"हापुर" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
{| class="infobox vcard" style="width: 22em; line-height: 1.40em; text-align: left;" |- | colspan="2" style="line-height:... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

०४:५५, २२ जनवरी २०१३ इत्यस्य संस्करणं

हापुर


—   नगरम्  —
हापुर
भारतस्य मानचित्रे
उत्तरप्रदेशे हापुरनगरस्य स्थाननिर्देशः
Coordinates (1451983)_region:IN-UP_ 28°72′N 77°78′E / 28.99°N 77.70°E / 28.99; 77.70Coordinates: (1451983)_region:IN-UP_ 28°72′N 77°78′E / 28.72°N 77.78°E / 28.99; 77.70
देशः भारतम्
राज्यम् उत्तरप्रदेशः
वलयः मेरठ
मण्डलम्) पञ्चशीलनगरमण्डलम्
Mayor ( Malti devi)
Population

Density
• Metro

1,451,983

8,123 /km2 (21,038 /sq mi)
2,086,194  (16)  (2009)

Time zone IST (UTC+05:30)
Area

Elevation

94.3 square kilometres (105 sq mi)

224.659 metres (737.07 ft)

Website


भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति पञ्चशीलनगरमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति हापुरनगरम्।

"https://sa.wikipedia.org/w/index.php?title=हापुर&oldid=221477" इत्यस्माद् प्रतिप्राप्तम्