"वेणुः (वाद्यम्)" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
[[चित्रम्:Bansuri bamboo flute 23inch.jpg|thumb|200px|'''वेणुवाद्यम्''']]
[[चित्रम्:Bansuri bamboo flute 23inch.jpg|thumb|200px|'''वेणुवाद्यम्''']]
'''वेणुवाद्यम्''' (Flute) सङ्गीतक्षेत्रे सुषिरवाद्येषु प्रसिद्धम् अस्ति । [[सङ्गीतम्|शास्त्रीयसङ्गीतस्य]] परम्परायां वाद्यानां महत्वं सुतराम् अस्त्येव। विना वाद्यैः अलङ्कारशून्या नारीव नीरससङ्गीतं भवति । विभिन्नेषु वाद्येषु सुषिरवाद्यानि प्रसिद्धानि सन्ति। वायुना एषां वाद्यानां वादनं भवति तानि सुषिरवाद्यानि भवन्ति । वेणु, नागस्वर, मुखतन्त्रिवाद्यम्, शहनायी, क्लारियोनेट् इत्यादीनि सुषिरवाद्यानि भवन्ति । एतेषु मधुरं मनमोहकं भगवता [[श्रीकृष्णः|श्रीकृष्णेन]] वादितं वाद्यं वेणुवाद्यं भवति । द्वापरान्ते कृष्णावतारे भगवता [[श्रीकृष्णः|श्रीकृष्णेन]] स्व वेणुवादनेन स्थावरम्, जङ्गमात्मकं प्रपञ्चम् एव आनन्दसागरे मज्जयतिस्म(भागवतम्) । सुषिर वाद्येषु प्रथमस्थाने स्थितं वाद्यम् अपि भवति । नाट्यशास्त्रस्य रचयिता [[भरतः|भरतस्य]] काले अस्य वाद्यस्य प्रचुरावस्था आसीत् इति स्वग्रथितग्रन्थेनैव ज्ञायते । षष्ठिकलासु एषा वेणुवादनकला अन्तर्भूता ।
'''वेणुवाद्यम्''' (Flute) [[सङ्गीतम्|सङ्गीतक्षेत्रे]] सुषिरवाद्येषु प्रसिद्धम् अस्ति । [[सङ्गीतम्|शास्त्रीयसङ्गीतस्य]] परम्परायां वाद्यानां महत्वं सुतराम् अस्त्येव। विना [[वाद्ययन्त्राणि|वाद्यैः]] अलङ्कारशून्या नारीव नीरससङ्गीतं भवति । विभिन्नेषु वाद्येषु सुषिरवाद्यानि प्रसिद्धानि सन्ति। वायुना एषां वाद्यानां वादनं भवति तानि सुषिरवाद्यानि भवन्ति । वेणु, नागस्वर, मुखतन्त्रिवाद्यम्, शहनायी, क्लारियोनेट् इत्यादीनि सुषिरवाद्यानि भवन्ति । एतेषु मधुरं मनमोहकं भगवता [[श्रीकृष्णः|श्रीकृष्णेन]] वादितं वाद्यं वेणुवाद्यं भवति । द्वापरान्ते कृष्णावतारे भगवता [[श्रीकृष्णः|श्रीकृष्णेन]] स्व वेणुवादनेन स्थावरम्, जङ्गमात्मकं प्रपञ्चम् एव आनन्दसागरे मज्जयतिस्म(भागवतम्) । सुषिर वाद्येषु प्रथमस्थाने स्थितं वाद्यम् अपि भवति । नाट्यशास्त्रस्य रचयिता [[भरतः|भरतस्य]] काले अस्य वाद्यस्य प्रचुरावस्था आसीत् इति स्वग्रथितग्रन्थेनैव ज्ञायते । षष्ठिकलासु एषा वेणुवादनकला अन्तर्भूता ।


==वेणुनिर्माणम्==
==वेणुनिर्माणम्==
पङ्क्तिः ५०: पङ्क्तिः ५०:
चित्रम्:Hariprasad Chaurasia in Concert.jpg
चित्रम्:Hariprasad Chaurasia in Concert.jpg
</gallery>
</gallery>
==बाह्यानुबन्धाः==
==बाह्यसम्पर्कतन्तुः==
*[http://anubodh.com/Carnatic_fing_chart/Carnatic_Fing_Chart.html Carnatic Flute Fingering Chart]
*[http://anubodh.com/Carnatic_fing_chart/Carnatic_Fing_Chart.html Carnatic Flute Fingering Chart]
*[http://moutal.eu/indian-music/video-archives/instrumental-video-archives/bansuriflute.html Video & audio recordings of bansuri]
*[http://moutal.eu/indian-music/video-archives/instrumental-video-archives/bansuriflute.html Video & audio recordings of bansuri]

{{हिन्दूस्थानीयसङ्गीतम्}}
{{हिन्दूस्थानीयसङ्गीतम्}}
[[वर्गः:वाद्ययन्त्राणि]]
[[वर्गः:वाद्ययन्त्राणि]]

१२:२०, १९ एप्रिल् २०१३ इत्यस्य संस्करणं

वेणुवाद्यम्

वेणुवाद्यम् (Flute) सङ्गीतक्षेत्रे सुषिरवाद्येषु प्रसिद्धम् अस्ति । शास्त्रीयसङ्गीतस्य परम्परायां वाद्यानां महत्वं सुतराम् अस्त्येव। विना वाद्यैः अलङ्कारशून्या नारीव नीरससङ्गीतं भवति । विभिन्नेषु वाद्येषु सुषिरवाद्यानि प्रसिद्धानि सन्ति। वायुना एषां वाद्यानां वादनं भवति तानि सुषिरवाद्यानि भवन्ति । वेणु, नागस्वर, मुखतन्त्रिवाद्यम्, शहनायी, क्लारियोनेट् इत्यादीनि सुषिरवाद्यानि भवन्ति । एतेषु मधुरं मनमोहकं भगवता श्रीकृष्णेन वादितं वाद्यं वेणुवाद्यं भवति । द्वापरान्ते कृष्णावतारे भगवता श्रीकृष्णेन स्व वेणुवादनेन स्थावरम्, जङ्गमात्मकं प्रपञ्चम् एव आनन्दसागरे मज्जयतिस्म(भागवतम्) । सुषिर वाद्येषु प्रथमस्थाने स्थितं वाद्यम् अपि भवति । नाट्यशास्त्रस्य रचयिता भरतस्य काले अस्य वाद्यस्य प्रचुरावस्था आसीत् इति स्वग्रथितग्रन्थेनैव ज्ञायते । षष्ठिकलासु एषा वेणुवादनकला अन्तर्भूता ।

वेणुनिर्माणम्

फलितं, सरलंच वंशमानीय छायायां संस्थाप्य शोषणं करणीयम् । अनन्तरं कनिष्टिका प्रमाणे रन्ध्राणां छेदः कर्तव्यः । ८ रन्ध्राणि भवन्ति । ४ अङ्गुलान्तरे एकस्य रन्ध्रस्य छेदः कर्तव्यः। हिन्दुस्तानीशास्त्रीयसङ्गीतस्य, कर्णाटकशास्त्रीयसङ्गीतस्यच वेणुवाद्यस्य गात्रादि विषयेषु भेदाः वर्तन्ते ।

नामान्तराणि

  • मुरलि
  • बान्सुरी
  • बाषि
  • बान्हि
  • वंशि

वेणुवादकाः

Sound samples
Bass Bansuri played with key of E(white three)
सञ्चिकायाः श्रवणे समस्या भवति वा? ? पश्यतु माध्यम-साहाय्यम्

भारतीयाः प्रसिद्धाः वेणुवादकाः।

  • हरिप्रसादः चौरासिया
  • प्रवीणः गोडखिण्डि
  • एस् आकाशः
  • सोक्किल् माला चन्द्रशेखरः
  • मोहित् चौहान्
  • राकेशः चौरासिया
  • पन्नालाल् घोष्
  • नित्यानन्दः हल्दीपूर
  • जि एस् राजन्
  • चेतनः जोशि
  • विजयः राघव राव्
  • रोणु मुजुम्दार्

वीथिका

बाह्यानुबन्धाः

"https://sa.wikipedia.org/w/index.php?title=वेणुः_(वाद्यम्)&oldid=236956" इत्यस्माद् प्रतिप्राप्तम्