"क्षीरम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Robot: Adding ps:شيدې
(लघु) Bot: Migrating 148 interwiki links, now provided by Wikidata on d:q8495 (translate me)
पङ्क्तिः ४०: पङ्क्तिः ४०:


[[वर्गः:गव्यम्]]
[[वर्गः:गव्यम्]]

[[af:Melk]]
[[als:Milch]]
[[am:ወተት]]
[[an:Leit]]
[[ar:حليب]]
[[arc:ܚܠܒܐ (ܕܝܘܒܐ)]]
[[arz:لبن]]
[[as:গাখীৰ]]
[[ast:Lleche]]
[[ay:Millk'i]]
[[az:Süd]]
[[ba:Һөт]]
[[bar:Muich]]
[[bat-smg:Pėins]]
[[be:Малако]]
[[be-x-old:Малако]]
[[bg:Мляко]]
[[bjn:Banyu susu]]
[[bm:Nɔnɔ]]
[[bn:দুধ]]
[[br:Laezh]]
[[bs:Mlijeko]]
[[ca:Llet]]
[[chy:Matana]]
[[ckb:شیر]]
[[cr:ᒎᒎᔑᓈᐴ]]
[[cs:Mléko]]
[[csb:Mlékò]]
[[cv:Сĕт]]
[[cy:Llaeth]]
[[da:Mælk]]
[[de:Milch]]
[[el:Γάλα]]
[[en:Milk]]
[[eo:Lakto]]
[[es:Leche]]
[[et:Piim]]
[[eu:Esne]]
[[ext:Lechi]]
[[fa:شیر (خوراکی)]]
[[fi:Maito]]
[[fiu-vro:Piim]]
[[fr:Lait]]
[[fur:Lat]]
[[fy:Molke]]
[[ga:Bainne]]
[[gan:奶]]
[[gd:Bainne]]
[[gl:Leite]]
[[gn:Kamby]]
[[gu:દૂધ]]
[[he:חלב]]
[[hi:दूध]]
[[hif:Duudh]]
[[hr:Mlijeko]]
[[ht:Lèt (likid)]]
[[hu:Tej]]
[[hy:Կաթ]]
[[ia:Lacte]]
[[id:Susu]]
[[ik:Immuk]]
[[io:Lakto]]
[[is:Mjólk]]
[[it:Latte]]
[[iu:ᐃᒻᒧᒃ]]
[[ja:乳]]
[[jbo:ladru]]
[[jv:Susu]]
[[ka:რძე]]
[[kk:Сүт]]
[[kn:ಹಾಲು]]
[[ko:젖]]
[[krc:Сют]]
[[ksh:Milesch]]
[[ku:Şîr]]
[[la:Lac]]
[[lad:Leche]]
[[lb:Mëllech]]
[[li:Mèlk]]
[[lmo:Lat]]
[[ln:Míliki]]
[[lt:Pienas]]
[[lv:Piens]]
[[map-bms:Susu]]
[[mdf:Лофца]]
[[mg:Ronono]]
[[mk:Млеко]]
[[ml:പാൽ]]
[[mn:Сүү]]
[[mr:दूध]]
[[ms:Susu]]
[[mwl:Lheite]]
[[nah:Chīchīhualātl]]
[[nds:Melk]]
[[nds-nl:Melk]]
[[ne:दूध]]
[[new:दुरु]]
[[nl:Melk (drank)]]
[[nn:Mjølk]]
[[no:Melk]]
[[nrm:Lait]]
[[nv:Abeʼ]]
[[oc:Lach]]
[[pdc:Millich]]
[[pfl:Milich]]
[[pl:Mleko]]
[[pnb:دد]]
[[ps:شيدې]]
[[pt:Leite]]
[[qu:Lichi]]
[[ro:Lapte]]
[[ru:Молоко]]
[[rue:Молоко]]
[[sah:Үүт]]
[[scn:Latti]]
[[sh:Mlijeko]]
[[simple:Milk]]
[[sk:Mlieko (cicavce)]]
[[sl:Mleko]]
[[sn:Mukaka]]
[[so:Caano]]
[[sq:Qumështi]]
[[sr:Млеко]]
[[su:Susu]]
[[sv:Mjölk]]
[[sw:Maziwa]]
[[ta:பால் (பானம்)]]
[[te:పాలు]]
[[tg:Шир]]
[[th:นม]]
[[tl:Gatas]]
[[tr:Süt]]
[[tt:Söt]]
[[ug:سۈت]]
[[uk:Молоко]]
[[ur:دودھ]]
[[uz:Sut]]
[[vec:Lat]]
[[vep:Maid]]
[[vi:Sữa]]
[[wa:Laecea]]
[[war:Gatas]]
[[yi:מילך]]
[[zh:乳]]
[[zh-classical:乳]]
[[zh-min-nan:Leng]]
[[zh-yue:奶]]
[[zu:Ubisi]]

२१:३७, ८ मार्च् २०१३ इत्यस्य संस्करणं

गोक्षीरम्

एषः आहारपदार्थः प्रायः जगति सर्वत्र अस्ति एव । क्षीरम् इति अपि उच्यमानम् एतत् दुग्धम् आङ्लभाषायां Milk इति उच्यते । अयम् आहारपदार्थः न सस्यजन्यः, अपि तु प्राणिजन्यः आहारः । अन्ये प्राणिजन्याः आहाराः तामसे वा राजसिके वा आहारे अन्तर्भवन्ति । परन्तु दुग्धं न तथा । एतत् यद्यपि प्राणिजन्यं तथापि सात्त्विकः आहारः । न केवलं तावत् अपि तु दुग्धं भूलोकस्य अमृतम् इति उच्यते । परिपूर्णः आहारः इति उच्यते । शिशुतः वृद्धपर्यन्तं सर्वेषां पथ्यः आहारः अपि । यतः देहस्य सप्तानां धातूनाम् ओजः, गोक्षीरे विद्यमानाः गुणाः च समानाः । अतः एव दुग्धं जीवनीयेषु द्रव्येषु, रसानीयेषु द्रव्येषु अग्रगण्यम् अस्ति । देवपूजासु नैवेद्यरूपेण अपि उपयुज्यते दुग्धम् । पायसेषु, पञ्चगव्ये, पञ्चामृते च दुग्धं योजयन्ति ।

आयुर्वेदस्य अनुसारम् अस्य दुग्धस्य स्वभावः

एतत् दुग्धं पाके रुचौ च मधुरं स्निग्धं च । वातं पित्तं च शमयति । देहे कफं शीतं धातून् च वर्धयति । व्रणितानां, श्रान्तानां, दुर्बलानां, श्रमिकाणां च मेध्यं दुग्धम् । बलवर्धकं च ।

“स्वादु शीतं मृदु स्निग्धं बहलं श्लक्ष्णपिच्चिलम्
क्षीरदोहनं कुर्वती बालिका
गुरु मन्द प्रसन्नं च गव्यं दशगुणं पयः ॥
तदेव गुणमेवोजः सामान्यादभिवर्धयेत् ।
प्रवरं जीवनीयानां क्षीरमुक्तं रसायनम् ॥“ (चरकसूत्रम् २७-२१८)

शास्त्रकाराः अष्टविधं दुग्धं वदन्ति । अष्टानां प्राणिनां दुग्धस्य उपयोगं च वदन्ति । तत्रापि गोक्षीरं सर्वेषु अत्यन्तं श्रेष्ठम् इति ।

१. आधुनिकस्य विज्ञानस्य अनुसारम् अपि दुग्धं परिपूर्णः आहारः । यतः दुग्धे प्रोटीन्, विटामिन्, बि काम्प्लेक्स्, केचन खनिजांशाः च महता प्रमाणेन सन्ति ।
२. अस्माकं शरीरे विद्यमानेषु सप्तधातुषु रसधातुवर्धकम् अस्ति दुग्धम् ।
३. ज्वरपीडितानाम् अग्रगण्यः पथ्याहारः दुग्धम् ।
४. दुग्धं शिरोभ्रमणं, शुष्ककासं, पिपासां, बुभुक्षां, मूत्रबाधां, रक्ततिक्तं च शमयति ।
मातुः क्षीरं पिबन् अजशिशुः
५. प्रसूतिकासु क्षीरं वर्धयति दुग्धम् ।
६. दुग्धं बलवर्धकम् इति कारणात् व्रणितानां, श्रान्तानां, दुर्बलानां, श्रमिकाणां च मेध्यं दुग्धम् ।
७. कफवर्धकम् इत्यस्मात् कफरोगिणाम् अपथ्यं दुग्धम् ।
८. ताम्बूलसेवनात् पूर्वं परं च दुग्धं न सेवनीयम् ।
९. उष्णदुग्धे निम्बूकरसं योजयित्वा, अनन्तरं तस्य शोषणेन प्राप्यमाणः द्रवः अतिसाररोगार्थम् उत्तमम् औषधम् ।
१०. रात्रौ विद्यमानस्य शीतगुणस्य, तमोगुणस्य च कारणात् प्रातः प्राप्यमाणं दुग्धं पचनार्थं जडम् । उदरपीडां च जनयति ।
११. दिने गावः सर्वत्र चरन्ति, अटन्ति, आतपे भ्रमन्ति च । तस्मात् कारणात् सायं प्राप्यमाणं दुग्धं वातानुलोमम् । नेत्रस्य हितकरं, पथ्यं च । तृप्तिम् अपि जनयति ।
“प्रायः प्रभाविकं क्षीरं गुरु विष्टम्भि शीतलम् ।
वातानुलोमी श्रान्तिघ्नं चक्षुष्यं चापराह्निकम् ।“ (सुश्रुत.सू. ४५)
१२. प्राणिनाम् आहारस्य, विहारस्य, स्वभावस्य च भेदात् दुग्धस्य अपि स्वभावः परिवर्तते । उदाहरणार्थम् – अजक्षीरम् अजस्य स्वभावकारणतः पचनार्थं लघु, कटुविपाकं च । कफं, धातून्, मेधस् च न्यूनीकरोति ।
१३. अधिका जीर्णशक्तिः अस्ति चेत्, निद्रा न आगच्छति चेत्, उष्णप्रकृतियुक्तानां च महिष्याः दुग्धं हितकरं भवति ।
१४. दोहनस्य अनन्तरं तथैव संस्थापितं दुग्धं जीर्णार्थं कठिनम् ।
यन्त्रद्वारा क्षीरदोहनम्
१५. दोहनानन्तरम् उष्णीकृतं (धारोष्णम्) दुग्धम् अत्युत्तमम् ।
१६. अत्यन्तम् उष्णीकृतं दुग्धम् अपि गुरु भवति । पचनार्थं जडं भवति च ।
१७. दोहनानुक्षणम् उपयुज्यते चेत् तत् दुग्धम् अमृतसमं भवति ।
१८. क्षीरेण सह लवणयुक्तः, आम्लयुक्तः वा आहारः सर्वथा न सेवनीयः ।
१९. कदलीफलेन सह अपि दुग्धं न सेवनीयम् ।
२०. दुग्धेन सह कुळित्थः, माषः, तुवरी, मूलकं, लकुचं, लशुनं, श्वेततुलसी, वन्यतुलसी इत्यादयः आहारपदार्थाः उपयुक्ताः चेत् कुष्ठादयः धातुदूषिताः व्याधयः भवन्ति ।
२१. धेनूनां वर्णानुसारं कपिलवर्णस्य धेनोः दुग्धं पथ्यतरम् ।
"https://sa.wikipedia.org/w/index.php?title=क्षीरम्&oldid=232314" इत्यस्माद् प्रतिप्राप्तम्