"१८५८" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.3) (Robot: Adding wuu:1858年
(लघु) r2.7.2) (Robot: Adding min:1858
पङ्क्तिः ११३: पङ्क्तिः ११३:
[[mhr:1858]]
[[mhr:1858]]
[[mi:1858]]
[[mi:1858]]
[[min:1858]]
[[mk:1858]]
[[mk:1858]]
[[mr:इ.स. १८५८]]
[[mr:इ.स. १८५८]]

०९:५५, १५ फेब्रवरी २०१३ इत्यस्य संस्करणं

१८५८ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञात-तिथीनां घटनाः

अस्मिन् वर्षे जर्मनीदेशस्य रोगशास्त्रप्रवीणः रुडाल्फ् विर्चो नामकः जीवकोशाः अन्येभ्यः जीवकोशेभ्यः एव जन्म प्राप्नुवन्ति इति विषयं प्रत्यपादयत् ।
अस्मिन्नेव वर्षे कनेक्टिकट्देशस्य बुर्विल्-प्रदेशीयः जेल् बोर्डेन् नामकः दुग्धस्य घनीकरणं विवृणोत् ।
अस्मिन् वर्षे आल्फ्रेड् रसल् नामकः स्वीयं विकासवादं निरूप्य चार्ल्स् डार्विन् कृते प्रेषितवान् ।


जन्मानि

अस्मिन् वर्षे प्रसिद्धः रसायनविज्ञानी क्यासनर् ह्यामिल्टन् यङ्ग् जन्म प्राप्नोत् ।
अस्मिन्नेव वर्षे भारतदेशस्य महाराष्ट्रराज्ये १९५८ तमे वर्षे भारतरत्नप्रशस्त्या विभूषितः, शिक्षाकोविदः समाजसेवापरः च डा. धोण्डो केशव कर्वे जन्म प्राप्नोत् ।

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अस्मिन् वर्षे नवेम्बर्-मास्यस्य ३० तमे दिनाङ्के प्रसिद्धः भौतविज्ञानी, सस्यविज्ञानी च जगदीशचन्द्रबोसः जन्म प्राप्नोत् ।


निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

अस्मिन् वर्षे जून्-मासस्य १० दिनाङ्के कोशकेन्द्रस्य संशोधकः प्रसिद्धः जीवविज्ञानी राबर्ट् ब्रौन् इहलोकम् अत्यजत् ।
अस्मिन् वर्षे जून्-मासस्य १७ दिनाङ्के भारतस्य अप्रतिमा वीराङ्गना झान्सीलक्ष्मीबायी दिवङ्गता ।

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

"https://sa.wikipedia.org/w/index.php?title=१८५८&oldid=226073" इत्यस्माद् प्रतिप्राप्तम्