"ताजमहल" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः ४६: पङ्क्तिः ४६:
* {{Wikitravel}}
* {{Wikitravel}}
* The [http://indiatourism.ws/uttar_pradesh/agra/taj_mahal/ plants] growing throughout the Taj Mahal complex
* The [http://indiatourism.ws/uttar_pradesh/agra/taj_mahal/ plants] growing throughout the Taj Mahal complex


{{Link FA|ca}}
{{Link FA|ca}}
{{Link FA|es}}
{{Link FA|es}}
पङ्क्तिः १६७: पङ्क्तिः १६५:
[[zh:泰姬陵]]
[[zh:泰姬陵]]
[[वर्गः:उत्तरप्रदेशस्य प्रेक्षणीयस्थानानि]]
[[वर्गः:उत्तरप्रदेशस्य प्रेक्षणीयस्थानानि]]

==अन्यानि चित्राणि==
==अन्यानि चित्राणि==
<gallery perrow=4 widths=160px heights=120px>
<gallery perrow=4 widths=160px heights=120px>

११:३६, ५ जुलै २०१२ इत्यस्य संस्करणं

Taj Mahal
ताज महल
تاج محل
Southern view of the Taj Mahal.
Southern view of the Taj Mahal.
क्षेत्रम् Agra, India
यामः २७°१०′२९″उत्तरदिक् ७८°०२′३२″पूर्वदिक् / 27.174799°उत्तरदिक् 78.042111°पूर्वदिक् / २७.१७४७९९; ७८.०४२१११
औन्नत्यम् 171 m (561 ft)
निर्मितम् 1632–1653[उद्धरणं वाञ्छितम्]
स्थपतिः Ustad Ahmad Lahauri
स्थापत्यशैली Mughal
पर्यटकसंख्या More than 3 million (in 2003)
प्रकारः Cultural
मानदण्डः i
अभिहितः 1983 (7th session)
उद्धरणम् # 252
State Party  भारतम्
Region Asia-Pacific
लुआ त्रुटि पटलम्:Location_map में पंक्ति 390 पर: Minutes can only be provided with DMS degrees for longitude।

ताजभवनम् (अमृतशिलाकाव्यम्) आधुनिकयुगस्य सप्तसु कौतुकेषु अन्यतमं वर्तते ताजभवनम् । आग्रायां यमुनानद्याः तीरे स्थितम् इदं भवनं यवनचक्रवर्तिना शाहजहानेन प्रियायाः पत्न्याः मुम्ताजमहलायाः संस्मरणाय निर्मितम् । इदम् अपूर्वं भवनं १६३१-१६४८ अवधौ अमृतशिलया निर्मितम् । इयं शिल्पकला पर्शियन्-ओटोमन्- यवन- भारतीयशौलीभिः युक्ता अस्ति । ताजभवनस्य विन्यासः उस्तादहमदलहौरिणा कृतः इति श्रूयते । अस्य भवनस्य श्वेतामृतशिलया निर्मिताः शिखरगोलार्धाः एव लोके सुविख्याताः । वस्तुतः तु भवनम् एतत् अस्ति रचनासमुच्चययुक्तम् ।

एषः भवनसमुच्चयः ६० ‘बिघा’ विशालयुक्तः अस्ति । अयः प्रदेशः दक्षिणतः उत्तरदिशि नद्यभिमुखं प्रसृतः, निम्नभूमिं प्रति गच्छन्त्यः वीथिकाः इव च अस्ति । द्वितीये आलिन्दे किञ्चन चतुरस्रोद्यानम् अस्ति , यत् उभयतः पटमण्डपाः वर्तन्ते । विविधाकारकैः जलनालैः अयं प्रदेशः चतुर्धा विभक्तः अस्ति । एते चत्वारः प्रदेशाः ‘चारबाग्’ नाम्ना ख्याताः सन्ति ।

मुख्यशिखरगोलार्धं वस्तुतः चतुरस्त्राकारयुतम् अस्ति, यस्य कोणानि निम्नताकारेण कर्तितानि दृश्यन्ते । प्रार्थनाङ्गणानि इतः अयुक्तानि सन्ति । तानि मुख्यशिखराणां कोणाभिमुखानि वर्तन्ते । रक्तवर्णशिलया निर्मितं पश्चिमदिशि विद्यमानं प्रार्थनामन्दिरं स्वीयवर्णात् अत्रत्यं सौन्दर्यं परिवर्धयति ।

ताजभवनस्य् अन्तः, बहिः, ऊर्ध्वभागे, परितः विद्यमाने अमृतशिलाजानिकासु च दृश्यमानाः कलाकृतयः अत्यद्भुताः सन्ति ।१९८३ तमे वर्षे युनेस्कोसंस्थया ताजभवनं जागतिकपारम्परिकस्थलत्वेन घोषितम् । संस्थया उल्लिखितम् अस्ति यत् भारते यवनकलायाः आभरणम् इव स्थिता जागतिकपरम्परायां सर्वजनैः कीर्तिता काचित् श्रेष्ठा कलाकृतिः एषा इति । ताजभवनं प्रातः ६ वादनतः रात्रौ ७ वादन- पर्यन्तं सार्वजनिकानां दर्शनाय उद्घाटितं भवति । शुक्रवासरे भवनं पिहितं भवति । पूर्णिमादिने , ततः पूर्वं दिनद्वयं, तदनन्तरं दिनद्वयं च रात्रिकाले दर्शनाय उद्घाटितं भवति तत् । रमझान्मासे रात्रिदर्शनं न भवति ।

बाह्यसम्पर्कतन्तुः

फलकम्:Link FA फलकम्:Link FA फलकम्:Link FA फलकम्:Link FA फलकम्:Link FA फलकम्:Link FA फलकम्:Link FA

अन्यानि चित्राणि

"https://sa.wikipedia.org/w/index.php?title=ताजमहल&oldid=199585" इत्यस्माद् प्रतिप्राप्तम्