"अन्तर्जालम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.2) (Robot: Adding map-bms:Internet
(लघु) Robot: Adding pam:Aptas
पङ्क्तिः १३५: पङ्क्तिः १३५:
[[os:Интернет]]
[[os:Интернет]]
[[pag:Internet]]
[[pag:Internet]]
[[pam:Aptas]]
[[pap:Internet]]
[[pap:Internet]]
[[pl:Internet]]
[[pl:Internet]]

१४:०७, २ सेप्टेम्बर् २०१२ इत्यस्य संस्करणं

आन्तरजालस्य लोकप्रियता आधुनिककाले दिने दिने वर्धमाना अस्ति । संस्कृतसाहित्ये विश्वबन्धुत्वभावनायाः या परिकल्पना दृश्यते सा अन्तर्जालेन परिपूर्णा भवति । अनेन माध्यमेन विश्वस्य सर्वे जनाः एकस्मिन् कक्षे एकत्र भवितुं शक्यते। अद्यत्वे संस्कृतभाषायामपि कार्यं भवति। यथा--.

बाह्यगवाक्षा:

"https://sa.wikipedia.org/w/index.php?title=अन्तर्जालम्&oldid=204237" इत्यस्माद् प्रतिप्राप्तम्