"ध्वन्यालोकः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु) r2.7.1) (Robot: Adding new:ध्वन्यालोक
पङ्क्तिः १५: पङ्क्तिः १५:


{{wikisourcecat}}
{{wikisourcecat}}

[[new:ध्वन्यालोक]]

०५:१२, ५ मार्च् २०१३ इत्यस्य संस्करणं

आनन्दवर्धनेन लिखितः ग्रन्थः ध्वन्यालोकः । एतस्य काव्यालोकः, सहृदय-हृदयालोकः,सहृदयालोकः इत्यपि नामान्तराणि वर्तन्ते । एतस्मिन् ग्रन्थे भागत्रयं विद्यन्ते ।

  • कारिकाः
  • वृत्तयः
  • उदाहरणम्

कारिकाभागः ध्वनिरित्यभिधीयते । वृत्तिः-उदाहरणभागौ आलोकः इति उच्येते । ध्वन्यालोके उद्योतचतुष्टयं वर्तन्ते ।

  • प्रथमे उद्योते ध्वनिविषयकं सामान्यलक्षणं, अविवक्षितवाच्य‌-विवक्षितवाच्यध्वनिप्रकारौ च विद्येते।
  • द्वितीये उद्योते व्यङ्ग्यमुखेन ध्वनिस्वरूपं, प्रभेदाश्च विवृताः।
  • तृतीये उद्योते व्यञ्जकमुखेन ध्वनिस्वरूपं, प्रभेदाश्च निरूपिताः।
  • चतुर्थे उद्योते ध्वनेः प्रयोजनान्तराणि प्रतिपादितानि ।

अस्मिन् ग्रन्थे ध्वनेः, रीतेः, गुणस्य, अलङ्काराणाञ्च सम्बन्धः प्रख्यापितः ।

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=ध्वन्यालोकः&oldid=228848" इत्यस्माद् प्रतिप्राप्तम्