"भूकम्पः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
भूमेः विभिन्न कारणेभ्यः सम्पन्नः कम्पनमित्य... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः २: पङ्क्तिः २:
[[File:Quake epicenters 1963-98.png|thumb|300px|जागतिक भूकम्पकेन्द्राणि, १९६३- १९९८]]
[[File:Quake epicenters 1963-98.png|thumb|300px|जागतिक भूकम्पकेन्द्राणि, १९६३- १९९८]]
==भूकम्पस्य लक्षणानि ==
==भूकम्पस्य लक्षणानि ==
भूकम्पः यदा सम्भवति तदा तरङ्गाणां सरण्या भूमिः कम्पिता भवति । भूकम्पस्य केन्द्रं परितः एते तरङ्गाः प्रसरन्ति ।(आ) भूमेरन्तः वर्तमानानां शिलास्तराणां भङ्गेन जायमानात् कम्पनकेन्द्रं गणयित्वा भूमेरुपरि भूकम्पकेन्द्रम् इति वदन्ति ।९इ)
भूकम्पः यदा सम्भवति तदा तरङ्गाणां सरण्या भूमिः कम्पिता भवति । भूकम्पस्य केन्द्रं परितः एते तरङ्गाः प्रसरन्ति ।(आ) भूमेरन्तः वर्तमानानां शिलास्तराणां भङ्गेन जायमानात् कम्पनकेन्द्रं गणयित्वा भूमेरुपरि भूकम्पकेन्द्रम् इति वदन्ति


==भूकम्पस्य परिणामाः==
==भूकम्पस्य परिणामाः==
पङ्क्तिः ७०: पङ्क्तिः ७०:
:१९६४ - ताङ्ग्टान् चीना - २,४२,०००
:१९६४ - ताङ्ग्टान् चीना - २,४२,०००
:१९७६ - तबस् इरान् - २५,०००
:१९७६ - तबस् इरान् - २५,०००

==बाह्यसम्पर्कतन्तुः==
* [http://earthquake.usgs.gov/ U.S. Geological Survey Earthquake Hazards Program]
* [http://www.emsc-csem.org/#2 European-Mediterranean Seismological Centre]
* [http://www.emsc-csem.org/ European-Mediterranean Seismological Center], real-time earthquake information website.
* [http://www.seismosoc.org/ Seismological Society of America].
* [http://www.iris.edu/ Incorporated Research Institutions for Seismology].
** [http://www.iris.edu/dms/seismon.htm IRIS Seismic Monitor - Recent Earthquakes]
* [http://www.dmoz.org/Science/Earth_Sciences/Geophysics/Earthquakes/ Open Directory - Earthquakes]
* [http://www.mnn.com/earth-matters/wilderness-resources/stories/world-earthquake-map-captures-every-rumble-since-1898 World earthquake map captures every rumble since 1898 | MNN - Mother Nature Network]—[[Mother Nature Network]] (29 June 2012)
[[af:Aardbewing]]
[[als:Erdbeben]]
[[am:የመሬት መንቀጥቀጥ]]
[[ang:Eorþbeofung]]
[[ar:زلزال]]
[[an:Tierratremo]]
[[ast:Terremotu]]
[[az:Zəlzələ]]
[[bn:ভূমিকম্প]]
[[bjn:Lindu]]
[[zh-min-nan:Tē-tāng]]
[[be:Землетрасенне]]
[[be-x-old:Землятрус]]
[[bcl:Linog]]
[[bg:Земетресение]]
[[bs:Potres]]
[[br:Kren-douar]]
[[ca:Terratrèmol]]
[[cv:Çĕр чĕтренĕвĕ]]
[[cs:Zemětřesení]]
[[sn:Kundengenyeka kwenyika]]
[[co:Terramotu]]
[[cy:Daeargryn]]
[[da:Jordskælv]]
[[de:Erdbeben]]
[[nv:Kéyah haʼdéísná]]
[[et:Maavärin]]
[[el:Σεισμός]]
[[eml:Taramòt]]
[[es:Terremoto]]
[[eo:Tertremo]]
[[ext:Terremotu]]
[[eu:Lurrikara]]
[[fa:زمین‌لرزه]]
[[fo:Jarðskjálvti]]
[[fr:Séisme]]
[[fy:Ierdskodding]]
[[ga:Crith talún]]
[[gd:Crith-thalmhainn]]
[[gl:Terremoto]]
[[gan:地震]]
[[gu:ધરતીકંપ]]
[[ko:지진]]
[[hy:Երկրաշարժ]]
[[hi:भूकंप]]
[[hr:Potres]]
[[io:Ter-tremo]]
[[ilo:Ginginéd]]
[[id:Gempa bumi]]
[[ia:Seismo]]
[[iu:ᓴᔪᑉᐱᓛᕗᖅ]]
[[is:Jarðskjálfti]]
[[it:Terremoto]]
[[he:רעידת אדמה]]
[[jv:Lindhu]]
[[kn:ಭೂಕಂಪ]]
[[ka:მიწისძვრა]]
[[kk:Жер сілкіну]]
[[rw:Umutingito]]
[[sw:Tetemeko la ardhi]]
[[ht:Tranblemanntè]]
[[ku:Erdhej]]
[[ky:Жер титирөө]]
[[la:Terrae motus]]
[[lv:Zemestrīce]]
[[lb:Äerdbiewen]]
[[lt:Žemės drebėjimas]]
[[li:Eerdsjók]]
[[ln:Moningí]]
[[hu:Földrengés]]
[[mk:Земјотрес]]
[[ml:ഭൂകമ്പം]]
[[mr:भूकंप]]
[[xmf:დიხაშნწალუა]]
[[ms:Gempa bumi]]
[[mwl:Sismo]]
[[mn:Газар хөдлөлт]]
[[my:ငလျင်လှုပ်ခြင်း]]
[[nah:Tlālolīniliztli]]
[[nl:Aardbeving]]
[[ne:भुँइचालो]]
[[ja:地震]]
[[no:Jordskjelv]]
[[nn:Jordskjelv]]
[[oc:Tèrratrem]]
[[or:ଭୂମିକମ୍ପ]]
[[om:Chocho'a lafa]]
[[uz:Zilzila]]
[[pnb:بھونچال]]
[[pap:Terremoto]]
[[ps:رېږدله]]
[[nds:Eerdbeven]]
[[pl:Trzęsienie ziemi]]
[[pt:Sismo]]
[[ksh:Äädbevve]]
[[ro:Cutremur]]
[[rm:Terratrembel]]
[[qu:Pacha kuyuy]]
[[rue:Землетрясїня]]
[[ru:Землетрясение]]
[[sa:भूकंप]]
[[sq:Tërmeti]]
[[scn:Tirrimotu]]
[[si:භූමිකම්පාව]]
[[simple:Earthquake]]
[[sk:Zemetrasenie]]
[[sl:Potres]]
[[szl:Trzyńśyńy źymje]]
[[so:Dhulgariir]]
[[ckb:بوومەلەرزە]]
[[srn:Grontapubeyfi]]
[[sr:Земљотрес]]
[[sh:Potres]]
[[su:Lini]]
[[fi:Maanjäristys]]
[[sv:Jordbävning]]
[[tl:Lindol]]
[[ta:நிலநடுக்கம்]]
[[tt:Җир тетрәү]]
[[te:భూకంపం]]
[[th:แผ่นดินไหว]]
[[tg:Заминларза]]
[[tr:Deprem]]
[[uk:Землетрус]]
[[ur:زلزلہ]]
[[ug:يەر تەۋرەش]]
[[vec:Teremoto]]
[[vi:Động đất]]
[[fiu-vro:Maavärrin]]
[[wa:Tronnmint d' tere]]
[[vls:Eirdbevienge]]
[[war:Linog]]
[[yi:ערדציטערניש]]
[[zh-yue:地震]]
[[diq:Erdlerz]]
[[bat-smg:Žemės kustiejėms]]
[[zh:地震]]

१२:०२, १४ डिसेम्बर् २०१२ इत्यस्य संस्करणं

भूमेः विभिन्न कारणेभ्यः सम्पन्नः कम्पनमित्यादी वैपरीत्यमेव भूकम्पः ।

जागतिक भूकम्पकेन्द्राणि, १९६३- १९९८

भूकम्पस्य लक्षणानि

भूकम्पः यदा सम्भवति तदा तरङ्गाणां सरण्या भूमिः कम्पिता भवति । भूकम्पस्य केन्द्रं परितः एते तरङ्गाः प्रसरन्ति ।(आ) भूमेरन्तः वर्तमानानां शिलास्तराणां भङ्गेन जायमानात् कम्पनकेन्द्रं गणयित्वा भूमेरुपरि भूकम्पकेन्द्रम् इति वदन्ति ।

भूकम्पस्य परिणामाः

कदाचित् भूकम्पस्य परिणामतःभूमि एकनिमेषतः अपि अधिकं कालं यावत् कम्पते । भूकम्पात् जायमानस्य नष्टस्य कारणं भूकम्पस्य तीव्रता एव । अधिकजनयुतेषु प्रदेशेषु अधिका हानिः सम्भवति ।

मर्क्यालिमानम् – एतत् मानं भूकम्पस्य तीव्रतां मापयित्वा , अमुके प्रदेशे प्रवृत्तस्य भूकम्पस्य प्रमाणं विवृणोति ।एतस्मिन् रोमन् संख्या I तः XII पर्यन्तं भवति | अत्र परिणामाः संक्षिप्ततया प्रदत्ताः।

क्रमसंख्या तीव्रता परिणामाः
सूक्ष्मा - सेस्मोग्राफ्द्वारा कैश्चिद्भिः पशुभिः एव ज्ञातुं साध्यम् ।
दुर्बला - विश्रान्तिस्तितौ वर्तमानाः केचन जनाः एव ज्ञातु शक्नुवन्ति ।
लघ्वी - यदा ट्रक्यानमागच्छति तावान् कम्पनयुतः ।
मिता - गृहस्य अन्तः अनुभवगम्यः,स्थगितं कार्यनं कम्पितं भवति ।
स्वल्पबलयुता - सामान्यस्थितौ अनुभवगम्यः, सुप्ताः भीताः भवन्ति ।
बलयुता - वृक्षाः कम्पन्ते । आसन्दाः पतन्ति ।
अतिबलयुता - अपायः, भित्तयः भिन्नाः भवन्ति , छदयः बलहीनाः भवन्ति ।
हानिकारिका - स्तम्भाः, प्रतिमाः, दुर्बलभित्तयः, पतन्ति।
नाशकारिणी - भूमिः स्फुटति, कानिचन गृहाणि विदारितानि भवन्ति ।
१० विनाशकारिणी - अनेकानि भवनानि नष्टानि भवन्ति, रेल्मार्गः नष्टः भवति ।
११ विपत्कारिणी - गृहाणि नश्यन्ति , भूमिः निकूला भवति ।
१२ प्रलयकारिणी - सम्पूर्णनाशः, भूमिः तरङ्ग एव भाति ।

रिक्टर् मापनम्

एतत्मापनं भूकम्पस्य प्रमाणं अथवा विस्तारं मापयितुं उपयुनक्ति ।सेस्मोग्राफ उपकरणेन भूकम्पतः उत्पन्नां शक्तिं मापयितुं शक्यते ।

व्याप्तिः

एतान्मानचित्रम् बृहत्भूकम्पवलयं दर्स्शयति । शान्तसागरस्य तटपर्यन्तं तथा आल्फपर्वतश्रेण्यां, हिमालयमध्ये वर्तमानपर्वतश्रेणीनां तथा तासां समीपि भूकम्पः सामान्यतया सम्भवति । प्रगतशतमानस्य विपत्कारिणं भूकम्पाः प्रत्येकं भूकम्पः रेक्टर् उपकरणे अष्टमस्थानं अतिक्रान्तः ।

१९०६ - कोल्म्बियातटप्रदेशः - ८.६
१९०६ - स्यान्फ्रान्सिस्को - ८.३
१९२० - कान्षुप्रदेशः, चीना - ८.६
१९२३ - क्याण्टोक्षेत्रम्, जपानदेशः - ८.३
१९५० - अस्साम्, भारतदेशः - ८.६
१९५२ - कञ्चट्का - ८.५
१९५७ - अलीषियन् द्विपाः(यू.एस्.ए) - ८.३
१९६० - लेबु ,चिलिदेशः -८.३
१९६४ - अङ्कोरेज् ,अलास्कदेशः - ८.५
१९७६ - टाङ्षन् ,चीनादेशः - ८.२

एतिहासिकाः भूकम्प्ताः

१७५५ तमे वर्षे लिस्बन्प्रदेशे सम्भूतः भूकम्प्तः रिक्टर्मापने ८.७५ तः ९ पर्यन्तं तीव्रताय युक्तम् आसीत् । चीनादेशस्य षेंन्सिप्रदेशे प्रवृत्ते १५५६ तमे वर्षे प्रवृत्ते भूकम्पे ८,३०,००० जनाः कालकवलीभूताः ।

प्राणहानिः

१९०८ - मेस्सिना इटलि - ८०,०००
१९०६ - अवेज्ञानो इटलि - २९,९७०
१९२० - कान्षु चीना - १,८०,०००
१९२३ - क्य़ाण्टो जपान् - १,४२,८०२
१९५० - कान्षु चीना - ७०,०००
१९५२ - क्वेट्टा भारतम् - ६०,०००
१९५७ - एर्जिङ्कान् टर्कि - ३०,०००
१९६० - उत्तर्पेरुमध्ये - ६६,८००
१९६४ - ताङ्ग्टान् चीना - २,४२,०००
१९७६ - तबस् इरान् - २५,०००

बाह्यसम्पर्कतन्तुः

sa:भूकंप

"https://sa.wikipedia.org/w/index.php?title=भूकम्पः&oldid=215951" इत्यस्माद् प्रतिप्राप्तम्