"फलरसः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.3) (Robot: Modifying ml:പഴച്ചാറ്
(लघु) r2.7.2+) (Robot: Adding ro:Suc
पङ्क्तिः ८३: पङ्क्तिः ८३:
[[pt:Suco]]
[[pt:Suco]]
[[qu:Hilli]]
[[qu:Hilli]]
[[ro:Suc]]
[[ru:Сок]]
[[ru:Сок]]
[[rue:Джус]]
[[rue:Джус]]

०२:०४, ६ सेप्टेम्बर् २०१२ इत्यस्य संस्करणं

विभिन्नाः फलरसाः

फलरसः नाम फलस्य रसः । अयं फलरसः आङ्ग्लभाषायां Fruit Juice इति उच्यते । प्रायः सर्वेः अपि फलैः फलरसः निर्मीयते । फलरसस्य निर्माणावसरे तत्र फलेन सह शर्करा, जलं कुत्रचित् दुग्धं चापि योज्यते । तादृशाः केचन फरसाः अत्र आवलीकृताः सन्ति । एतानि विहाय अपि विभिन्नेषु प्रदेशेषु विभिन्नाः फलरसाः निर्मीयन्ते । तत्तत् प्रदेशे वर्धमानस्य फलस्य उपयोगः तस्मिन् प्रदेशे क्रियते । अतः एषा आवली न सम्पूर्णा । अत्र प्रसिद्धानां केषाञ्चन फलानां नामानि लिखितानि सन्ति ।

"https://sa.wikipedia.org/w/index.php?title=फलरसः&oldid=204603" इत्यस्माद् प्रतिप्राप्तम्