"स्कन्दः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.2+) (Robot: Adding bg:Рамо
(लघु) r2.7.1) (Robot: Adding ro:Umăr
पङ्क्तिः ६४: पङ्क्तिः ६४:
[[pt:Ombro]]
[[pt:Ombro]]
[[qu:Rikra]]
[[qu:Rikra]]
[[ro:Umăr]]
[[ru:Плечевой сустав]]
[[ru:Плечевой сустав]]
[[scn:Spadda]]
[[scn:Spadda]]

१६:१०, १८ डिसेम्बर् २०१२ इत्यस्य संस्करणं

स्कन्दः रक्तवर्णेन दर्शितः अस्ति
महिलायाः स्कन्दः

अयं स्कन्दः अपि शरीरस्य किञ्चन अङ्गम् अस्ति । मनुष्याः सर्वदा भारवहनार्थम् अस्य स्कन्दस्य उपयोगं कुर्वन्ति । अयं स्कन्दः आङ्ग्लभाषायां Shoulder इति उच्यते । अयं स्कन्दः "भुजः" इत्यपि उच्यते ।

"https://sa.wikipedia.org/w/index.php?title=स्कन्दः&oldid=216192" इत्यस्माद् प्रतिप्राप्तम्