"राजगिर" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः ७३: पङ्क्तिः ७३:


[[वर्गः:बिहारराज्यस्य प्रेक्षणीयस्थानानि]]
[[वर्गः:बिहारराज्यस्य प्रेक्षणीयस्थानानि]]
[[वर्गः:बिहारराज्यस्य प्रमुखनगराणि]]
[[bn:রাজগির]]
[[bn:রাজগির]]
[[ca:Rajagriha]]
[[ca:Rajagriha]]

०६:३८, १२ डिसेम्बर् २०१२ इत्यस्य संस्करणं

राजगिर
नगरम्
राजगिरस्थं विश्वशान्तिस्तूपः
राजगिरस्थं विश्वशान्तिस्तूपः
देशः  भारतम्
राज्यम् बिहारराज्यम्
मण्डलम् नलन्दा
Elevation
७३ m
Population
 (2011)
 • Total ४१,६१९
भाषाः
 • अधिकृताः मैथिली, हिन्दी
Time zone UTC+5:30 (IST)
पिन्
803116
Telephone code 916112
Vehicle registration BR
Sex ratio 1000/889 /
Literacy 51.88%
Lok Sabha constituency Nalanda
Vidhan Sabha constituency Rajgir(SC)(173)

बौद्धमतस्य मुख्यस्थानेषु एतदपि अन्यतमम् अस्ति । प्रथमा बौद्धमहासभा राजगिरप्रदेशे अभवत् । गौतमबुद्धः अत्र निर्वाणात्पूर्व १२ वर्षाणि यावत् वासं कृतवान् ।

मार्गः

नलन्दातः १९ कि.मी

"https://sa.wikipedia.org/w/index.php?title=राजगिर&oldid=215754" इत्यस्माद् प्रतिप्राप्तम्