"फुफ्फुसः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Robot: Adding ky:Өпкө
(लघु) Robot: Modifying da:Lunge→da:Lunge (bredere betydning)
पङ्क्तिः २७: पङ्क्तिः २७:
[[cv:Ӳпке]]
[[cv:Ӳпке]]
[[cy:Ysgyfant]]
[[cy:Ysgyfant]]
[[da:Lunge]]
[[da:Lunge (bredere betydning)]]
[[de:Lunge]]
[[de:Lunge]]
[[dv:ފުއްޕާމޭ]]
[[dv:ފުއްޕާމޭ]]

२१:४८, २६ आगस्ट् २०१२ इत्यस्य संस्करणं

मनुष्यफुफ्फुसौ
श्वासोच्छ्वासावसरे फुफ्फुसयोः सङ्ग्कुचनं विकसनं च


अयं फुफ्फुसः स्यूतसदृशं शरीरस्य किञ्चन अङ्गम् अस्ति । मनुष्यशरीरेषु द्वौ फुफ्फुसौ स्तः । तौ [[वक्षःस्थलम्|वक्षःस्थले स्थितौ । एताभ्याम् एव सरिसृपपक्षिसस्तनाः श्वासोछ्वासं कुर्वन्ति । अनयोः वर्त्योः परिवृत्तिः भवति । फुफ्फुसः शरीरस्य अन्तर्भागे भवति ।

"https://sa.wikipedia.org/w/index.php?title=फुफ्फुसः&oldid=203659" इत्यस्माद् प्रतिप्राप्तम्