"अनुव्याख्यानम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अस्याः कृतेः रचयिता मध्वाचार्यः भवति। श्री... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

०७:०५, ९ जनवरी २०१३ इत्यस्य संस्करणं

अस्याः कृतेः रचयिता मध्वाचार्यः भवति। भागवतपुराणं रचयित्वा अनुग्रहः करणीयः इति वेदव्यासं प्रार्थितवान् आसीत् नारदः। एषः प्रसङ्गः अत्र स्मरणीयः भवति। अस्य आचार्यस्य सर्वतोमुखगरिमां दृष्ट्वा त्रिविक्रमपण्डितः एवं प्रार्थयति, “ आचार्य़ , स्वनिर्मितेषु ग्रन्थेषु विद्यानाः विषयाः कठिणाः। अतः तेषां विषयाणाम् अवगमनं यथा भवेत् तादृशं ग्रन्थमेकं रचयतु" इति प्रार्थिवान् आसीत्। सपदि आचार्यः ४ शिश्यान् आहूय एकैकस्मै अध्यायमेकम् उपदिष्टवान्। चत्वारः अपि एकमेकम् अध्यायं लिखितवन्तः। मिलित्वा एकः ग्रन्थः अभूत्। सैव ग्रन्थः “अनुव्याख्यानं” भवति। द्वैतवेदान्तशास्त्रस्य मेरुकृतिः भवति। अस्याः कृतेः प्रशंसा सुमध्वविजये कृता अस्ति। तद्यथा,
अपरोऽपीष्यतेऽस्माभिग्रन्थेष्वेतेषु सत्स्वपि।
सत्स्वपीन्द्रादिषु पुरा तारकारिरिवामरैः॥
ग्रन्थेभ्य एभ्योऽगाधेभ्यो युक्तयो नो दुरुद्धराः
मनोमांद्यात्ततो ग्रन्थं व्यक्ततर्कततिं कुरु॥
इत्यर्थितो व्यधान्मध्वः सोऽनुव्याख्यां सतां सुधाम्।
दुर्वादिगर्वाद्रिपविं मायिध्वान्तरविद्युतिम्॥
युगपद्रचयन्नेनां कदाचित्सनिरन्तरम्।
चतुरश्चतुरः शिष्यान् लीलयाऽनलेखयत्॥ इति॥

व्याख्यानानि

  • अस्याः कृतेः सन्न्यायरत्नावली इति एका टीका प्रसिद्धा भवति। अस्याः टीकायाः कर्ता श्रीपद्मनाभतीर्थः भवति।
  • श्रीनारायणपण्डितस्य नयचन्द्रिका इति प्रसिद्धा टीका भवति।
  • श्रीजयतीर्थस्य सुप्रसिद्धा न्यायसुधा टीका भवति। अस्या टीकायाः व्याख्यानानि ३२ अपेक्षयाधिकानि सन्ति।
  • श्रीवादिराजस्य गुर्वर्थदीपिका प्रसिद्धा अस्ति।
  • श्रीयदुपत्याचार्यस्य न्यायसुधाविवृतिः इति।
  • श्रीविद्याधीशतीर्थस्य वाक्यार्थचन्द्रिका प्रसिद्धा अस्ति।
  • पाण्डुरङ्गि केशवाचार्यस्य शेषवाक्यार्थचन्द्रिका टीका विद्यते।
  • श्रीराघवेन्द्रस्य “परिमळ” बहुमुख्या प्रसिद्धा टीका भवति।
"https://sa.wikipedia.org/w/index.php?title=अनुव्याख्यानम्&oldid=219764" इत्यस्माद् प्रतिप्राप्तम्