"१८६७" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Robot: Adding hsb:1867
(लघु) r2.7.2) (Robot: Adding min:1867
पङ्क्तिः ११३: पङ्क्तिः ११३:
[[mhr:1867]]
[[mhr:1867]]
[[mi:1867]]
[[mi:1867]]
[[min:1867]]
[[mk:1867]]
[[mk:1867]]
[[mr:इ.स. १८६७]]
[[mr:इ.स. १८६७]]

१७:४९, १५ फेब्रवरी २०१३ इत्यस्य संस्करणं

१८६७ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

अस्मिन् वर्षे इङ्ग्लीष्-वैद्यः, पूतिनाशकस्य प्रवर्तकः च जोसेफ् लिस्टर् नामकः स्वभजिन्याः इसबेल् इत्यस्याः उपरि ग्लास्गोनगरे यशस्वितया "आण्टिसेप्टिक्" शस्त्रचिकित्साम् अकरोत् ।
अस्मिन् वर्षे सः (जोसेफ् लिस्टर्) पूतिनाशकस्य विषये “दि लान्सेट्” इत्याख्यायां वैद्यकीयपत्रिकायां लेखनम् अलिखत् ।


जन्मानि

अस्मिन् वर्षे सुप्रसिद्धः चित्रकारः गगनेन्द्रनाथठाकुरः भारतदेशस्य बङ्गप्रान्ते जन्म प्राप्नोत् ।

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अस्मिन् वर्षे अक्टोबरमासे २८ तमे दिनाङ्के शाम्यूल् नोबेल् तथा मेरी हेमिल्टन् दम्पत्योः पुत्रीत्वेन ऐर्लेण्ड्देशे निवेदिता (मार्गरेट्) अजायत ।


निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

"https://sa.wikipedia.org/w/index.php?title=१८६७&oldid=226124" इत्यस्माद् प्रतिप्राप्तम्