"शतवेधी" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.2) (Robot: Modifying fi:Sitrusheinät
(लघु) Bot: Migrating 38 interwiki links, now provided by Wikidata on d:q5727732 (translate me)
पङ्क्तिः ११: पङ्क्तिः ११:
[[वर्गः:शाकाहारः]]
[[वर्गः:शाकाहारः]]


[[ace:Rheuë]]
[[ar:حشيشة الليمون]]
[[ar:حشيشة الليمون]]
[[bcl:Tanglad]]
[[bg:Лимонова трева]]
[[bjn:Saray]]
[[ca:Cymbopogon]]
[[cs:Voňatka citronová]]
[[cy:Lemonwellt]]
[[de:Zitronengräser]]
[[en:Cymbopogon]]
[[es:Cymbopogon]]
[[et:Sidrunhein]]
[[fa:علف لیمو]]
[[fi:Sitrusheinät]]
[[he:עשב לימון]]
[[ht:Sitwonèl]]
[[is:Sítrónugras]]
[[it:Cymbopogon]]
[[ja:オガルカヤ属]]
[[la:Cymbopogon]]
[[ml:ഇഞ്ചിപ്പുല്ല്]]
[[mr:गवती चहा]]
[[ms:Serai makan]]
[[my:စပါးလင်]]
[[no:Sitrongress]]
[[pam:Cymbopogon]]
[[pnb:لیمن گراس]]
[[pt:Cymbopogon]]
[[ru:Цимбопогон]]
[[si:සේර]]
[[simple:Cymbopogon]]
[[su:Séréh]]
[[sv:Citrongrässläktet]]
[[ta:அருகம் புல்]]
[[ta:அருகம் புல்]]
[[te:నిమ్మగడ్డి]]
[[th:ตะไคร้]]
[[tl:Tanglad]]
[[to:Moengālō]]
[[vi:Chi Sả]]
[[zh:香茅]]

२२:३०, ८ मार्च् २०१३ इत्यस्य संस्करणं

शतवेधीसस्यम्
शतवेधीसस्यस्य एकं पत्रम्
विक्रयणार्थं संस्थापितं शतवेधीसस्यम्

एषः शतवेधी भारते अपि वर्धमानः कश्चन शाकविशेषः । एषः शतवेधी अपि एकविधं सस्यम् अस्ति । अतः एषः शतवेधी अपि सस्यजन्यः आहारपदार्थः । एषः शतवेधी आङ्ग्लभाषायां Lemon Grass इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Cymbopogon इति । एतस्य शतवेधीसस्यस्य मूलं भारतम् अथवा एष्या । अस्य शतवेधीसस्यस्य रुचिः आम्ला भवति । एतत् शतवेधीसस्यं चायनिर्माणे, सूपनिर्माणे चापि उपयुज्यते । सामुद्रिक-आहारपदार्थाणां निर्माणे, मीनस्य, मांसस्य चापि आहारनिर्माणे अपि एतत् शतवेधीसस्यम् उपयुज्यते । अनेन शतवेधिना तैलम् अपि निर्मीयते ।

"https://sa.wikipedia.org/w/index.php?title=शतवेधी&oldid=232543" इत्यस्माद् प्रतिप्राप्तम्