"राष्ट्रकूटवंशः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पङ्क्तिः १४२: पङ्क्तिः १४२:


==साहित्यसंस्कृतिः==
==साहित्यसंस्कृतिः==
राष्ट्रकूटानां काले [[कन्नडभाषा]]यां विविधसाहित्यरचनानि अभवन् । बन्दण्डे, चत्राण, इत्यादिकाव्यभेदाः आसन् । प्रान्तीयभाषा तिरुळुगन्नड इति
राष्ट्रकूटानां काले [[कन्नडभाषा]]यां विविधसाहित्यरचनानि अभवन् । बन्दण्डे, चत्राण, इत्यादिकाव्यभेदाः आसन् । प्रान्तीयभाषा तिरुळुगन्नड इति नाम प्राप्तम् । तस्मिन् काले नृपतुङ्गात् पूर्वं नैके कवयः आसन् इति नृपतुङ्गः स्वस्य कविराजमार्गः इति कृतौ सूचितवान् । [[रामायणम्]], [[महाभारतम्]] कव्ययोः सक्षिप्तं [[कन्नडभाषा]]रूपं लभ्यते स्म । पञ्चमशतकस्य प्रथमकन्नडशिलाभिलेखस्य पश्चात् रचिते कविराजमार्गे कावेरीतः गोदावरीपर्यन्तं यदस्ति तत् कन्नडराज्यमिति वर्णितम् । तस्मिन् काले जैनकवयः अधिकाः आसन् । शिवकोट्याचर्यस्य अड्डाराधनम् एव कन्नडसाहित्यस्य प्रथमगद्यकृतिः इति निर्णयः ।
ರಾಷ್ಟ್ರಕೂಟರ ಕಾಲದಲ್ಲಿ [[ಕನ್ನಡ]]ದಲ್ಲಿ ಹಲವಾರು ರೀತಿಯ ರಚನೆಗಳು ಇದ್ದವೆಂದು ತಿಳಿದು ಬರುವುದು. [[ಬದಂಡೆ]], [[ಚತ್ರಾಣ]], ಮುಂತಾದ [[ಕಾವ್ಯಭೇದ]]ಗಳಿದ್ದವು. ಪ್ರಾಂತದ ಭಾಷೆ [[ತಿರುಳುಗನ್ನಡ]]ವೆಂದು ಹೆಸರು ಪಡೆದಿತ್ತು. ಆ ಸಮಯದಲ್ಲಿ ಮತ್ತು [[ನೃಪತುಂಗ]]ನಿಗಿಂತಲು ಹಿಂದೆ ಅನೇಕ ಕವಿಗಳಿದ್ದರೆಂದು ರಾಜಾ [[ನೃಪತುಂಗ]]ನು ತನ್ನ ’’[[ಕವಿರಾಜಮಾರ್ಗ]]’’ ಕೃತಿಯಲ್ಲಿ ತಿಳಿಸಿದ್ದಾನೆ.
[[ರಾಮಾಯಣ]], [[ಮಹಾಭಾರತ]]ಗಳ ಸಂಕ್ಷಿಪ್ತ ಕನ್ನಡರೂಪ ಲಭ್ಯವಾಗಿದ್ದವು. ೫ ನೇ ಶತಮಾನದ [[ಕನ್ನಡ]]ದ [[ಶಾಸನ]]ದ ನಂತರದಲ್ಲಿ ಪ್ರಥಮವಾಗಿ ರಚಿತವಾಗಿರುವ [[ಕವಿರಾಜಮಾರ್ಗ]]ದಲ್ಲಿ [[ಕಾವೇರಿ]]ಯಿಂದ [[ಗೋದಾವರಿ]]ಯವರೆಗೆ ಇದ್ದ ನಾಡು [[ಕನ್ನಡನಾಡು]] ಎಂದು ತಿಳಿಸಲಾಗಿದೆ. ಆ ಸಮಯದಲ್ಲಿ ಹಲವಾರು [[ಜೈನ]] ಕವಿಗಳಿದ್ದರು. [[ಶಿವಕೋಟಿ ಆಚಾರ್ಯ]]ನ ‘’[[ವಡ್ಡಾರಾಧನೆ]]’’ ಮೊದಲ [[ಗದ್ಯಕೃತಿ]] ರಚಿತವಾಗಿತ್ತು.



[[bn:রাষ্ট্রকুট সাম্রাজ্য]]
[[bn:রাষ্ট্রকুট সাম্রাজ্য]]

११:४८, १६ जुलै २०१२ इत्यस्य संस्करणं

फलकम्:Infobox former country/autocat
होय्सळवंशः
ಹೊಯ್ಸಳವಂಶ
साम्राट्
क्रि.श. १०००–क्रि.श. १३४६

Flag

Location of होय्सळवंशः
राजधानी Not specified
भाषाः संस्कृतम्, कन्नडभाषा च ।
धर्मः सनातनधर्मः
Government एकप्रभुत्वम्
हतिहासः
 - स्तम्भित क्रि.श. १०००
 - Earliest records
 - Disestablished क्रि.श. १३४६

ರಾಷ್ಟ್ರಕೂಟರು ಕ್ರಿ.ಶ. ೮ ರಿಂದ ೧೦ನೇ ಶತಮಾನದವರೆಗೆ ದಖ್ಖನವನ್ನು ಆಳಿದ ರಾಜವಂಶ. ದಂತಿದುರ್ಗನಿಂದ ಮೊದಲುಗೊಂಡ ಇವರ ಮೂಲಸ್ಥಾನ ಲಟ್ಟಲೂರು ಆಗಿದ್ದು, ತದನಂತರ ತಮ್ಮ ರಾಜಧಾನಿ ಮಾನ್ಯಖೇಟದಿಂದ ಆಳ್ವಿಕೆ ನಡೆಸಿದರು.

राष्ट्रकूटाराजाः

राष्ट्रकूटराजाः (753-982)
दन्तिदुर्गः (क्रि.श. ७३५-७५६)
प्रथमः कृष्णः (क्रि.श. ७५६-७७४)
इम्मडिगोविन्दः (क्रि.श. ७४४-७८०)
ध्रुवधारावर्षः (क्रि.श. ७८०- ७९३)
मुम्मडिगोविन्दः (क्रि.श. ७९३-८१४)
प्रथमः अमोघवर्षः (क्रि.शा. ८१४-८७८)
इम्मडि कृष्णः (क्रि.श. ८७८-९१४)
मुम्मडि इन्द्रः (क्रि.श. ९१४-९२९)
इम्मडि अमोघवर्षः (क्रि.श. ९२९-९३०)
नाल्वडि गोविन्दः (क्रि.श. ९३०-९३६)
मुम्मडि अमोघवर्षः (क्रि.श. ९३६-९३.९)
मुम्मडिकृष्णः (क्रि.श. ९३९-९६७)
कोट्टिग अमोघवर्षः (क्रि.श. ९६७-९७२)
इम्मडि कर्कः (९७२-९७३)
नाल्वडि इन्द्रः (९७३-९८२)
इम्मडितैलपः
पश्चिमस्य चालुक्याः
(973-997)

साहित्यसंस्कृतिः

राष्ट्रकूटानां काले कन्नडभाषायां विविधसाहित्यरचनानि अभवन् । बन्दण्डे, चत्राण, इत्यादिकाव्यभेदाः आसन् । प्रान्तीयभाषा तिरुळुगन्नड इति नाम प्राप्तम् । तस्मिन् काले नृपतुङ्गात् पूर्वं नैके कवयः आसन् इति नृपतुङ्गः स्वस्य कविराजमार्गः इति कृतौ सूचितवान् । रामायणम्, महाभारतम् कव्ययोः सक्षिप्तं कन्नडभाषारूपं लभ्यते स्म । पञ्चमशतकस्य प्रथमकन्नडशिलाभिलेखस्य पश्चात् रचिते कविराजमार्गे कावेरीतः गोदावरीपर्यन्तं यदस्ति तत् कन्नडराज्यमिति वर्णितम् । तस्मिन् काले जैनकवयः अधिकाः आसन् । शिवकोट्याचर्यस्य अड्डाराधनम् एव कन्नडसाहित्यस्य प्रथमगद्यकृतिः इति निर्णयः ।

"https://sa.wikipedia.org/w/index.php?title=राष्ट्रकूटवंशः&oldid=200690" इत्यस्माद् प्रतिप्राप्तम्