"ख्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{संस्कृतवर्णमाला}}[[File:Sa kh.jpg|left|thumb|160px|'''ख् कारः''']]
{{संस्कृतवर्णमाला}}[[File:Sa kh.jpg|left|thumb|160px|'''ख् कारः''']][[File:Sa-ख.ogg|thumb|'''उच्चारणम्''']]
अस्य [[उच्चारणस्थानं]][[ कण्ठः]]अस्ति । व्यञ्जनवर्णेषु कवर्गस्य द्वितीयः वर्णः ।” कादयो मावसानाः स्पर्शाः ।स्पृष्टं प्रयतनं स्पर्शानाम्”। सि० कौ० । एषः महाप्राणवर्णः अस्ति ।
अस्य [[उच्चारणस्थानं]][[ कण्ठः]]अस्ति । व्यञ्जनवर्णेषु कवर्गस्य द्वितीयः वर्णः ।” कादयो मावसानाः स्पर्शाः ।स्पृष्टं प्रयतनं स्पर्शानाम्”। सि० कौ० । एषः महाप्राणवर्णः अस्ति ।



०८:५६, २२ आगस्ट् २०१२ इत्यस्य संस्करणं

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
ख् कारः
उच्चारणम्

अस्य उच्चारणस्थानंकण्ठःअस्ति । व्यञ्जनवर्णेषु कवर्गस्य द्वितीयः वर्णः ।” कादयो मावसानाः स्पर्शाः ।स्पृष्टं प्रयतनं स्पर्शानाम्”। सि० कौ० । एषः महाप्राणवर्णः अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=ख्&oldid=203345" इत्यस्माद् प्रतिप्राप्तम्