"शब्दः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.2+) (Robot: Adding or:ଶବ୍ଦ (ଧ୍ଵନି)
(लघु) r2.7.2) (रोबॉट: as:শব্দ (পদাৰ্থ বিজ্ঞান) की जगह as:শব্দ जोड़ रहा है
पङ्क्तिः २३: पङ्क्तिः २३:
[[arc:ܩܠܐ (ܨܘܬܐ)]]
[[arc:ܩܠܐ (ܨܘܬܐ)]]
[[arz:صوت]]
[[arz:صوت]]
[[as:শব্দ (পদাৰ্থ বিজ্ঞান)]]
[[as:শব্দ]]
[[az:Səs]]
[[az:Səs]]
[[be:Гук]]
[[be:Гук]]

०६:२०, १९ डिसेम्बर् २०१२ इत्यस्य संस्करणं

जनाः जीवाः, जन्तवश्च यदा कमपि कार्यं कुर्वन्ति, किमपि अभिव्यक्ति कुर्वन्ति, तदा तैः काचन क्रिया क्रियते, तया क्रियया वायुमण्डाले काचन विकृतिः आगच्छति । वायुमण्डले (दबाब)बलम् आपतति । तेन वायुतरङ्गानामुत्पत्तिः जायते । अर्थात् यदा जीवैः काचन क्रिया क्रियते तदा तस्याः क्रियायाः वायुमण्डले प्रतिक्रिया- स्वरुपं कञ्चन कम्पनमुत्पद्यते । तदेव कम्पनं ध्वनिः इति कथ्यते । यद्यपि अस्माकं संस्कृतसाहित्ये ध्वनिरिति शब्दस्य व्यापकं वर्णनं कृतं वर्तते, विविधरुपेण ध्वनिशाब्दस्यार्थोऽपि प्रतिपादितः वर्तते । परमत्र ध्वनिशब्दस्यार्थः भवति सामान्या ध्वनिः । अर्थात् यः श्रूयते तदेव ध्वनिः इत्यादयः । अर्थात् ध्वन्यते इति ध्वनिः । भवन्तु ते प्राकृतिकाः, मानवकृताः वा ध्वनयः । अस्योत्पत्तिः सर्वत्र अनायासेनैव भवति । कदाचिदयं विद्युल्लतया जायते, जलेन जायते, पवनेन जायते, वस्तुपतनेन जायते, वात्यया जायते, अद्या जायते, सागरेण वा जायते । मूलतः ध्वनिः कस्याश्चित् सामान्यप्रक्रियायाः परिणामः भवति ।

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=शब्दः&oldid=216300" इत्यस्माद् प्रतिप्राप्तम्