"काञ्चिपुरम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.2) (Robot: Adding ms:Kancheepuram
पङ्क्तिः २७: पङ्क्तिः २७:
[[ml:കാഞ്ചീപുരം]]
[[ml:കാഞ്ചീപുരം]]
[[mr:कांचीपुरम]]
[[mr:कांचीपुरम]]
[[ms:Kancheepuram]]
[[new:कांचीपुरम्]]
[[new:कांचीपुरम्]]
[[nl:Kanchipuram]]
[[nl:Kanchipuram]]

१२:२२, २९ डिसेम्बर् २०१२ इत्यस्य संस्करणं

एतत् पीठं भारतस्य तमिळ्नाडु राज्ये कञ्चीनगरे अस्ति। कञ्च्याः अपरं नाम काञ्ची

सम्पर्कः

कञ्ची अथवा काञ्चीपुरं चेन्नैनगरात् ८० की.मी. तिरुपतितः ९० .की.मी. दूरे च अस्ति । देशस्य सर्वेभ्यः भागेभ्यः रेलयानस्य सौकर्यम् अस्ति । तमिळ्नाडुराज्यस्य प्रमुखनगरेभ्यः बस् यानानि अपि सन्ति ।

वैशिष्ट्यम्

अत्रत्या देवी कामाक्षी नाम्ना पूज्यते ।एताम् ‘’’आदिपीठेश्वरी’’’ ‘’’आदिपीठपरमेश्वरी‘’’ इत्यपि वदन्ति ।अत्रत्यः शिवः ”’कालभैरवनाम्ना पूज्यते। अत्र देव्याः मेखला पतिता आसीत् इति प्रतीतिः अस्ति । पूर्वं पल्लवानां राजधानी आसीत् एषा नगरी । कौशेयशाटिकानां निमित्तम् अत्यन्तं प्रसिद्धा अस्ति। कञ्च्याः कामाक्षीदेवालयः द्राविडशैल्या अस्ति । शङ्कराचार्यस्य कारणतः अपि एतत् स्थानं प्रसिद्धं जातम् अस्ति । शङ्कराचार्याणां सौन्दर्यलहर्यां शक्तिपूजायाः विशेषमहत्त्वं बिम्बितम् अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=काञ्चिपुरम्&oldid=217127" इत्यस्माद् प्रतिप्राप्तम्