"कुञ्जीफलकम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सङ्गणकप्रविधौ कुञ्जीफलकं नाम टङ्कणयन्त्रवद्... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः ४: पङ्क्तिः ४:


अपि चेत्तत्र बहवः निवेशनोपकरणानि आगतानि, यथा हि मूषकं, स्पर्शफलकं, लेखन्युपकरणानि, अक्षराभिज्ञानं तथा च ध्वन्यभिज्ञानं इत्यादीनि, कुञ्जीफलकं तु अद्यापि बहुसामान्यं निवेशनोपकरणं सङ्गणकेषु।
अपि चेत्तत्र बहवः निवेशनोपकरणानि आगतानि, यथा हि मूषकं, स्पर्शफलकं, लेखन्युपकरणानि, अक्षराभिज्ञानं तथा च ध्वन्यभिज्ञानं इत्यादीनि, कुञ्जीफलकं तु अद्यापि बहुसामान्यं निवेशनोपकरणं सङ्गणकेषु।

[[वर्गः:सङ्गणकोपकरणानि]]

०९:५०, १६ डिसेम्बर् २०१२ इत्यस्य संस्करणं

सङ्गणकप्रविधौ कुञ्जीफलकं नाम टङ्कणयन्त्रवद् उपकरणं भवति। तस्मिँश्च कुञ्जीनां यान्त्रिकविधिना अथवा वैद्युतविधिना प्रचालनं भवति। छिद्रितपत्राणां (punch cards) तथा च कर्गजपट्टिकानां लोकाद् विलोपः यथा जातः तेन सह दूरमुद्रकस्य इव कुञ्जीफलकस्य प्रयोगः सङ्गणकस्य मुख्यनिवेशनोपकरणत्वेन वर्धितः।

कुञ्जीफलके कुञ्जीषु उत्कीर्णानि अथवा मुद्रितानि अक्षराणि भवन्ति। प्रायेण एकैकेन कुञ्जीनोदनेन सह एकं लेख्यचिह्नं निविष्टं भवति। परन्तु केषाञ्चित् चिह्नानां उत्पादनार्थं बह्वः कुञ्ज्यः नुद्येरन् इत्यावश्यकम्, सममेव वा क्रमेण वा। प्रायशः अधिकाभिः कुञ्जीभिः अक्षराणि, अङ्कानि अथवा चिह्नानि निवेश्यन्ते, परन्तु काश्चित् तत्र सङ्गणनादेशान् अपि जनयन्ति।

अपि चेत्तत्र बहवः निवेशनोपकरणानि आगतानि, यथा हि मूषकं, स्पर्शफलकं, लेखन्युपकरणानि, अक्षराभिज्ञानं तथा च ध्वन्यभिज्ञानं इत्यादीनि, कुञ्जीफलकं तु अद्यापि बहुसामान्यं निवेशनोपकरणं सङ्गणकेषु।

"https://sa.wikipedia.org/w/index.php?title=कुञ्जीफलकम्&oldid=216070" इत्यस्माद् प्रतिप्राप्तम्