"दूरदर्शनम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.3) (रोबॉट: sk:Televízia की जगह sk:Televízia (prenos) जोड़ रहा है
(लघु) Bot: Migrating 145 interwiki links, now provided by Wikidata on d:q289 (translate me)
पङ्क्तिः २१: पङ्क्तिः २१:
[[वर्गः:दूरदर्शनम्|दूरदर्शनम्]]
[[वर्गः:दूरदर्शनम्|दूरदर्शनम्]]
[[वर्गः:सम्पर्कमाध्यमानि]]
[[वर्गः:सम्पर्कमाध्यमानि]]

[[af:Televisie]]
[[am:ቴሌቪዥን]]
[[an:Televisión]]
[[ang:Feorrsīen]]
[[ar:تلفاز]]
[[arc:ܦܪܣ ܚܙܘܐ]]
[[arz:تليفزيون]]
[[ast:Televisión]]
[[az:تلویزیون]]
[[bat-smg:Televėzėjė]]
[[be:Тэлебачанне]]
[[be-x-old:Тэлебачаньне]]
[[bg:Телевизия]]
[[bn:টেলিভিশন]]
[[br:Skinwel]]
[[bs:Televizija]]
[[ca:Televisió]]
[[ckb:تەلەڤیزیۆن]]
[[crh:Telekörüv]]
[[cs:Televize (médium)]]
[[cv:Телекурăм]]
[[cy:Teledu]]
[[da:Fjernsyn]]
[[de:Fernsehen]]
[[diq:Têlevizyon]]
[[el:Τηλεόραση]]
[[eml:Televisiån]]
[[en:Television]]
[[eo:Televido]]
[[es:Televisión]]
[[et:Televisioon]]
[[eu:Telebista]]
[[ext:Televisión]]
[[fa:تلویزیون]]
[[fi:Televisio]]
[[fiu-vro:Televis'uun]]
[[fo:Sjónvarp]]
[[fr:Télévision]]
[[frp:Tèlèvijon]]
[[fy:Televyzje]]
[[ga:Teilifís]]
[[gan:電視]]
[[gd:Telebhisean]]
[[gl:Televisión]]
[[gn:Ta'angambyry]]
[[got:𐍆𐌰𐌹𐍂𐍂𐌰𐍃𐌰𐌹𐍈𐌰𐌽]]
[[hak:Thien-sṳ]]
[[haw:Kelewikiona]]
[[he:טלוויזיה]]
[[hi:दूरदर्शन]]
[[hif:Television]]
[[hr:Televizija]]
[[hu:Televízió]]
[[ia:Television]]
[[id:Televisi]]
[[io:Televiziono]]
[[is:Sjónvarp]]
[[it:Televisione]]
[[ja:テレビ]]
[[jv:Télévisi]]
[[ka:ტელევიზია]]
[[kab:Tiliẓri]]
[[ki:Terebiceni]]
[[kk:Телевидение]]
[[km:ទូរទស្សន៏]]
[[kn:ದೂರದರ್ಶನ]]
[[ko:텔레비전]]
[[ks:ٹٮ۪لِوِجَن]]
[[ku:Televîzyon]]
[[ky:Телекөрсөтүү]]
[[la:Televisio]]
[[lad:Televizyón]]
[[lb:Televisioun]]
[[lij:Televixon]]
[[lmo:Television]]
[[lt:Televizija]]
[[lv:Televīzija]]
[[map-bms:Televisi]]
[[mk:Телевизија]]
[[ml:ടെലിവിഷൻ]]
[[mr:दूरचित्रवाणी]]
[[ms:Televisyen]]
[[mwl:Telibison]]
[[my:တယ်လီဗစ်ရှင်း]]
[[mzn:تیلوزیون]]
[[nds:Feernseher]]
[[nds-nl:Tillevisie]]
[[ne:टेलिभिजन]]
[[nl:Televisie]]
[[nn:Fjernsyn]]
[[no:Fjernsyn]]
[[nov:Televisione]]
[[nrm:Télévision]]
[[nv:Níłchʼi naalkidí]]
[[oc:Television]]
[[pap:Television]]
[[pdc:Guckbax]]
[[pi:दूरदर्शन यन्त्र]]
[[pl:Telewizja]]
[[pnb:ٹی وی]]
[[ps:تلويزون]]
[[pt:Televisão]]
[[qu:Ñawikaruy]]
[[ro:Televiziune]]
[[ru:Телевидение]]
[[rue:Телевізія]]
[[sah:Телевидение]]
[[sc:Televisione]]
[[scn:Televisioni]]
[[sco:Televeesion]]
[[sh:Televizija]]
[[si:රූපවාහිනිය]]
[[simple:Television]]
[[sk:Televízia (prenos)]]
[[sl:Televizija]]
[[sm:Televise]]
[[so:Telefishin]]
[[sq:Televizioni]]
[[sr:Телевизија]]
[[su:Televisi]]
[[sv:Television]]
[[sw:Televisheni]]
[[ta:தொலைக்காட்சி]]
[[te:దూరదర్శిని]]
[[th:โทรทัศน์]]
[[ti:ቲቪ]]
[[tl:Telebisyon]]
[[tr:Televizyon]]
[[tt:Телевидение]]
[[ug:تېلېۋىزور]]
[[uk:Телебачення]]
[[ur:بعید نُما]]
[[uz:Televideniye]]
[[vec:Tełevixion]]
[[vi:Truyền hình]]
[[wa:Televuzion]]
[[war:Telebisyon]]
[[wuu:电视机]]
[[xal:Телеүзгдл]]
[[yi:טעלעוויזיע]]
[[yo:Tẹlifísàn]]
[[zh:电视]]
[[zh-classical:電視]]
[[zh-min-nan:Tiān-sī]]
[[zh-yue:電視]]

१९:३८, ८ मार्च् २०१३ इत्यस्य संस्करणं



दूरदर्शनम्

इदानीं प्रपञ्चे वार्तादिकं ज्ञातुं, मनोरञ्जनार्थं, ज्ञानविकासार्थं च बहुविधानि साधनानि सन्ति । तेषु दूरदर्शनम्इति विद्युन्मानयन्त्रम् अपि अन्यतमम् । अयं दृश्यस्य श्रव्यस्य च माध्यमः इति कारणेन दूरदर्शनयन्त्रस्य प्रभावः अत्यधिकः । अतः दूरदर्शनं जनप्रियम् अस्ति ।

कथं कार्यं करोति इदं यन्त्रम् ?

ध्वनीनां प्रसारणे यत्सूत्रं तदेव चित्राणां प्रसारणेऽपि आधारीकृतम् । एकस्मात् निश्चितप्रदेशात् चित्राणां सम्प्रेषणम् अन्येषु प्रदेशेषु तेषां ग्रहणं च क्रियते । दर्शनीयः विषयः नाटकं, क्रीडा, समावेशो वा भवतु दूरदर्शनस्य छायाग्रहणयन्त्रमपि चलच्चित्रग्रहणयन्त्रमिव भवति । किन्तु तद्वत् वस्तुनः सम्पूर्णं चित्रं न गृह्णाति । चित्रं बहुसमानान्तररेखासु निरन्तरसन्निहितासु स्थानेषु खण्डयति । प्रतिरेखम् अनेके सूक्ष्माः कान्तबिन्दवः परस्परसन्निहिताः विद्यन्ते । एते कान्तबिन्दवः प्रबलदुर्बलविद्युत्प्रवाहरूपेण परिवर्तनं प्राप्नुवन्ति । एते च विद्युत्प्रवाहाः विद्युदयस्कान्तरङ्गाः भूत्वा समुन्नतशिखराग्रे निर्मितात् सम्प्रेषणोपकरणात् अन्तरिक्षे विमुक्ताः भवन्ति । द्वितीयस्तरे आकाशे विमुक्ताः विद्युदयस्कान्ततरङ्गाः सर्वतः प्रयाणं कुर्वन्तः दूरदर्शनेषु विद्यमानैः ग्रहणसाधनैः आकृष्टाः भवन्ति । ततः एते तरङ्गाः प्रबलदुर्बलविद्युत्प्रवाहरूपेण परिवर्तनं प्राप्य कस्याश्चित् विशिष्टतन्त्र्याः द्वारेण दूरदर्शनं प्रति नीताः भवन्ति । दूरदर्शनयन्त्रम् इमान् विद्युत्प्रवाहान् काभिश्चित् पद्धतीभिः समीकृत्य "केथोड्-किरणनालिका", "विद्युदणुप्रक्षेपकम्" इत्यनयोः साहाय्येन कान्तबिन्दून् करोति । दूरदर्शनस्य यवनिकायाः अन्यः भागः प्लोरोस्सेण्ट् सामग्रीनिर्मितैः बिन्दुसहस्रैः आवृतः भवति । यदा एषा सामग्री विद्युदणुभिः सारिता भवति तदा कान्तिः बहिर्गता भवति । एते कान्तिबिन्दवः तावता वेगेन प्रत्यक्षीभवन्ति, येन वयं दूरदर्शनस्य यवनिकायां सम्पूर्णं चित्रं द्रष्टुं शक्नुमः । ध्वनिवाहको भागः संस्कृतो भूत्वा दूरश्रवणयन्त्रं प्रापितो भवति । एवं प्रसारणकेन्द्रे उपादितं ध्वनिमपि चित्रदर्शनसमये एव शृणुमः ।

दूरदर्शनतः लाभाः

दूरदर्शनस्य कार्यक्रमाः केचन शैक्षणिकाः, पुनः केचन मनोरञ्जकाः, अन्ये केचन व्यक्तिदेशादिपरिचायकाः, इतरे केचन इतिवृत्तात्मकाः । दूरदर्शनं क्रीडादीनां प्रत्यक्षविवरणम् अपि प्रसारयति । इदानीं दूरदर्शनकार्यक्रमाः उपग्रहसाहाय्येन प्रसार्यन्ते । अतः देशस्य कोणे कुत्रचित् प्रवृत्ता अपि घटना घण्टाभ्यन्तरे समग्रेण देशेन ज्ञायते । एवम् अतिशीघ्रतया वार्तां प्रसारयति दूरदर्शनम् । वार्तां ज्ञातुं मनोरञ्जनं प्राप्तुं च यथा, तथैव ज्ञानवर्धनार्थम् अपि दूरदर्शनं सहायकं भवति । बालाः, तरुणाः, वृद्धाः इत्यादयः सर्वे इतः ज्ञानवर्धनं प्राप्तुम् अर्हन्ति । ये दूरदर्शनकार्यक्रमाः प्रदर्श्यन्ते तेषु उत्तमाः विरलाः इति जनानाम् अभिप्रायः अस्ति । धारावाहिन्यः कथाः नीरसाः भवन्ति इति, वार्ताप्रसारे बहुधा पक्षपातः प्रदर्श्यते इति, शैक्षणिककार्यक्रमाणां स्तरः न्यूनः इति च जनाः आक्षेपं कुर्वन्ति। जनानाम् अभिप्रायभेदः यः कोऽपि स्यात् नाम, दूरदर्शनं ज्ञानवर्धने उपकारकम् इत्यत्र तु नास्ति सन्देहः ।

बाह्यगवाक्षा:

"https://sa.wikipedia.org/w/index.php?title=दूरदर्शनम्&oldid=231946" इत्यस्माद् प्रतिप्राप्तम्