"मिष्टालुकम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.1) (Robot: Adding hu:Édesburgonya
(लघु) Robot: Adding gl:Ipomoea batatas
पङ्क्तिः ३४: पङ्क्तिः ३४:
[[fr:Patate douce]]
[[fr:Patate douce]]
[[gan:薯]]
[[gan:薯]]
[[gl:Ipomoea batatas]]
[[gn:Jety]]
[[gn:Jety]]
[[gu:શક્કરીયાં]]
[[gu:શક્કરીયાં]]

११:४६, ९ फेब्रवरी २०१३ इत्यस्य संस्करणं

मिष्टालुकम्
मिष्टालुकपुष्पम्

एतत् मिष्टालुकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् मिष्टालुकम् आङ्ग्लभाषायां Sweet Potato इति उच्यते । एतत् मिष्टालुकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं, रोटिका, भर्ज्यं, दाधिकम् इत्यादिकं निर्मीयते । एतत् तथैव पक्वं कृत्वा सेवनम् अपि शक्यते ।

सञ्चिका:Sweetpotato5162.jpg
मिष्टालुकक्षेत्रम्
मिष्टालुकेन निर्मितः खाद्यविशेषः
विक्रयणार्थं संस्थापितानि मिष्टालुकानि
सस्यसहितानि मिष्टालुकानि
"https://sa.wikipedia.org/w/index.php?title=मिष्टालुकम्&oldid=225096" इत्यस्माद् प्रतिप्राप्तम्