"जिह्वा" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.2+) (Robot: Adding rue:Язык (анатомія)
(लघु) r2.7.2+) (Robot: Modifying mk:Јазик (орган)
पङ्क्तिः ६८: पङ्क्तिः ६८:
[[lt:Liežuvis]]
[[lt:Liežuvis]]
[[lv:Mēle]]
[[lv:Mēle]]
[[mk:Јазик (анатомски орган)]]
[[mk:Јазик (орган)]]
[[ml:നാവ്]]
[[ml:നാവ്]]
[[mr:जीभ]]
[[mr:जीभ]]

०३:१६, १२ जुलै २०१२ इत्यस्य संस्करणं

मानवजिह्वा
जिह्वया मुखं मार्जन् कश्चन प्राणी

इयं जिह्वा अपि शरीरस्य किञ्चित् अङ्गम् अस्ति । इयं जिह्वा मुखस्य अन्तः भवति । एषा जिह्वा आङ्ग्लभाषायां tongue इति उच्यते । एषा जिह्वा इन्द्रियेषु अन्यतमा अस्ति । एषा रसनेन्द्रियम् अस्ति । वयं जिह्वया एव आहाराणां रुचिम् आस्वादयितुं शक्नुमः ।

"https://sa.wikipedia.org/w/index.php?title=जिह्वा&oldid=200087" इत्यस्माद् प्रतिप्राप्तम्