"भारतस्य राष्ट्रध्वजः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.3) (Robot: Adding pa:ਭਾਰਤ ਦਾ ਝੰਡਾ
पङ्क्तिः १००: पङ्क्तिः १००:
[[no:Indias flagg]]
[[no:Indias flagg]]
[[or:ଭାରତୀୟ ଜାତୀୟ ପତାକା]]
[[or:ଭାରତୀୟ ଜାତୀୟ ପତାକା]]
[[pa:ਭਾਰਤ ਦਾ ਝੰਡਾ]]
[[pl:Flaga Indii]]
[[pl:Flaga Indii]]
[[pt:Bandeira da Índia]]
[[pt:Bandeira da Índia]]

००:५८, २९ आगस्ट् २०१२ इत्यस्य संस्करणं

भारतस्य देशीयध्वजः
अनुपातः : 2:3

भारतस्य देशीयध्वजः त्रिवर्णध्वजः इति ज्ञायते। अस्मिन् ध्वजे त्रयः वर्णाः सन्ति। केशरवर्णः, श्वेतः, हरितः च। केशरवर्णः शौरस्य, श्वेतः शान्तेः, हरितश्चः समृद्धे सूचकाः सन्ति। स्वयं च त्रिवर्णध्वजः अनेकत्वे एकत्वस्य द्योतकः। ध्वजस्य मध्ये स्थितस्य अशोकचक्रं सत्यस्य, धर्मस्य अहिंसायाश्चद्योतकम्।


रूपकल्पना

त्रिवर्णध्वजस्य वर्णाः पट्टिकया प्रदर्श्यते -

Scheme वर्णः HTML CMYK Textile colour Pantone
केशरः केशरः #FF9933 0-50-90-0 Saffron 1495c
श्वेतः श्वेतः #FFFFFF 0-0-0-0 Cool Grey 1c
हरितः हरितः #138808 100-0-70-30 India green 362c
नाविकनीलः नाविकनीलः #000080 100-98-26-48 Navy blue 2755c

आधाराः

"https://sa.wikipedia.org/w/index.php?title=भारतस्य_राष्ट्रध्वजः&oldid=203818" इत्यस्माद् प्रतिप्राप्तम्