"गुरुवायुपुरम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.1) (Robot: Adding bpy, it, ml, mr, new, ru, ta, te, vi, war
(लघु) r2.7.3) (Robot: Adding zh:古鲁瓦约奥尔
पङ्क्तिः २०: पङ्क्तिः २०:
[[vi:Guruvayoor]]
[[vi:Guruvayoor]]
[[war:Guruvayur]]
[[war:Guruvayur]]
[[zh:古鲁瓦约奥尔]]

१०:१८, १३ अक्टोबर् २०१२ इत्यस्य संस्करणं

गुरुवायूर् –

गुरुवायूरुकृष्णमन्दिरम्

केरलराज्ये स्थितम् पुण्यक्षेत्रं गुरुवायूर् अवश्यं दर्शनीयम् , चित्रकलावैभवपूर्णं च क्षेत्रमस्ति । अत्र श्रीकृष्णं गुरुवायुरप्प इति कथयन्ति । श्रीकृष्णमूर्तिं देवशिल्पी विश्वकर्मा निर्मितवान् इति विश्वासः । देवालये उन्नतं गोपुरम् आकर्षकमस्ति । भित्तिषु पौराणिककथाचित्राणि सुन्दराणि सन्ति । अत्र मार्गशिरमासे एकादश्यां गीताजयन्तीमहोत्सवः वैभवेण प्रचलति । तथैव कृष्णाष्टमी पर्व विशिष्टम् अस्ति । शङ्खचक्रगदाधारी श्रीकृष्णः अत्र विशिष्टमूर्तिरुपेणास्ति । भारतदेशे सर्वतः, विदेशतः च जनाः अत्र आगच्छन्ति ।

अमरप्रभोः केशवगजस्य प्रतिमे
"https://sa.wikipedia.org/w/index.php?title=गुरुवायुपुरम्&oldid=209902" इत्यस्माद् प्रतिप्राप्तम्