"मथुरा" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु) Robot: Adding sr:Mathura
पङ्क्तिः ६८: पङ्क्तिः ६८:
[[sh:Mathura]]
[[sh:Mathura]]
[[simple:Mathura]]
[[simple:Mathura]]
[[sr:Mathura]]
[[sv:Mathura]]
[[sv:Mathura]]
[[ta:மதுரா, உத்தரப் பிரதேசம்]]
[[ta:மதுரா, உத்தரப் பிரதேசம்]]

०१:३५, १५ अक्टोबर् २०१२ इत्यस्य संस्करणं

मथुरा
—  नगरम्  —
मथुरा
Location of मथुरा
in उत्तरप्रदेशः
निर्देशाङ्काः

२७°२७′उत्तरदिक् ७७°४३′पूर्वदिक् / 27.45°उत्तरदिक् 77.72°पूर्वदिक् / २७.४५; ७७.७२

देशः भारतम्
राज्यम् उत्तरप्रदेशः
मण्डलम् मथुरामण्डलम्
समयवलयः IST (UTC+05:30)
जालस्थानम् mathura.nic.in
मथुरामण्डलम्

मथुरा भारतस्य उत्तरप्रदेशे काचित् नगरी अस्ति । भगवतः कृष्णस्य जन्म अत्र अभवत् ।मथुरा देहलीतः १३४ कि.मी. । आग्रातः ५७ कि.मी. दूरे अस्ति । श्रीकृष्णस्य जन्मस्थानम् इति पुराणद्वारा ज्ञायते । अत्र अनेके देवालयाः मुस्लिंजनानाम् आक्रमणेन विनष्टाः आसन् । केचन पुननिर्मिताः सन्ति । श्रीकृष्णस्य मथुरानाथमन्दिरम् अतीव सुन्दरम् अस्ति । चित्रकला सङ्ग्रहालयः इव अस्ति । गर्भगृहे श्रीकृष्णमूर्तिं परितः रजतगावः निर्मिताः सन्ति। केशवमन्दिरसमीपे भागवतमन्दिरमिति सभाभवनम् अस्ति । एतत् प्रार्थनामन्दिरम् इत्यपि प्रसिद्धमस्ति । केशवमन्दिरस्य आवरणे क्रिस्ताब्दे १६६१ तमे वर्षे निर्मितं जातिमस्जिद् इति मुस्लिं प्रार्थनामन्दिरमस्ति । चतुस्तरीयभवनम् एतत् यमुनानदीतीरे अस्ति । समीपे कलासङ्ग्रहालये मूर्तिशिल्पानि नाणकानि बुद्धस्य लोहविग्रहाः च सन्ति । मथुरातः १०कि.मी. दूरे वृन्दावनम् अस्ति । अत्रैव श्रीकृष्णः बाल्ये वेणुवादनं विविधलीलाः च प्रदर्शितवान् । अत्र चैतन्यमहाप्रभुः भक्तेः महिमानं प्रदर्शितवान् । मीरामन्दिरं गोपीनाथः मदनमोहनः राधारमणबिर्लामन्दिरम् इत्यादीनि मन्दिराणि अपूर्वाणि सन्ति ।

मथुरास्नानघट्टस्य वर्णचित्रम् (१८८३)

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=मथुरा&oldid=210036" इत्यस्माद् प्रतिप्राप्तम्