"जिह्वा" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.1) (Robot: Adding ckb:زمان (ئەندام)
(लघु) r2.7.2+) (Robot: Adding rue:Язык (анатомія)
पङ्क्तिः ८६: पङ्क्तिः ८६:
[[ro:Limbă (anatomie)]]
[[ro:Limbă (anatomie)]]
[[ru:Язык (анатомия)]]
[[ru:Язык (анатомия)]]
[[rue:Язык (анатомія)]]
[[rw:Ururimi (umubiri)]]
[[rw:Ururimi (umubiri)]]
[[sh:Jezik (anatomija)]]
[[sh:Jezik (anatomija)]]

०८:५३, ७ जुलै २०१२ इत्यस्य संस्करणं

मानवजिह्वा
जिह्वया मुखं मार्जन् कश्चन प्राणी

इयं जिह्वा अपि शरीरस्य किञ्चित् अङ्गम् अस्ति । इयं जिह्वा मुखस्य अन्तः भवति । एषा जिह्वा आङ्ग्लभाषायां tongue इति उच्यते । एषा जिह्वा इन्द्रियेषु अन्यतमा अस्ति । एषा रसनेन्द्रियम् अस्ति । वयं जिह्वया एव आहाराणां रुचिम् आस्वादयितुं शक्नुमः ।

"https://sa.wikipedia.org/w/index.php?title=जिह्वा&oldid=199849" इत्यस्माद् प्रतिप्राप्तम्