"मालाद्वीपः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मालदिव् हिन्दुमहासागरे स्थितानां २००० द्वीप... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः २: पङ्क्तिः २:
नीलाः तिमिङ्गिलाः इत्यादयः विंशतिविधाः जलचराः अत्र सागरे सन्ति । तत्र तत्र वासार्य उपाहारवसतिगृहाणि (रेसार्ट) सन्ति । जगत्प्रसिध्दम् ‘इथ’ उपाहारवसतिगृहं बहूनां जनानाम् इष्टमभवति ।
नीलाः तिमिङ्गिलाः इत्यादयः विंशतिविधाः जलचराः अत्र सागरे सन्ति । तत्र तत्र वासार्य उपाहारवसतिगृहाणि (रेसार्ट) सन्ति । जगत्प्रसिध्दम् ‘इथ’ उपाहारवसतिगृहं बहूनां जनानाम् इष्टमभवति ।
अत्र काचकेन(glass) रचितम् जलान्तस्थितम् उपाहारगृहम् अस्ति । सागरे १६ मीटर अधः एतदस्ति । सिङ्गापुरदेशे निर्माय एतत् जलान्तHभवनम् आनीतवन्तः । रङ्गाली द्वीपसमीपे एतत् अस्ति । अत्र चतुर्दशजनाः एककाले स्थित्वा आनन्दम् अनुभवितुं शक्नुवन्ति । एतस्य भवनस्य पारदर्शकम् अक्रिलिक् प्रावरणम् कृतम् अस्ति । भारतदेशतः अनेकजनाः अत्र आगच्छन्ति ।
अत्र काचकेन(glass) रचितम् जलान्तस्थितम् उपाहारगृहम् अस्ति । सागरे १६ मीटर अधः एतदस्ति । सिङ्गापुरदेशे निर्माय एतत् जलान्तHभवनम् आनीतवन्तः । रङ्गाली द्वीपसमीपे एतत् अस्ति । अत्र चतुर्दशजनाः एककाले स्थित्वा आनन्दम् अनुभवितुं शक्नुवन्ति । एतस्य भवनस्य पारदर्शकम् अक्रिलिक् प्रावरणम् कृतम् अस्ति । भारतदेशतः अनेकजनाः अत्र आगच्छन्ति ।

[[वर्गः:एशियाखण्डस्य राष्ट्राणि]]

०४:४४, २८ जुलै २०१२ इत्यस्य संस्करणं

मालदिव् हिन्दुमहासागरे स्थितानां २००० द्वीपानाम् समूहः अस्ति । एशियाखण्डस्य एषः अतिलघुदेशः अस्ति । अस्य विस्तारः २९८ चतुरस्रकि.मी । सागरतीरम् अतीवसुन्दरम् अस्ति । अत्र गम्भीरसागरे विनोदाय गमनम् अतीव प्रसिद्धम् । अत्र सागरे डालफिन् मीनानां क्रीडा अतीवमनोहारिणी अस्ति । नीलाः तिमिङ्गिलाः इत्यादयः विंशतिविधाः जलचराः अत्र सागरे सन्ति । तत्र तत्र वासार्य उपाहारवसतिगृहाणि (रेसार्ट) सन्ति । जगत्प्रसिध्दम् ‘इथ’ उपाहारवसतिगृहं बहूनां जनानाम् इष्टमभवति । अत्र काचकेन(glass) रचितम् जलान्तस्थितम् उपाहारगृहम् अस्ति । सागरे १६ मीटर अधः एतदस्ति । सिङ्गापुरदेशे निर्माय एतत् जलान्तHभवनम् आनीतवन्तः । रङ्गाली द्वीपसमीपे एतत् अस्ति । अत्र चतुर्दशजनाः एककाले स्थित्वा आनन्दम् अनुभवितुं शक्नुवन्ति । एतस्य भवनस्य पारदर्शकम् अक्रिलिक् प्रावरणम् कृतम् अस्ति । भारतदेशतः अनेकजनाः अत्र आगच्छन्ति ।

"https://sa.wikipedia.org/w/index.php?title=मालाद्वीपः&oldid=201707" इत्यस्माद् प्रतिप्राप्तम्