"पनसफलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.1) (Robot: Modifying ca:Artocarpus heterophyllus
(लघु) r2.7.1) (Robot: Adding ko:잭프루트
पङ्क्तिः ३४: पङ्क्तिः ३४:
[[jv:Nangka]]
[[jv:Nangka]]
[[kn:ಹಲಸು]]
[[kn:ಹಲಸು]]
[[ko:잭프루트]]
[[koi:Джекфрут]]
[[koi:Джекфрут]]
[[kv:Джекфрут]]
[[kv:Джекфрут]]

२०:४७, ९ अक्टोबर् २०१२ इत्यस्य संस्करणं

पनसपलानि
कर्तितं पनसफलम्

एतत् पनसफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् पनसफलम् अपि सस्यजन्यः आहारपदार्थः । इदं पनसफलम् आङ्ग्लभाषायां Jackfruit इति उच्यते । एतत् पनसफलम् अकृष्टपच्यम् अपि । पनसफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् पनसफलम् अपि बहुविधं भवति ।

पनसवृक्षः
"https://sa.wikipedia.org/w/index.php?title=पनसफलम्&oldid=209491" इत्यस्माद् प्रतिप्राप्तम्