"१८५२" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Robot: Removing cbk-zam:1852 (deleted)
(लघु) r2.7.3) (Robot: Adding wuu:1852年
पङ्क्तिः १६२: पङ्क्तिः १६२:
[[wa:1852]]
[[wa:1852]]
[[war:1852]]
[[war:1852]]
[[wuu:1852年]]
[[yi:1852]]
[[yi:1852]]
[[yo:1852]]
[[yo:1852]]

०४:३२, ३० डिसेम्बर् २०१२ इत्यस्य संस्करणं

१८५२ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

अस्मिन् वर्षे विश्वस्य प्रथमः बालवैद्यालयः इङ्ग्लेण्ड्देशस्य लण्डन्नगरस्य ग्रेट् आर्मण्ड्स्ट्रीट् इत्यत्र आरब्धः । इलैजा आर्मस्ट्राङ्ग् नामकः सार्धत्रिवर्षीयः शिशुः एव तत्रत्यः प्रथमः रोगी आसीत् ।
अस्मिन्नेव वर्षे उत्तमान् आर्थिकफलोदयान् हानिकारकेभ्यः कीटेभ्यः रक्षितुम् अमेरिकासर्वकारेण जर्मनीतः चटकानाम् आयातं कृतम् ।

घटनाः

जनवरी-मार्च

अप्रैल-जून

जुलाई-सितंबर

अक्तूबर-दिसंबर

अज्ञात-तिथीनां घटनाः

जन्मानि

जनवरी-मार्च

अप्रैल-जून

जुलाई-सितंबर

अक्तूबर-दिसंबर

निधनानि

जनवरी-मार्च

अप्रैल-जून

जुलाई-सितंबर

अक्तूबर-दिसंबर

बाह्य-सूत्राणि

Calendopedia

"https://sa.wikipedia.org/w/index.php?title=१८५२&oldid=217217" इत्यस्माद् प्रतिप्राप्तम्