"संयुक्तराज्यानि" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पङ्क्तिः १७५: पङ्क्तिः १७५:
[[pam:Estados Unidos]]
[[pam:Estados Unidos]]
[[pap:Estadonan Uni di Merka]]
[[pap:Estadonan Uni di Merka]]
[[pcd:Étots-Unis]]
[[pcd:États-Unis Anmérikes]]
[[pdc:Amerikaa]]
[[pdc:Amerikaa]]
[[pfl:Verainischde Schdaade vun Ameriga]]
[[pfl:Verainischde Schdaade vun Ameriga]]

१६:०२, ११ अक्टोबर् २०१२ इत्यस्य संस्करणं

अमेरिका-संयुक्त-संस्थानम् (आङ्ग्ल: United States of America) (सामान्य भाषायां यू एस् ए) उत्तर अमेरिका खण्डे एकः देशः अस्ति। अस्मिन् देशे ५० राज्यानि सन्ति। देशस्य राजधानी वाषिंग्टन् डी सी नगरम्। अट्लाण्टिक् महासागरः, पेसिफ़िक् महासागरः च एतं देशं परितः स्त:। उत्तरदिशि केनडा देश: अस्ति।

Washington DC
"https://sa.wikipedia.org/w/index.php?title=संयुक्तराज्यानि&oldid=209695" इत्यस्माद् प्रतिप्राप्तम्