"अजन्तागुहाः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{Infobox World Heritage Site
{{Infobox World Heritage Site
| WHS = Ajanta Caves
| WHS = अजन्तागुहाः
| Image = [[Image:Ajanta (63).jpg|250px|The Ajanta Caves]]
| Image = [[Image:Ajanta (63).jpg|250px|The Ajanta Caves]]
| State Party = India
| State Party = {{flagicon|India}}[[भारतम्]]
| Type = Cultural 1
| Type = सांस्कृतिकम्
| Coordinates = {{coord|20.552377|75.700436|region:IN_type:landmark_source:dewiki|format=dms|display=title,inline}}
| Coordinates = {{coord|20.552377|75.700436|region:IN_type:landmark_source:dewiki|format=dms|display=title,inline}}
| Criteria = i, ii, iii, vi
| Criteria = i, ii, iii, vi
| ID = 242
| ID = २४२
| Region = [[List of World Heritage Sites in Asia|Asia-Pacific]]
| Region = [[List of World Heritage Sites in Asia|Asia-Pacific]]
| Year = 1983
| Year = क्रि.श.१९८३
| Session = 7th
| Session = सप्तमी
| Link = http://whc.unesco.org/en/list/242
| Link = http://whc.unesco.org/en/list/242
| locmapin = India
| locmapin = India
| latitude = 20.552377
| latitude = २०.५५२३७७
| longitude = 75.700436
| longitude =७५.७००४३६
}}
}}
==इतिहासः==
==इतिहासः==

०७:१३, ८ सेप्टेम्बर् २०१२ इत्यस्य संस्करणं

अजन्तागुहाः
विश्वपरम्परास्थानानि

The Ajanta Caves
राष्ट्रम् भारतम्भारतम्
प्रकारः सांस्कृतिकम्
मानदण्डः i, ii, iii, vi
अनुबन्धाः २४२
क्षेत्रम् Asia-Pacific
निर्देशाङ्कः २०°३३′०९″उत्तरदिक् ७५°४२′०२″पूर्वदिक् / 20.552377°उत्तरदिक् 75.700436°पूर्वदिक् / २०.५५२३७७; ७५.७००४३६निर्देशाङ्कः : २०°३३′०९″उत्तरदिक् ७५°४२′०२″पूर्वदिक् / 20.552377°उत्तरदिक् 75.700436°पूर्वदिक् / २०.५५२३७७; ७५.७००४३६
शिलाभिलेखस्य इतिहासः
शिलाभिलेखाः क्रि.श.१९८३  (सप्तमी सत्रम्)
* विश्वपरम्परावल्याम् अङ्कितानि नामानि ।
^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम्

इतिहासः

जगत्प्रसिद्धाः अजन्तागुहाः महाराष्ट्रस्य औरङ्गाबाद्नगरतः १०० कि.मी. परिमिते द्वरे सन्ति । गुहा शब्दस्य श्रवणमात्रेण आश्चर्यभावः कुतूहलं च उद्भवेत् विशेषतः बालेषु । अजन्तागुहानां दर्शनेन सः भावः न उद्भवेत् । यतः क्रि.पू.२०० वर्षे निर्मिताः एताः गुहाः बौद्धभिक्षुणां निवासस्थानानि आसन् । ते साधनेतरावधौ चित्रशिल्पकलाभिः गुहानाम् अन्तर्भागाणाम् अलङ्करणे रताः भवन्ति स्म । सहजतया एव कलाकृतयः बुद्धस्य पूर्वजीवनसम्बद्धाः पूर्वजन्मसम्बद्धाः च भवन्ति स्म । सर्वासु अपि कलाकृतिषु धार्मिकच्छाया परिद्दश्यते स्म् । भिक्षुभिः उपयुक्तानां वर्णादीनाम् उत्कृष्टताया: कारणतः शताधिकानां वर्षाणाम् अनन्तरम् अपि तत्रत्याः कलाकृतयः नावीन्ययुक्ताः इत्येव भान्ति । वर्णाः नशयमानाः सन्ति इति यदा लक्षितं तदा प्राचीनकलाकृतयः रक्षणीयाः एव इति महान् प्रयासः आचरितः । ब्रिटीश-आखेटकैः एताः गुहाः १८१९ तमे वर्षे अभिज्ञाताः । ईस्ट्-इण्डियाकम्पनीजनैः एतासां कलाकृतीनां प्रतिकृतिप्राप्तये प्रयासः कृते । अत्र ३० गुहाः सन्ति । तासु ५ गुहाः ‘चैत्यगृहणि’ इति निर्दिश्यन्ते । अवशिष्टाः ‘विहाराः’ ‘आश्रमाः’ इति वा निर्दिश्यन्ते । घनशिलाभ्यः एताः गुहाः उत्खाताः स्युः इति भाव्यते । प्रवेशद्वाराणि तु उत्कृष्टाभिः कलाकृतिभः विशेषतः अलङ्कृतानि द्दश्यन्ते । ‘एताः अजन्तागुहाः बौद्धमतीयायाः कलायाः अत्युत्कृष्टाश्रयभूताः’ इति वर्णयन्त्या युनेस्कोसंस्थया १९८३ तमे वर्षे एतासां गुहानां विवरणं जागतिकानां पारम्परिकाणां स्थलानाम् आवल्यां योजितम् अस्ति ।

गुहादेवालयाः

एल्लोरा, अजन्ता इत्यादिषु गुहादेवालयेषु स्थितानि भितिचित्राणि भवतां मनः आकृष्टवन्ति स्युः एव । कठिनासु अपि शीलासु एताः गुहाः कथं निर्मिताः स्युः इति आश्चर्यं स्यात् खलु भवताम् । भवन्तः कदाचित् वा विहाराय समुद्रतीरं गतवन्तः स्युः एव खलु ? जलक्रीडायाः अनन्तरं सिकताभिः नीडादिकं रचितवन्तः स्युः अपि । तदवसरे भवद्भिः आदौ सिकताराशिः निर्मितः स्यात् । ततः प्रकोष्ठादयः निर्मिताः स्युः सिकतानाम् अपनयनेन । एवमेव निर्मियन्ते शिलागुहाः अपि । शीलागुहासु मन्दिरस्य निर्माणम् अपि एतेनैव क्रमेण भवत् । इष्टिकायाः उपरि इष्टिकानां स्थापनं तत्र न भवति । भारते शिलाकर्तनपुरस्सरं गुहादीनां निर्माणस्य आरम्भः अभवत् २००० वर्षेभ्यः पूर्वम् । आदौ पर्वतस्थायाः शिलायाः उपरि निर्मीयमाणायाः रचनायाः बाह्यं रुपं रेखया चित्र्यते । ततः अनपेक्षितान् भागान् अपनीय रचनानिर्माणं क्रियते । आदौ ऊर्ध्वभागस्य (छ्देः) निर्माणं भवति, ततः अवशिष्टाः भागाः निर्मीयन्ते । केरलमुम्बयीप्रभृतिषु स्थलेषु द्दश्यमानाः गुहाः १९०० वर्षेभ्यः पूर्वं रचिताः । परस्पराभिमुखतया रचिताः अत्रत्याः स्तम्भाः चित्ताकर्षकाः सन्ति । अनपेक्षितान् शिलाभागान् ये अपनयन्ति ते प्रायः भवन्ति वृत्तिनिपुणाः । एवं हि विश्वस्यते यत् एल्लोरास्थं कैलासमन्दिरं निर्मितवान् शिल्पी प्रायः स्वयमपि न जानति स्म यत् मया निर्मितं मन्दिरम् एवम् अपूर्वं भवेत् इति ।

वीथिका

बाह्यानुबन्धाः

फलकम्:Link FA

"https://sa.wikipedia.org/w/index.php?title=अजन्तागुहाः&oldid=204835" इत्यस्माद् प्रतिप्राप्तम्