"दत्तोपन्त ठेङ्गड़ी" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) clean up, replaced: ॆ → े, ॊ → ो (2) using AWB
पङ्क्तिः ४६: पङ्क्तिः ४६:
[[en:Dattopant Thengadi]]
[[en:Dattopant Thengadi]]
[[hi:दत्तोपन्त ठेंगड़ी]]
[[hi:दत्तोपन्त ठेंगड़ी]]
[[ml:ദത്തോപാന്ത് ഠേംഗ്ഡി]]

११:४६, ३१ अक्टोबर् २०१२ इत्यस्य संस्करणं


दत्तोपन्त बापुराव ठेङ्गड़ी
स्वदेशी-आन्दोलनस्य प्रखरणेता,(जोधपुरे) दत्तोपन्तजीः।
जन्मदिनम् २० मार्गशीर्षपूर्वार्धम्, १९२०
जन्मस्थानम् आर्वी, महाराष्ट्रम्, भारतम्
मरणदिनम् १४ कार्त्तिकपूर्वार्धम्, २००४
मरणस्थानम् भारतम्
जन्मराज्यम् महाराष्ट्रम्
विचारधारा हिन्दुत्वम्
मतम् हिन्दुधर्मः
देशप्रेम की साकार अभिव्यक्ति है स्वदेशी।
अनुवादः देशप्रेम्णः साकाराभिव्यक्तिः स्वदेशी अस्ति।

दत्तोपन्त बापुराव ठेङ्गड़ी हिन्दुत्वनिष्ठः, श्रमिकसङ्घस्य विश्वमान्यनेता च आसीत्। सः स्वदेशीजागरणमञ्चस्य, भारतीयमजदूरसङ्घस्य, किसानसङ्घस्य च संस्थापकनेता आसीत्। तस्य जन्म २० मार्गशीर्षपूर्वार्धम्, १९२० दीपावल्याः शुभदिवसे अभवत्। सः महाराष्ट्रस्य वर्धाजिलायाः आर्वीग्रामे अजायत । श्री दत्तोपन्तवर्यः राष्ट्रीयस्वयंसेवकसङ्घस्य प्रचारकः आसीत् आजीवनम् । सः भारतस्य सामाजिक-आर्थिकजीवनयोः अभूतपूर्वप्रभावम् अजनयत्।

इतिहासः

तस्य जन्म २० मार्गशीर्षपूर्वार्धम्, १९२० दीपावल्याः शुभदिवसे अभवत्। सः महाराष्ट्रस्य वर्धाजिलायाः आर्वीग्रामे अजायत। सः महान् युगस्य दृष्टाः, मनःकल्पितः, सङ्घटकः च आसीत्। स्वस्य १५ वयसि एव सः नेतृत्वस्य गुणं प्रादर्शयत् । तदा एव सः 'वानरसेनायाः' आर्व्याः अध्यक्षः अभवत्। सः स्वतन्त्रतासङ्ग्रामे अपि सम्मलितः अभवत्। सः भगतसिंहस्य 'हिन्दुस्तान सोषियलिस्ट् रिपब्लिकन् अर्म्याः' कार्यकर्ता आसीत्। श्रमिकसङ्घानाम् कार्यम् बोधयितुं सः काङ्ग्रेस्पक्षस्य कम्यूनिस्टपार्ट्याः व्यापारसङ्घानि असङ्गच्छत् । सः गोलवल्करगुरूजीमहोदयात्, अम्बेड्करात्, दीनदयाल उपाध्यायात् च प्रभावितः अभवत्।

सङ्घटनाः

सः भारतीयमजदूरसङ्घम्(१९५५), किसानसङ्घम्(१९७९), स्वदेशीजागरणमञ्चम्(१९९१), सामाजिक समरसता मञ्चं, पर्यावरण मञ्चं, अखिल भारतीय विद्यार्थिपरिषदं, अखिल भारतीय अधिवक्ता परिषदं, अखिल भारतीय ग्राहक पञ्चायतं भारतीय विचार केन्द्रञ्च समस्थापयत् ।

संसदि

सः द्विवारं राज्यसभायाः सदस्यः(१९६४-७६) आसीत्। सः राज्यसभायाः उपाध्यक्षः(१९६८-७०) अपि आसीत्।

भाषणम्

चलचित्रम्

  1. पूज्यः दत्तोपन्त ठेङ्गड़ीः, स्वदेशीजागनणमंचस्य, षष्ठं राष्ट्रीयाधिवेशनम्, कड़ीं, गुजरातम्- भागः- १
  2. पूज्यः दत्तोपन्त ठेङ्गड़ीः, स्वदेशीजागनणमंचस्य, षष्ठं राष्ट्रीयाधिवेशनम्, कड़ीं, गुजरातम्- भागः-२

बाह्यपृष्ठानि

  1. दत्तोपन्तवर्यस्य पुस्तकानां सूची
  2. दत्तोपन्तवर्यस्य संघपरिवारस्य पृष्ठः
  3. स्वदेशीजागरणमंचम्
  4. किसानसङ्घम्
  5. भारतीयमजदूरसङ्घम्
"https://sa.wikipedia.org/w/index.php?title=दत्तोपन्त_ठेङ्गड़ी&oldid=211614" इत्यस्माद् प्रतिप्राप्तम्