"कीटः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Robot: Adding li:Wörm
(लघु) Robot: Adding ba:Селәүсен
पङ्क्तिः १०: पङ्क्तिः १०:
[[arc:ܬܘܠܥܐ]]
[[arc:ܬܘܠܥܐ]]
[[ay:Laq'u]]
[[ay:Laq'u]]
[[ba:Селәүсен]]
[[be:Чарвякі]]
[[be:Чарвякі]]
[[be-x-old:Чарвякі]]
[[be-x-old:Чарвякі]]

१०:४१, १३ फेब्रवरी २०१३ इत्यस्य संस्करणं

कीटाः अनस्थिमन्तः अपदाः जीविन: । ५५०० कीटजातयः पृथिव्यां जीवन्ति । कीटेषु Megascolides australis वरिष्ठः अस्ति । ते सर्वत्र वसन्ति मरौ, सागरे, नदीषु च। केचन कीटाः अन्यजीविनां शरीरेषु जीवन्ति । ते कृमयः इति अपि कथ्यन्ते । मनुष्यान्त्रेषु वर्तुलकीटाः नतकीटाः च वसन्ति। ते कापटिकाः सन्ति। भूकीटाः पङ्के वसन्ति । ते भूमिम् ऊर्वराम् कुर्वन्ति । तेषां दशहृदयानि सन्ति ।

भूकीटः/किञ्चुलक:
सस्यसादृश्यकीटः
कीटः
स्वर्णकीटाः
"https://sa.wikipedia.org/w/index.php?title=कीटः&oldid=225716" इत्यस्माद् प्रतिप्राप्तम्