"आनन्दवर्धनः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.1) (Robot: Adding new:आनन्दवर्धन
पङ्क्तिः ७: पङ्क्तिः ७:


[[वर्गः:आलङ्कारिकाः]]
[[वर्गः:आलङ्कारिकाः]]

[[new:आनन्दवर्धन]]

०५:१२, ५ मार्च् २०१३ इत्यस्य संस्करणं

आनन्दवर्धनः एकः संस्कृतकविः विद्यते । साहित्यशास्त्रस्य इतिहासे अमूल्यं ध्वनिसिद्धान्तम् आविष्कृत्य ध्वन्याचार्यः इत्येव प्रसिद्धः अभूत् । परन्तु एतस्य विषये इतिहासः नोपलभ्यते । परन्तु एतस्य सिद्धान्तस्य प्रभावाः आनन्तरकालिकानां ग्रन्थेषु बहु दृश्यते । राजशेखरः मुक्तकण्ठेन एतं श्लाघितवान् । आनन्दवर्धनेन

इत्यादयः ग्रन्थाः लिखिताः ।

"https://sa.wikipedia.org/w/index.php?title=आनन्दवर्धनः&oldid=228849" इत्यस्माद् प्रतिप्राप्तम्