"बेलूरु" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः ८५: पङ्क्तिः ८५:
बेलूरुनगरे वसतिगृहाणि सन्ति ।
बेलूरुनगरे वसतिगृहाणि सन्ति ।
==मार्गः==
==मार्गः==
===विमानमार्गः====
===विमानमार्गः===
[[मङ्गळूरु]] तथा [[बेङ्गळूरु]] समीपनिस्थाने ।
[[मङ्गळूरु]] तथा [[बेङ्गळूरु]] समीपनिस्थाने ।
===धूमशकटमार्गः===
===धूमशकटमार्गः===
पङ्क्तिः १०४: पङ्क्तिः १०४:
</gallery>
</gallery>


==बाह्यानुबन्धाः==

* [Article on Hoysala Temples] http://www.frontlineonnet.com/fl2511/stories/20080606251106600.htm
* [http://tamald.blogspot.com/2006/09/belur-temple-art-of-hoysala-dynasty.html Belur, Temple Art of the Hoysala Dynasty]
* [http://www.flickr.com/photos/gopalarathnam_v/sets/72057594055749931/ Photographs from Belur and Halebid]
* [http://www.lonelywanderer.com/c321894.html Photographs from Belur and Halebid]
* [http://www.kamat.com/kalranga/deccan/hoysala/belur.htm Kamat's potpourri on Hoysala Temples of Belur]
* [http://picasaweb.google.com/107787745801665802746/Belur# Photographs of Sculptures in Belur]





०६:५२, ८ मे २०१३ इत्यस्य संस्करणं

Belur

बेलुरु

Bayluru, Baylore
town
बेलुरस्थं चेन्नकेशवमन्दिरम्
बेलुरस्थं चेन्नकेशवमन्दिरम्
Country  भारतम्
State कर्णाटकम्
District हासनमण्डलम्
Government
 • MLA Y N Rudresh Gowda
Elevation
९७५ m
Population
 (2001)
 • Total ८,९६२
Languages
 • Official कन्नड
Time zone UTC+5:30 (IST)
PIN
573 115
Telephone code 08177
Vehicle registration KA-13/KA-46
दर्पणसुन्दरी

बेलूरु (Belur) कर्णाटकराज्यस्य हासनमण्डले विद्यमानं प्रसिद्धं किञ्चन क्षेत्रम् । एतत् नगरं शासनेषु वेलापुरी, वेलूरु, बेलुहोरे, वेलपुरम् इति च निर्दिष्टम् अस्ति । कालक्रमेण बेलूरु इति नाम प्रसिद्धं जातम् । होय्सलराजानां धार्मिक-सांस्कृतिक-महाकार्येषु बेलूरु श्रीचेन्नकेशवदेवालयः अनुपमः। बेलूरुनगरस्य मध्यभागे अस्य देवालयस्य उन्नतः आवारः निर्मितः अस्ति । देवालयस्य विस्तारः ४४३.५ X ३९६ पादपरिमितः अस्ति । महाराजः विष्णुवर्धनः अस्य देवालयस्य निर्माणं क्रिस्ताब्दे १२२६ तमे वर्षे कारितवान् इति इतिहासः सूचयति । महाराजः जैनमतात् वैष्णवमतं स्वीकृत्य तत्स्मरणार्थम् एतं देवालयं निर्मातुम् इष्टवान् इति अभिप्रायः ।

बेलूरु –विश्वसुन्दरीणां स्थानम् इति प्रसिद्धम् अस्ति ।

कर्णाटकप्रदेशे पूर्वम् अनेकवंशीयाः प्रशासकाः आसन् । तेषु होय्सळवंशीयाः कलासक्ताः धार्मिकाः अत्यन्तं प्रसिद्धाः च आसन् । होय्सळानाम् अत्युत्तमं कार्यं बेलूरुचेन्नकेश्वरदेवालयनिर्माणम् इति सर्वविदितम् अस्ति ।

बेलूरुचेन्नकेश्वदेवालयः शिल्पकलासङ्ग्रहालयः अद्भुतकलाकृतीनाम् आश्रयः विश्वप्रसिद्धः च अस्ति । बेलूरुनगरे मध्यभागे एव अस्ति एषः सुन्दरः देवालयः । देवालयस्यावरणम् ४४३ पादमितदीर्घं, ३९६ पादमितविस्तृतम् । देवालयस्य प्राङ्गणम् १७८ पादमितदीर्घं, १५६ पादविस्तृतं च अस्ति । त्रिपादपरिमितोन्नतायां वेदिकायां नक्षत्राकारे प्रदेशे देवालयस्य निर्माणम् कृतमस्ति ।

होय्सळराजाः चोळदेशजनान् जित्वा विजयस्मारकरूपेण एतं सुन्दरं देवालयं निर्मितवन्तः । क्रिस्ताब्दे १११६ तमे वर्षे विजयनारायणस्य अथवा केशवस्य मन्दिरं निर्मितवन्तः । यगचीनदीतीरे एषः देवालयः अस्ति । श्री विजयनारायणमूर्तिः अत्युन्नतः अष्टपादोन्नतः अस्ति । अत्यन्तम् आकर्षकः सुन्दरमूर्तिः सम्यगलङ्कृता अस्ति । चेन्नकेशवदेवालयं परितः अनेकेलघुदेवालयाः सन्ति । दीपस्तम्भः पुरतः विराजते । वासुदेवपुष्करिणी अस्ति । देवालये गर्भगृहं, शुकनासी, नवरङ्गमण्डपः च सन्ति । अत्र भित्तिषु सुन्दरशिल्पानि सन्ति । अत्र दर्शनार्थं विशेषदीपव्यवस्था अस्ति । नवरङ्गात् बहिः भित्तिषु सूक्ष्मशिल्पानि सन्ति । अत्र अष्टपट्टिकाः सन्ति । एतेषु शिलापट्टिकासु क्रमशः एतानि शिल्पानि सन्ति । विविधभङ्ग्या स्थिताः मणिहारालङ्कृताः गजाः, सिंहाः, लताः, प्राणिपक्षिणः, मणिहारालङ्करणानि, अलङ्कृतेषु गवाक्षेषु नृत्य-सङ्गीत-श्रृङ्गारादिषु मग्नानां स्त्रीणां विग्रहाः सन्ति । देवालये बहिर्भागे रतिमन्मथयोः, नरसिंहशिल्पं, गरुडशिल्पं चामरधारिण्यः, सरस्वती, षोडशहस्तयुक्ता दुर्गा, रामायणमहाभारतभागवतकथाचित्राणि च सन्ति ।

स्तम्भेषु मदनिकाशिल्पानि अद्भुतानि । प्रायशः द्विपादोन्नताः अपूर्वाः विविधाः मदनिकाः सम्यगलङ्कृताः सन्ति । तासां नामानि अपि सन्ति । तासु रुद्रिका, चन्द्रिका, रेणुका, मोहिका, दर्पणसुन्दरी इत्याद्यः प्रसिद्धाः सन्ति । एताः ४२ सङ्ख्याकाः सन्ति । मदनिकानां सौन्दर्यम् अपूर्वं, विलासाः च मधुराः मनमोहकाः सन्ति । प्रत्येकमदनिका अपि सुन्दररचनायुक्ता आकर्षणयुक्ता च अस्ति ।

स्तम्भाच्छादनयोः मध्ये ३० कोणे अद्भुताः एताः कलाकृतयः प्रतिष्ठापिताः सन्ति । दर्शकाः एतासां रचनावैभवं भावानां स्मरणं कुर्वन्तः शिल्पकार्यम् सगौरवम् स्तुवन्ति ।

अपूर्वशिल्पकलायुक्तः अयं देवालयः स्वस्य अमोघवास्तुशिल्पद्वारा उत्तमाकलाकृतिः पवित्रस्थानम् इति च ख्यातम् अस्ति । अमरशिल्पी जकणाचारिप्रभृतिभिः निर्मितम् । अत्रत्यं शिल्पकलावैभवं द्रष्टुं प्रतिदिनं सहस्रशः जनाः आगच्छन्ति । विदेशीयाः अपि अत्र आगत्य अत्यन्तम् आनन्दम् अनुभवन्ति शिल्पविशेषतां ज्ञातुं प्रयत्नं कुर्वन्ति । देवालयस्य प्राङ्गणं नक्षत्राकारकेण त्रिपादपरिमितोन्नते स्थाने निर्मितम् अस्ति । गर्भगृहे स्थिता ३.१७ मीटरपरिमितोन्नता मूर्तिः । एतं देव चेन्नकेशव इत्यपि कथयन्ति । मूर्तेः भावः स्रीभावः इव अस्ति । मुखभावः, अलङ्काराः, कटिप्रदेशस्य खङ्गः, पुष्पधारणरीतिः इत्यादिभिः अस्य देवस्य दर्शनं पुण्यकरम् पापहरं च अस्ति ।

देवालयस्य बाह्यशिल्पम् आन्तरशिल्पापेक्षया अत्यन्तं सुन्दरम् अस्ति । अन्तर्भागे नवरङ्गमण्डपम् अपूर्वम् अस्ति । बाह्यशिल्पेषु भुवनेश्वरी, स्तम्भाः असंख्यविग्रहाः अनेकभङ्या निर्मिताः । मदनिकाविग्रहाः शिलाबालिकाः विभिन्नरुपभावान्विताः। अन्यत्र कुत्रापि द्रष्टुं न शक्नुमः । देवालयं परितः गजानां सुन्दरशिल्पपंक्तिः अस्ति । यगचिनदीतीरे एषः सुन्दरदेवालयः विराजते ।

वसतिः

बेलूरुनगरे वसतिगृहाणि सन्ति ।

मार्गः

विमानमार्गः

मङ्गळूरु तथा बेङ्गळूरु समीपनिस्थाने ।

धूमशकटमार्गः

समीपनिस्थानानि- हासन, बाणावर, अरसीकेरे च

वाहनमार्गः

बेङ्गळूरुतः २२२ कि.मी । हासनतः ४० कि.मी मङ्गळूरुतः १२४ कि.मी । मैसूरुतः २४९ कि.मी । होसपेटेतः ३३० कि.मी । हळेबीडुतः १६ कि.मी बेङ्गळूरु-मड्गळूरुमार्गः ।

चित्रर्शाला

बाह्यानुबन्धाः

"https://sa.wikipedia.org/w/index.php?title=बेलूरु&oldid=237586" इत्यस्माद् प्रतिप्राप्तम्