"पट्टदकल्लु" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः १९: पङ्क्तिः १९:


[[वर्गः:बागलकोटेमण्डलम्]]
[[वर्गः:बागलकोटेमण्डलम्]]
[[वर्गः:विश्वपरम्परास्थानानि]]


[[cs:Pattadakal]]
[[cs:Pattadakal]]

०४:२२, १४ जुलै २०१२ इत्यस्य संस्करणं

पट्टदकल्लु

पट्टदकल्लु
विश्वपरम्परास्थानानि

Virupaksha Temple, Dravidian style
राष्ट्रम् India
प्रकारः Cultural
मानदण्डः iii, iv
अनुबन्धाः 239
क्षेत्रम् Asia-Pacific
शिलाभिलेखस्य इतिहासः
शिलाभिलेखाः 1987  (11th सत्रम्)
* विश्वपरम्परावल्याम् अङ्कितानि नामानि ।
^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम्

कर्णाटकस्य बागलकोटेमण्डले विद्यमानं क्षेत्रम् अस्ति । पूर्वं चालुक्यवंशीयानां प्रशासनम् अत्र आसीत् । अत्र दशदेवालयाः सन्ति । तेषु पापनाथः-विरूपाक्ष-मल्लिकार्जुनदेवालयाः मुख्याः सन्ति । विरूरुपाक्षदेवालयः विशालः अष्टमे शतके निर्मितः शिलादेवालयः ।

अत्र सर्वकारेण ‘पट्टदकल्लु उत्सवः’ प्रतिवर्षं सञ्चाल्यते ।

पट्टदकलु काशिविश्वनाथमन्दिरम्

मार्गः -

बादामीतः २९ कि.मी
"https://sa.wikipedia.org/w/index.php?title=पट्टदकल्लु&oldid=200359" इत्यस्माद् प्रतिप्राप्तम्