"जूनागढ" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.2) (Robot: Adding ms:Junagadh
(लघु) r2.7.3) (Robot: Adding mg:Junagadh
पङ्क्तिः ८९: पङ्क्तिः ८९:
[[hi:जूनागढ़]]
[[hi:जूनागढ़]]
[[it:Junagadh]]
[[it:Junagadh]]
[[mg:Junagadh]]
[[mr:जुनागढ]]
[[mr:जुनागढ]]
[[ms:Junagadh]]
[[ms:Junagadh]]

२२:२२, १२ फेब्रवरी २०१३ इत्यस्य संस्करणं

अशोकस्य शिलाशासनम्
जुनागढ

જૂનાગઢ
नगरम्
Skyline of जुनागढ
देशः भारतम्
राज्यम् गुजरातराज्यम्
मण्डलम् जुनागढ
Government
 • Body Junagadh Municipal Corporation
 • Mayor Mr. Lakhabhai Parmar
 • Municipal Commissioner Ms. Vipra Bhal
 • Member of Legislative Assembly Mr. Mahendra Mashru
Area
 • Total ५९ km
Elevation
१०७ m
Population
 (2011)
 • Total ३,२०,२५०
 • Density ५,४००/km
भाषाः
 • अधिकृताः गुजराती, हिन्दी, आङ्ग्लभाषा
Time zone UTC+5:30 (IST)
पिन्
362 00X
Telephone code 0285
Vehicle registration GJ-11
Civic agency Junagadh Municipal Corporation
Website www.junagadhmunicipal.org
दामोदरकुण्डतः दृश्यमानः गिरनारपर्वतः

जुनागढ –ऎतिहासिकं नगरम् प्रख्यातस्य भक्तवर्यस्य श्रीनरसिंहमहेतामहोदयस्य प्रदेशः अयम् । इतिहासे ”’गिरिनार”’ ”’देवगिरि” इत्यादिभिः नामाभिः प्रसिद्धमासीत् । गान्धिमहोदयस्य अतिप्रियं “वैष्णवजनतो” – गीतं श्रीनरसिंहमहेतामहोदयेन लिखितमस्ति । जैनानां पुण्यक्षेत्रमिदं ”’रेवतिगिरि”’ इति प्रख्यातम्। मौर्यराजस्य अशोकस्यकालतः अपि जुनागडनगरं ख्यातमस्ति । अत्र अनेकानि मुस्लिंप्रार्थनामन्दिराणि सन्ति । तानि जामीमसीदि, नूरिषहस्मारकं आदिचादि इत्यादीनि । अत्र समीपे १५०० वर्षप्राचीनाः बौद्धगुहाः सन्ति । जुनागडमृगालयः सकरबाग्म्यूसियं दरबारम्यूसियं च दर्शनीयानि सन्ति । अत्र विद्यमानानि दीपगुच्छानि किरीटानि शिबिकाः च अतीव सुन्दराणि सन्ति । भगवान् दत्तात्रेयः शिखरे अदृश्यरुपेण वसति इति वदन्ति । गिरनारगिरिदेवालयस्य मार्गे क्रिस्तपूर्वतनस्य २५० वर्षीयप्राचीनं अशोकचक्रवर्तेः शासनमस्ति । आहत्य अत्र १४ शासनानि सन्ति । रुद्रधाम्नि अपि मौर्यराजेन स्कन्दगुप्तेन निर्मितं शासनम् अस्ति । जुनागढतः ४ कि.मी दूरे एतानि शासनानि सन्ति । गिरनारगिरौ दामोदरकुण्डम् इति किञ्चन तीर्थम् अस्ति । पर्वतारोहणाय १०,००० सोपानानि शिलभिः निर्मितानि सन्ति । अमृततशिलानिर्मिताः ५ जैन देवालयाः अत्र सन्ति । तेषु नेमिनाथदेवालयः अतिविशालः अस्ति । कृष्णशिलया नेमिनाथमूर्तिः निर्मिता अस्ति । मल्लिनाथदेवालयः त्रिवलिदेवालयः अस्ति । गिरिशिखरे अम्बमाता देवालयः अस्ति । अत्र नूतनविवाहिताः सुखजीवनाय अत्र आगत्य देवीं प्रार्थयन्ते ।

"https://sa.wikipedia.org/w/index.php?title=जूनागढ&oldid=225569" इत्यस्माद् प्रतिप्राप्तम्