"पर्णशाकम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Robot: Adding az:Kələm
(लघु) r2.7.1) (Robot: Adding ca:Cabdell
पङ्क्तिः २३: पङ्क्तिः २३:
[[bn:বাঁধাকপি]]
[[bn:বাঁধাকপি]]
[[bo:པད་ལོག]]
[[bo:པད་ལོག]]
[[ca:Cabdell]]
[[cs:Hlávkové zelí]]
[[cs:Hlávkové zelí]]
[[cy:Bresychen]]
[[cy:Bresychen]]

१५:४१, २७ सेप्टेम्बर् २०१२ इत्यस्य संस्करणं

पूर्णं, कर्तितं च पर्णशाकम्
पर्णशाकस्य सस्यस्य कश्चन प्रभेदः

एतत् पर्णशाकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् पर्णशाकम् आङ्ग्लभाषायां Cabbage इति उच्यते । एतत् पर्णशाकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं,भर्ज्यं, रोटिका, दाधिकम् इत्यादिकं निर्मीयते ।

रक्तवर्णीयं पर्णशाकम्
सस्ये दृश्यमानं पर्णशाकम्
विक्रयणार्थं राशीकृतानि पर्णशाकानि
पर्णशाकक्षेत्रम्
"https://sa.wikipedia.org/w/index.php?title=पर्णशाकम्&oldid=206948" इत्यस्माद् प्रतिप्राप्तम्