"राष्ट्रकूटवंशः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Robot: Adding kn:ರಾಷ್ಟ್ರಕೂಟ
पङ्क्तिः १४५: पङ्क्तिः १४५:
|}
|}



{{कर्णाटकस्य राजवंशाः}}


[[वर्गः:कर्णाटकस्य राजवंशाः]]
[[वर्गः:कर्णाटकस्य राजवंशाः]]

०४:२९, १७ जुलै २०१२ इत्यस्य संस्करणं

फलकम्:Infobox former country/autocat
राष्ट्रकूटवंशः
ರಾಷ್ಟ್ರಕೂಟ ವಂಶ
साम्राट्
क्रि.श ७३५.–क्रि.श. ९८२
Location of राष्ट्रकूटवंशः
राजधानी मान्यखेटः
भाषाः संस्कृतम्, कन्नडभाषा च ।
धर्मः सनातनधर्मः
Government एकप्रभुत्वम्
President
 - क्रि.श. ७३५-७५६ दन्तिदुर्गः
 - क्रि.श. ७५६-७७४ प्रथमः कृष्णः
 - क्रि.श. ७४४-७८० इम्मडिगोविन्दः
 - क्रि.श. ८७८-९१४ इम्मडि कृष्णः
हतिहासः
 - स्तम्भित क्रि.श ७३५.
 - Earliest records
 - Disestablished क्रि.श. ९८२

राष्ट्रकूटाः क्रि.श. अष्टमशतमनतः दशमशतकपर्यन्तं दक्षिणराज्यानि प्रशासितवन्तः । दन्तिदुर्गः इत्यनेन आरब्धा राजपरम्परायाः मूलस्थानं लट्टलूरु आसीत् । पश्चात् राजधानी मन्यखेट (अथवा मळखेडः) अभावत्

साहित्यसंस्कृतिः

राष्ट्रकूटानां काले कन्नडभाषायां विविधसाहित्यरचनानि अभवन् । बन्दण्डे, चत्राण, इत्यादिकाव्यभेदाः आसन् । प्रान्तीयभाषा तिरुळुगन्नड इति नाम प्राप्तम् । तस्मिन् काले नृपतुङ्गात् पूर्वं नैके कवयः आसन् इति नृपतुङ्गः स्वस्य कविराजमार्गः इति कृतौ सूचितवान् । रामायणम्, महाभारतम् कव्ययोः सक्षिप्तं कन्नडभाषारूपं लभ्यते स्म । पञ्चमशतकस्य प्रथमकन्नडशिलाभिलेखस्य पश्चात् रचिते कविराजमार्गे कावेरीतः गोदावरीपर्यन्तं यदस्ति तत् कन्नडराज्यमिति वर्णितम् । तस्मिन् काले जैनकवयः अधिकाः आसन् । शिवकोट्याचर्यस्य अड्डाराधनम् एव कन्नडसाहित्यस्य प्रथमगद्यकृतिः इति निर्णयः ।


राष्ट्रकूटाराजाः

राष्ट्रकूटराजाः (753-982)
दन्तिदुर्गः (क्रि.श. ७३५-७५६)
प्रथमः कृष्णः (क्रि.श. ७५६-७७४)
इम्मडिगोविन्दः (क्रि.श. ७४४-७८०)
ध्रुवधारावर्षः (क्रि.श. ७८०- ७९३)
मुम्मडिगोविन्दः (क्रि.श. ७९३-८१४)
प्रथमः अमोघवर्षः (क्रि.शा. ८१४-८७८)
इम्मडि कृष्णः (क्रि.श. ८७८-९१४)
मुम्मडि इन्द्रः (क्रि.श. ९१४-९२९)
इम्मडि अमोघवर्षः (क्रि.श. ९२९-९३०)
नाल्वडि गोविन्दः (क्रि.श. ९३०-९३६)
मुम्मडि अमोघवर्षः (क्रि.श. ९३६-९३.९)
मुम्मडिकृष्णः (क्रि.श. ९३९-९६७)
कोट्टिग अमोघवर्षः (क्रि.श. ९६७-९७२)
इम्मडि कर्कः (९७२-९७३)
नाल्वडि इन्द्रः (९७३-९८२)
इम्मडितैलपः
पश्चिमस्य चालुक्याः
(973-997)


"https://sa.wikipedia.org/w/index.php?title=राष्ट्रकूटवंशः&oldid=200760" इत्यस्माद् प्रतिप्राप्तम्