"अन्नप्राशनसंस्कारः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु) r2.7.1) (Robot: Adding es:Annaprashana
पङ्क्तिः ११: पङ्क्तिः ११:
[[bn:অন্নপ্রাশন]]
[[bn:অন্নপ্রাশন]]
[[en:Annaprashana]]
[[en:Annaprashana]]
[[es:Annaprashana]]
[[ml:അന്നപ്രാശനം]]
[[ml:അന്നപ്രാശനം]]
[[ru:Аннапрашана]]
[[ru:Аннапрашана]]

०७:१०, १२ जनवरी २०१३ इत्यस्य संस्करणं

अन्नप्राशनस्य चित्रम्

अन्नं प्राश्यते येन कर्मणा तदन्नप्राशनम् । षष्ठे मासि अथवा कुलधर्मत्वेन माङ्गल्यकालविशेषे मासेऽन्नप्राशनं करणीयमिति मनुना प्रोक्तम् । 'षष्ठे मासेऽन्नप्राशनम्' इति पारशगृह्यसूत्रम् । घृतोदनं तेजस्कामः दधिमधु घृतमिश्रमन्नं प्राशयेत्' इति आश्वलायनगृह्यसूत्रम् । सामान्यतः दधिमधुघृतमिश्रितमन्नं शिशवेऽन्नप्राशनाय प्रदीयते । काठकगृह्यसूत्रानुसारेण शिशोः दन्तजननानन्तरमन्नप्राशनं विधेयम् । तस्मिन् दिवसे सिध्दं सुमिष्टं चान्नमिष्टदेवेभ्यः उत्सर्गीकृत्य पिता पुत्रं मन्त्रपाठपूर्वकं भोजयेत् ।


बाह्यसंपर्कः

"https://sa.wikipedia.org/w/index.php?title=अन्नप्राशनसंस्कारः&oldid=220120" इत्यस्माद् प्रतिप्राप्तम्