"छत्रपतिशिवाजीटर्मिनस्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पङ्क्तिः २: पङ्क्तिः २:
''' छत्रपतिशिवाजीटर्मिनस्''' [[भारतम्|भारतस्य]] वाणिज्यराजधान्यां विद्यमानम् अति विशिष्टं रेल्यननिस्थानकम् यत्र भारतस्य मध्यरेल्वे विभागस्य प्रशासनं भवति । अस्य पूर्वतनं नाम विक्टोरिया टर्मिनस् इति आसीत् । दास्यस्य सङ्केतं दूरीकृत्य इदानीं महकलेः छात्रपतिशेवाजेः नाम्ना अभिजानन्ति । नाम ह्रस्वीकृत्य सि.एस्.टि. इति कथयन्ति । एतत् [[भारतम्|भारतस्य]] किञ्चित् वशिष्टम् ऐतिहासिकं च रेल्निस्थानकम् । अपि च मध्यभारतरेल्वेविभागस्य मुख्यभागः । भारतस्य व्यस्ततमनिस्थानकेषु अन्यतमम् । भारतस्य सर्वाधिकछायाचित्रीकृतस्थाम् एतत् छत्रपतिशिवाजीटर्मिनस् निस्थानकम् इति प्रसिद्दिः ।
''' छत्रपतिशिवाजीटर्मिनस्''' [[भारतम्|भारतस्य]] वाणिज्यराजधान्यां विद्यमानम् अति विशिष्टं रेल्यननिस्थानकम् यत्र भारतस्य मध्यरेल्वे विभागस्य प्रशासनं भवति । अस्य पूर्वतनं नाम विक्टोरिया टर्मिनस् इति आसीत् । दास्यस्य सङ्केतं दूरीकृत्य इदानीं महकलेः छात्रपतिशेवाजेः नाम्ना अभिजानन्ति । नाम ह्रस्वीकृत्य सि.एस्.टि. इति कथयन्ति । एतत् [[भारतम्|भारतस्य]] किञ्चित् वशिष्टम् ऐतिहासिकं च रेल्निस्थानकम् । अपि च मध्यभारतरेल्वेविभागस्य मुख्यभागः । भारतस्य व्यस्ततमनिस्थानकेषु अन्यतमम् । भारतस्य सर्वाधिकछायाचित्रीकृतस्थाम् एतत् छत्रपतिशिवाजीटर्मिनस् निस्थानकम् इति प्रसिद्दिः ।
==इतिहासः==
==इतिहासः==
अस्य निर्माणं फ्रेड्रिक् विलियम् स्टीवन्स् इति वस्तुतन्त्रज्ञः १६.१४लक्षरूप्यकाणां व्ययेन क्रि.श. १८८८तमे वर्षे निर्मितवान् । एषः स्टीवन्स् अस्य मानचित्रम् एक्सल् हर्मन् इत्यनेन लेखितवान् । अस्य जलवर्णचित्रं स्वयं रचयित्वा तस्य शुल्कं स्वीकृत्य यूरोपदेशस्य प्रवासार्थं प्रस्थितवान् । तत्र अनेकानि रेल्वेनिस्थानकानि परिशीलनार्थम् अटितवान् । अन्तिम रूपणेन एतत् निस्थनकं लण्डन् नगरस्य सेण्ट् पैङ्क्रास् निस्थानकस्य प्रतिरूपमिव दृश्यते स्म । निर्मणास्य आरम्भात् दशवर्षाणाम् अवधौ कार्यं सम्पन्नम् । [[भारतम्|भारतस्य]] स्वातन्त्रपूर्वकालः इति कारनेन विक्टोरिया राज्ञ्याः प्रशासनं चलति स्म इति कारणेन तस्याः नम्ना रेल्निस्थानकस्य लोकार्पणम् अभवत् । क्रि.श. १९९६तमे वर्षे [[शिवसेना]]याः अभ्यर्थनानुसारं नम्नापि भारतीकरणस्य सर्वकारीयनीत्यनुगुण अस्य निस्थानकस्य नाम परिवर्त्य, मराठाशूरवीरशासकस्य [[छात्रपतिशिवाजी]]वर्यस्य नाम महाराष्ट्रस्य राज्यसर्वकारः अकरोत् । क्रि.श. २००४तमवर्षस्य जुलै मासस्य द्वितीये दिने एतत् युनेस्कोसंस्थया विश्वपरम्परास्थानम् इति उद्घुष्टम् ।

==भौतिकविशेषता==
अस्य निर्माणं फ्रेड्रिक् विलियम् स्टीवन्स् इति वस्तुतन्त्रज्ञः १६.१४लक्षरूप्यकाणां व्ययेन क्रि.श. १८८८तमे वर्षे निर्मितवान् । एषः स्टीवन्स् अस्य मानचित्रम् एक्सल् हर्मन् इत्यनेन लेखितवान् । अस्य जलवर्णचित्रं स्वयं रचयित्वा तस्य शुल्कं स्वीकृत्य यूरोपदेशस्य प्रवासार्थं प्रस्थितवान् । तत्र अनेकानि रेल्वेनिस्थानकानि परिशीलनार्थम् अटितवान् । अन्तिम रूपणेन एतत् निस्थनकं लण्डन् नगरस्य सेण्ट् पैङ्क्रास् निस्थानकस्य प्रतिरूपमिव दृश्यते स्म । निर्मणास्य आरम्भात् दशवर्षाणाम् अवधौ कार्यं सम्पन्नम् । [[भारतम्|भारतस्य]] स्वातन्त्रपूर्वकालः इति कारनेन विक्टोरिया राज्ञ्याः प्रशासनं चलति स्म इति कारणेन तस्याः नम्ना रेल्निस्थानकस्य लोकार्पणम् अभवत् । क्रि.श. १९९६तमे वर्षे
अस्य निस्थानकस्य भवनं विक्टोरियन् गोथिक् शैल्या निर्मितम् अपि तत्र तत्र भरतीयपरम्परागतयाः स्थापत्यकलायाः अपि केचनंशाः अनुसृताः । अस्य अन्तर्भागे काष्टनिर्मितचित्रकलाः, लोहैः पीतललोहेन च अलङ्कृताः जालन्द्राः, चिटिकागवाक्षाः, वृहत्सोपानमार्गालङ्कारः,इत्यादयः [[मुम्बै]]कलामहाविद्यालयस्य छात्राणां कुशलकर्मयोगदानम् अस्ति । एतत् निस्थानकं विशिष्टोन्नतं संरचनया, एकविंशतिशतकस्य स्थापत्यकलायाः विचित्रैः च विश्रुतः अस्ति । [[मुम्बै]] उपनगरीयरेल्वेयानानि येषां स्थानीययानम् इति कथयन्ति तानि सर्वाणि एतस्मात् निस्थानकात् एव निस्सरन्ति । महानगरस्य जनजीवनस्य सुविधायै अस्य योगदानं महत् अस्ति । इतः उपनगरीयनिस्थानकानां, नौकानिस्थानकस्य अन्यलघुनिस्थानकानां च सम्पर्कः अपि रेल्यनैः कृतः ।

इसके अंतिम रूप में [[लंदन]] के सेंट पैंक्रास स्टेशन की झलक दिखाई देती है। इसे पूरा होने में दस वर्ष लगे, और तब इसे शासक सम्राज्ञी [[महारानी विक्टोरिया]] के नाम पर विक्टोरिया टर्मिनस कहा गया।सन [[१९९६]] में, [[शिव सेना]] की मांग पर, तथा [[भारतीय पुनर्नामकरण विवाद|नामों को भारतीय नामों से बदलने]] की नीति के अनुसार, इस स्टेशन का नाम, राज्य सरकार द्वारा [[सत्रहवीं शताब्दी]] के [[मराठा]] शूरवीर शासक [[छत्रपति शिवाजी]] के नाम पर छत्रपति शिवाजी टर्मिनस बदला गया। फिर भी वी.टी. नाम आज भी लोगों के मुंह पर चढ़ा हुआ है। [[२ जुलाई]], [[२००४]] को इस स्टेशन को [[युनेस्को]] की विश्व धरोहर समिति द्वारा [[विश्व धरोहर स्थल]] घोषित किया गया।

इस स्टेशन की इमारत [[विक्टोरियन गोथिक]] शैली में बनी है। इस इमारत में विक्टोरियाई इतालवी गोथिक शैली एवं परंपरागत भारतीय स्थापत्यकला का संगम झलकता है। इसके अंदरूनी भागों में लकड़ी की नक्काशि की हुई टाइलें, लौह एवं पीतल की अलंकृत मुंडेरें व जालियां, टिकट-कार्यालय की ग्रिल-जाली व वृहत सीढ़ीदार जीने का रूप, बम्बई कला महाविद्यालय (बॉम्बे स्कूल ऑफ आर्ट) के छात्रों का कार्य है। यह स्टेशन अपनी उन्नत संरचना व तकनीकी विशेषताओं के साथ, [[उन्नीसवीं शताब्दी]] के रेलवे स्थापत्यकला आश्चर्यों के उदाहरण के रूप में खड़ा है।

मुंबई उपनगरीय रेलवे (जिन्हें स्थानीय गाड़ियों के नाम पर लोकल कहा जाता है), जो इस स्टेशन से बाहर मुंबई नगर के सभी भागों के लिये निकलतीं हैं, नगर की जीवन रेखा सिद्ध होतीं हैं। शहर के चलते रहने में इनका बहुत बड़ा हाथ है। यह स्टेशन लम्बी दूरी की गाड़ियों व दो उपनगरीय लाइनों – सेंट्रल लाइन, व बंदरगाह (हार्बर) लाइन के लिये सेवाएं देता है। स्थानीय गाड़ियां [[कर्जत]], [[कसरा]], [[पन्वेल]], [[खोपोली]], [[चर्चगेट]] व [[दहनु]] पर समाप्त होतीं हैं।


==वीथिका==
==वीथिका==

१२:१३, ११ सेप्टेम्बर् २०१२ इत्यस्य संस्करणं

छत्रपतिशिवाजीटर्मिनस् भारतस्य वाणिज्यराजधान्यां विद्यमानम् अति विशिष्टं रेल्यननिस्थानकम् यत्र भारतस्य मध्यरेल्वे विभागस्य प्रशासनं भवति । अस्य पूर्वतनं नाम विक्टोरिया टर्मिनस् इति आसीत् । दास्यस्य सङ्केतं दूरीकृत्य इदानीं महकलेः छात्रपतिशेवाजेः नाम्ना अभिजानन्ति । नाम ह्रस्वीकृत्य सि.एस्.टि. इति कथयन्ति । एतत् भारतस्य किञ्चित् वशिष्टम् ऐतिहासिकं च रेल्निस्थानकम् । अपि च मध्यभारतरेल्वेविभागस्य मुख्यभागः । भारतस्य व्यस्ततमनिस्थानकेषु अन्यतमम् । भारतस्य सर्वाधिकछायाचित्रीकृतस्थाम् एतत् छत्रपतिशिवाजीटर्मिनस् निस्थानकम् इति प्रसिद्दिः ।

इतिहासः

अस्य निर्माणं फ्रेड्रिक् विलियम् स्टीवन्स् इति वस्तुतन्त्रज्ञः १६.१४लक्षरूप्यकाणां व्ययेन क्रि.श. १८८८तमे वर्षे निर्मितवान् । एषः स्टीवन्स् अस्य मानचित्रम् एक्सल् हर्मन् इत्यनेन लेखितवान् । अस्य जलवर्णचित्रं स्वयं रचयित्वा तस्य शुल्कं स्वीकृत्य यूरोपदेशस्य प्रवासार्थं प्रस्थितवान् । तत्र अनेकानि रेल्वेनिस्थानकानि परिशीलनार्थम् अटितवान् । अन्तिम रूपणेन एतत् निस्थनकं लण्डन् नगरस्य सेण्ट् पैङ्क्रास् निस्थानकस्य प्रतिरूपमिव दृश्यते स्म । निर्मणास्य आरम्भात् दशवर्षाणाम् अवधौ कार्यं सम्पन्नम् । भारतस्य स्वातन्त्रपूर्वकालः इति कारनेन विक्टोरिया राज्ञ्याः प्रशासनं चलति स्म इति कारणेन तस्याः नम्ना रेल्निस्थानकस्य लोकार्पणम् अभवत् । क्रि.श. १९९६तमे वर्षे शिवसेनायाः अभ्यर्थनानुसारं नम्नापि भारतीकरणस्य सर्वकारीयनीत्यनुगुण अस्य निस्थानकस्य नाम परिवर्त्य, मराठाशूरवीरशासकस्य छात्रपतिशिवाजीवर्यस्य नाम महाराष्ट्रस्य राज्यसर्वकारः अकरोत् । क्रि.श. २००४तमवर्षस्य जुलै मासस्य द्वितीये दिने एतत् युनेस्कोसंस्थया विश्वपरम्परास्थानम् इति उद्घुष्टम् ।

भौतिकविशेषता

अस्य निस्थानकस्य भवनं विक्टोरियन् गोथिक् शैल्या निर्मितम् अपि तत्र तत्र भरतीयपरम्परागतयाः स्थापत्यकलायाः अपि केचनंशाः अनुसृताः । अस्य अन्तर्भागे काष्टनिर्मितचित्रकलाः, लोहैः पीतललोहेन च अलङ्कृताः जालन्द्राः, चिटिकागवाक्षाः, वृहत्सोपानमार्गालङ्कारः,इत्यादयः मुम्बैकलामहाविद्यालयस्य छात्राणां कुशलकर्मयोगदानम् अस्ति । एतत् निस्थानकं विशिष्टोन्नतं संरचनया, एकविंशतिशतकस्य स्थापत्यकलायाः विचित्रैः च विश्रुतः अस्ति । मुम्बै उपनगरीयरेल्वेयानानि येषां स्थानीययानम् इति कथयन्ति तानि सर्वाणि एतस्मात् निस्थानकात् एव निस्सरन्ति । महानगरस्य जनजीवनस्य सुविधायै अस्य योगदानं महत् अस्ति । इतः उपनगरीयनिस्थानकानां, नौकानिस्थानकस्य अन्यलघुनिस्थानकानां च सम्पर्कः अपि रेल्यनैः कृतः ।

वीथिका


बाह्यानुबन्धाः

फलकम्:भारत में विश्व धरोहर स्थल फलकम्:मुंबई में दर्शनीय स्थल फलकम्:मुंबई- उपनगरीय रेलवे, सेंट्रल फलकम्:मुंबई- उपनगरीय रेलवे, सेंट्रल - हार्बर


[cs:Nádraží čhatrapatiho Šivádžího]]