"१८९८" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.3) (Robot: Adding wuu:1898年
(लघु) r2.7.3) (Robot: Adding zea:1898
पङ्क्तिः १७९: पङ्क्तिः १७९:
[[yi:1898]]
[[yi:1898]]
[[yo:1898]]
[[yo:1898]]
[[zea:1898]]
[[zh:1898年]]
[[zh:1898年]]
[[zh-min-nan:1898 nî]]
[[zh-min-nan:1898 nî]]

००:३५, ९ जनवरी २०१३ इत्यस्य संस्करणं

१८९८ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

अस्मिन् वर्षे जनवरिमासस्य २८ तमे दिनाङ्के निवेदिता भारतं प्राप्तवती ।

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

अस्मिन् वर्षे इटालीदेशीयः विज्ञानी केमिल्लो गोल्जि नामकः कोशेषु "गोल्जि आपरेटर्" नामकक्क् सूक्ष्मभागं संशोधितवान् ।


अस्मिन् वर्षे जर्मनीदेशीयः विज्ञानी बियेर् नामकः कशेरुके दानस्य निश्चेतनौषधं संशोधितवान् ।


जन्मानि

अस्मिन् वर्षे भारतदेशस्य तमिळ्नाडुराज्ये प्रसिद्धः भारतीयः भौतविज्ञानी कृष्णन् के एस् जन्म प्राप्नोत् ।

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अस्मिन् वर्षे जुलै-मासस्य ४ दिनाङ्के भारतदेशस्य पञ्जाब्-राज्यस्य "सियाल्कोट्" इत्यत्र भारतस्य भूतपूर्वः प्रधानमन्त्री, स्वातन्त्र्ययोद्धा, राजकीयनेता, भारतरत्नविभूषितः गुल्जारीलालनन्दा जन्म प्राप्नोत् ।

अक्टोबर्-डिसेम्बर्

निधनानि

अस्मिन् वर्षे संस्कृतरूपकेषु अन्यतमस्य "अक्षयपात्रव्यायोगः" इत्यस्य रचयिता करुत्तपाऱ दामोदरन् नम्पूतिरि इहलोकम् अत्यजत् ।

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

"https://sa.wikipedia.org/w/index.php?title=१८९८&oldid=219692" इत्यस्माद् प्रतिप्राप्तम्