"संयुक्तराज्यानि" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Bot: Migrating 1 interwiki links, now provided by Wikidata on d:q30 (translate me)
(लघु) Bot: Migrating 4 interwiki links, now provided by Wikidata on d:Q30
पङ्क्तिः ४: पङ्क्तिः ४:


[[वर्गः:देशाः|संस्थानः, अमेरिका संयुक्त]]
[[वर्गः:देशाः|संस्थानः, अमेरिका संयुक्त]]

[[frr:Feriind Stoote foon Ameerikaa]]
[[ie:Unit States de America]]
[[li:Vereinegde State van Amerika]]
[[pag:United States]]

१९:००, १६ एप्रिल् २०१३ इत्यस्य संस्करणं

अमेरिका-संयुक्त-संस्थानम् (आङ्ग्ल: United States of America) (सामान्य भाषायां यू एस् ए) उत्तर अमेरिका खण्डे एकः देशः अस्ति। अस्मिन् देशे ५० राज्यानि सन्ति। देशस्य राजधानी वाषिंग्टन् डी सी नगरम्। अट्लाण्टिक् महासागरः, पेसिफ़िक् महासागरः च एतं देशं परितः स्त:। उत्तरदिशि केनडा देश: अस्ति।

Washington DC
"https://sa.wikipedia.org/w/index.php?title=संयुक्तराज्यानि&oldid=236712" इत्यस्माद् प्रतिप्राप्तम्