"शाकरसः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.1) (Robot: Modifying en:Vegetable juice
(लघु) Bot: Migrating 6 interwiki links, now provided by Wikidata on d:q1501257 (translate me)
पङ्क्तिः १३: पङ्क्तिः १३:
[[वर्गः:शाकाहारः]]
[[वर्गः:शाकाहारः]]
[[वर्गः:पेयानि]]
[[वर्गः:पेयानि]]

[[de:Gemüsesaft]]
[[en:Vegetable juice]]
[[es:Zumo de verdura]]
[[fr:Jus de légumes]]
[[ja:野菜ジュース]]
[[th:น้ำผัก]]

२३:०८, ८ मार्च् २०१३ इत्यस्य संस्करणं

कूपीषु सङ्गृहीतः शाकरसः

शाकरसः नाम शाकस्य रसः । अयं शाकरसः आङ्ग्लभाषायां Vegetable Juice इति उच्यते । सर्वेः अपि शाकैः शाकरसः न निर्मीयते । केभ्यश्चित् शाकेभ्यः एव शाकरसः निर्मीयते । शाकरसस्य निर्माणावसरे तत्र शाकेन सह शर्करा, जलं कुत्रचित् दुग्धं चापि योज्यते । तादृशाः केचन शाकरसाः अत्र आवलीकृताः सन्ति । एतान् विहाय अपि विभिन्नेषु प्रदेशेषु विभिन्नाः शाकरसाः निर्मीयन्ते । तत्तत् प्रदेशे वर्धमानस्य शाकस्य उपयोगः तस्मिन् प्रदेशे क्रियते । अतः एषा आवली न सम्पूर्णा । अत्र प्रसिद्धानां केषाञ्चन शाकरसानां नामानि लिखितानि सन्ति ।

  1. उर्वारुकरसः
  2. वार्तकीरसः
  3. गृञ्जनकरसः
  4. निम्बूकरसः
  5. कूष्माण्डरसः
  6. पालङ्करसः (बीट्रूट्)
  7. शुण्ठीरसः
"https://sa.wikipedia.org/w/index.php?title=शाकरसः&oldid=232595" इत्यस्माद् प्रतिप्राप्तम्