"विकिपीडिया:होट्कैट्-उपकरणम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः १०: पङ्क्तिः १०:
यदाऽपि पृष्ठं अवारोप्यते, होट्कैट्-उपकरणं तु वर्गपट्टिकाम् अन्विष्यति। यदि दृश्याः वर्गाः विद्यन्ते, इदमुपकरणं तत्र तेषां निष्कासनाय, परिवर्तनाय, योजनाय च अनुबन्धान् योजयति:
यदाऽपि पृष्ठं अवारोप्यते, होट्कैट्-उपकरणं तु वर्गपट्टिकाम् अन्विष्यति। यदि दृश्याः वर्गाः विद्यन्ते, इदमुपकरणं तत्र तेषां निष्कासनाय, परिवर्तनाय, योजनाय च अनुबन्धान् योजयति:


[[File:HotCat enwp Category bar.png|800px|होट्कैट्-द्वारा परिवर्तिता वर्गपट्टिका]
[[File:HotCat enwp Category bar.png|800px|होट्कैट्-द्वारा परिवर्तिता वर्गपट्टिका]]


नूतनाश्चानुबन्धाः एवं सन्ति :
नूतनाश्चानुबन्धाः एवं सन्ति :

११:०८, २ फेब्रवरी २०१३ इत्यस्य संस्करणं

होट्कैट् इत्येतत् कश्चित् जावालिपिलिखिततन्त्रांशः अस्ति। अनेन विकिपीडियाप्रयोक्तारः सरलतया पृष्ठेषु वर्गान् योजयितुं, निष्कासयितुं अथवा परिवर्तयितुं शक्नुवन्ति। अस्मिन् एका उपक्षेपसूची आगच्छति, येन विद्यमानानां वर्गानां ज्ञानं भवति ते च लेखनसमये स्वतःपूर्तिं गच्छन्ति।

फलकम्:TOCleft

होट्कैट् इत्येतत् प्रयुज्यमानम्। अत्र आगामिशब्दस्य पूर्वानुमाने यत्नं करोति।

कथं प्रयोजनीयम्

यदाऽपि पृष्ठं अवारोप्यते, होट्कैट्-उपकरणं तु वर्गपट्टिकाम् अन्विष्यति। यदि दृश्याः वर्गाः विद्यन्ते, इदमुपकरणं तत्र तेषां निष्कासनाय, परिवर्तनाय, योजनाय च अनुबन्धान् योजयति:

होट्कैट्-द्वारा परिवर्तिता वर्गपट्टिका

नूतनाश्चानुबन्धाः एवं सन्ति :