"राजमाषशाकम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.2) (रोबॉट: en:Yardlong beans की जगह en:Vigna unguiculata subsp. sesquipedalis जोड़ रहा है
(लघु) Bot: Migrating 16 interwiki links, now provided by Wikidata on d:q1323455 (translate me)
पङ्क्तिः ११: पङ्क्तिः ११:


{{शाकानि}}
{{शाकानि}}

[[de:Spargelbohne]]
[[dv:ދިގު ތޮޅި]]
[[en:Vigna unguiculata subsp. sesquipedalis]]
[[fr:Dolique asperge]]
[[id:Kacang panjang]]
[[ja:ジュウロクササゲ]]
[[jv:Kacang lanjaran]]
[[ml:പയർ]]
[[ms:Kacang panjang]]
[[nl:Kousenband (plant)]]
[[pt:Feijão-chicote]]
[[su:Kacang panjang]]
[[ta:பயற்றம்]]
[[th:ถั่วฝักยาว]]
[[vi:Đậu đũa]]
[[zh:長豇豆]]

२२:५४, ८ मार्च् २०१३ इत्यस्य संस्करणं

राजमाषशाकम्
राजमाषशाकस्य पुष्पम्
राजमाषशाकस्य बीजानि
गाढवर्णस्य राजमाषशाकम्
राजमाषेण निर्मितं व्यञ्जनम्

एतत् राजमाषशाकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् राजमाषशाकम् आङ्ग्लभाषायां Yardlong bean इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Vigna unguiculata subsp. sesquipedalis इति । एतत् राजमाषशाकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं, दाधिकम् इत्यादिकं निर्मीयते ।

"https://sa.wikipedia.org/w/index.php?title=राजमाषशाकम्&oldid=232584" इत्यस्माद् प्रतिप्राप्तम्