"तमिळनाडुराज्यम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Bot: Migrating 1 interwiki links, now provided by Wikidata on d:q1445 (translate me)
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{Infobox state
[[चित्रम्:Tamil Nadu in India (disputed hatched).svg|thumb|]]
<!-- See Template:Infobox settlement for additional fields and descriptions -->
''तमिऴ्‌नाडु'' ([[तमिऴ्]]: தமிழ்நாடு) [[भारतम्|भारतस्‍य]] दक्षिणभागे विद्यमानं राज्यम् अस्‍ति । भारतदेशे सुप्रसिद्धं तमिळुनाडुराज्यं विस्तारदृष्ट्या जनसङ्ख्यादृष्ट्या च एकादशे स्थाने अस्ति । सहस्रकिलोमीटरविस्तृतः सागरतीरप्रदेशः अस्ति। बङ्गालोपसागरतीरे, दक्षिणभागे हिन्दुमहासागरतीरे च अनेकानि देवस्थानानि तीर्थक्षेत्राणि च सन्ति । पश्चिमे [[अरब्बीसमुद्रः]] अस्ति । [[कावेरी]]नदीतीरे च अनेकदेवस्थानानि पुण्यक्षेत्राणि च सन्ति । तमिळ्नाडुराज्यं देवालयानां राज्यम् इति च कथयन्ति । प्राचीनशौल्या अत्र पूजाराधनोत्सवादयः प्रचलन्ति । जनाः प्रतिदिनं देवालयम् आगच्छन्ति । इति तु सर्वसाधारणः विषयः ।
| name = '''तमिळनाडुराज्यम्'''
परम्परया अत्र जीवनपद्धतिः यथापूर्वमेव अस्ति । द्राविडसंस्कृतिः अत्र दृष्टिगोचरा भवति । मुख्यतया तमिळ्भाषया संवादं कुर्वन्ति । क्वचित् पूजासु अपि तमिळुभाषायाः प्रयोगं कुर्वन्ति। [[तमिळ्]] मुख्यभाषा अस्ति ।
| native_name =
| native_name_language = [[तमिऴ्]]
| type = [[States of India|State]]
| image_skyline =
| image_alt =
| image_caption =
| image_blank_emblem = Emblem of Tamil Nadu.svg
| blank_emblem_type = '''मुद्रा'''
| blank_emblem_size = 150px
| motto = Truth alone Triumphs
| anthem = [[Invocation to Tamil Mother]]
| image_map = India Tamil Nadu locator map.svg
| map_alt =
| map_caption = [[भारतम्|भारतस्य]] भूपटे तमिळनाडुराज्यम्
| image_map1 = Tamil Nadu locator map.svg
| map_caption1 = तमिळनाडुराज्यस्य भूपटः
| latd = 13.09
| longd = 80.27
| coor_pinpoint =
| coordinates_type = region:IN-TN_type:adm1st
| coordinates_display = inline,title
| coordinates_footnotes =
| coordinates_region = IN-TN
| subdivision_type = Country
| subdivision_name = {{flag|India}}
| established_title = Established
| established_date = 26 January 1950
| parts_type = [[List of Indian districts|Districts]]
| parts_style = para
| p1 = [[List of districts of India|32 total]]
| seat_type = Capital
| seat = [[Chennai]]
| seat1_type = Largest city
| seat1 = Chennai
| government_footnotes =
| governing_body =
| leader_title = [[Governors of Tamil Nadu|Governor]]
| leader_name = [[कोनिजेति रोसया]]
| leader_title1 = [[Chief Ministers of Tamil Nadu|Chief&nbsp;Minister]]
| leader_name1 = [[जयललिता]] ([[All India Anna Dravida Munnetra Kazhagam|AIADMK]])
| leader_title2 = [[Tamil Nadu Legislature|Legislature]]
| leader_name2 = [[Unicameral]] (234 seats)
| leader_title4 = [[Madras High Court|Chief Justice]]
| leader_name4 = [[M. Y. Eqbal|M. Yusuf Eqbal]]
| unit_pref = Metric<!-- or US or UK -->
| area_footnotes =
| area_total_km2 = 130058
| area_note =
| area_rank = [[List of states and territories of India by area|11th]]
| elevation_footnotes =
| elevation_m =
| population_footnotes =
| population_total = 72,138,958
| population_as_of = 2011
| population_rank = [[List of states and union territories of India by population|7th]]
| population_density_km2 = auto
| population_note =
|GDP_nominal = $145.87 billion
|GDP_footnotes =
|GDP_nominal_rank = 2nd
|GDP_nominal_year = 2011
|GDP_nominal_per_capita = $2,022
| Gross Domestic Product_note =
| timezone1 = [[Indian Standard Time|IST]]
| utc_offset1 = +05:30
| iso_code = [[ISO 3166-2:IN|IN-TN]]
| blank_name_sec1 = [[Human Development Index|HDI]]
| blank_info_sec1 = {{increase}} 0.570 (<span style="color:#fc0">medium</span>)
| blank1_name_sec1 = HDI rank
| blank1_info_sec1 = 6th (2011)
| blank_name_sec2 = [[Literacy in India|Literacy]]
| blank_info_sec2 = 80.3% (2011 census)
| blank1_name_sec2 = Official language
| blank1_info_sec2 = [[Tamil language|Tamil]]
| area_code_type = [[UN/LOCODE]]
| area_code =
| registration_plate =
| website = [http://www.tn.gov.in/ tn.gov.in]
| footnotes = Established in 1773; Madras State was formed in 1950 and renamed as Tamil Nadu on 14 January 1969
}}

'''तमिळनाडुराज्यम्''' (Tamil Nadu) ([[तमिऴ्]]: தமிழ்நாடு) [[भारतम्|भारतस्‍य]] दक्षिणभागे विद्यमानं राज्यम् अस्‍ति । [[भारतम्|भारतदेशे]] सुप्रसिद्धं तमिळुनाडुराज्यं विस्तारदृष्ट्या जनसङ्ख्यादृष्ट्या च एकादशे स्थाने अस्ति । सहस्रकिलोमीटरविस्तृतः सागरतीरप्रदेशः अस्ति । बङ्गालोपसागरतीरे, दक्षिणभागे हिन्दुमहासागरतीरे च अनेकानि देवस्थानानि तीर्थक्षेत्राणि च सन्ति । पश्चिमे [[अरब्बीसमुद्रः]] अस्ति । [[कावेरी]]नदीतीरे च अनेकदेवस्थानानि पुण्यक्षेत्राणि च सन्ति । तमिळ्नाडुराज्यं देवालयानां राज्यम् इति च कथयन्ति । प्राचीनशौल्या अत्र पूजाराधनोत्सवादयः प्रचलन्ति । जनाः प्रतिदिनं देवालयम् आगच्छन्ति । इति तु सर्वसाधारणः विषयः । परम्परया अत्र जीवनपद्धतिः यथापूर्वमेव अस्ति । द्राविडसंस्कृतिः अत्र दृष्टिगोचरा भवति । मुख्यतया तमिळ्भाषया संवादं कुर्वन्ति । क्वचित् पूजासु अपि तमिळुभाषायाः प्रयोगं कुर्वन्ति। [[तमिळ्]] मुख्यभाषा अस्ति ।

== भौगोलिकस्थितिः ==
== भौगोलिकस्थितिः ==
तमिळुनाडु भारतद्वीपगर्भस्य दक्षिणकोट्याम् अस्ति । उत्तरे [[कर्णाटकम्]] [[आन्ध्रप्रदेशः]] च स्तः । पश्चिमे [[केरलम्]] अस्ति । तमिळ्नाडुराज्यस्य पूर्वदिशि [[पाण्डीचेरी]] अथवा पुदुचेरी अस्ति । एतस्य प्रान्तस्य दक्षिणे हिन्दुमहासागरः अस्ति । तत्रैव [[श्रीलङ्का]]द्वीपः अपि अस्ति । भारते तमिळ्नाडुराज्यस्य तस्य विस्तारानुसारम् एकादशं स्थानम् अस्ति । जनसङ्ख्यानुगुणं सप्तमं स्थानम् अस्ति । एतत् भारतस्य जनसङ्ख्यायाः ६% भवति । वाणिज्यक्षेत्रे एतस्य प्रान्तस्य भागः१०.५६% भवति |
तमिळुनाडु भारतद्वीपगर्भस्य दक्षिणकोट्याम् अस्ति । उत्तरे [[कर्णाटकम्]] [[आन्ध्रप्रदेशः]] च स्तः । पश्चिमे [[केरलम्]] अस्ति । तमिळ्नाडुराज्यस्य पूर्वदिशि [[पाण्डीचेरी]] अथवा पुदुचेरी अस्ति । एतस्य प्रान्तस्य दक्षिणे हिन्दुमहासागरः अस्ति । तत्रैव [[श्रीलङ्का]]द्वीपः अपि अस्ति । [[भारतम्|भारते]] तमिळ्नाडुराज्यस्य तस्य विस्तारानुसारम् एकादशं स्थानम् अस्ति । जनसङ्ख्यानुगुणं सप्तमं स्थानम् अस्ति । एतत् [[भारतम्|भारतस्य]] जनसङ्ख्यायाः ६% भवति । वाणिज्यक्षेत्रे एतस्य प्रान्तस्य भागः१०.५६% भवति
एतस्य राज्यस्य प्रमुखा नदी [[कावेरी]]। सा [[कर्णाटकम्|कर्णाटकस्य]] [[कोडगुमण्डलम्|कोडगुमण्डलस्य]] [[तलकावेरी]]नामकात् स्थानात् उद्भूय तमिळ्नाडुराज्ये प्रवहति । वैगै,ताम्रबरणी, पालारु,तेन्पेण्णै,पोरुणै इत्यादय: अनेका: नद्य: अत्र प्रवहन्ति । [[चेन्नै]] एतस्य प्रान्तस्य राजधानी अस्ति । एतत् नगरं १९९६ तमवर्षात् पूर्वं मदरास् इति अह्वयन्ति स्म । १९९६ तमे वर्षे सर्वकारेण “चेन्नै” इति नाम दत्तम् । तमिळ्नाडु क्रि.श. ५०० वर्षेभ्यः तमिळ्जनानां भूमिः अस्ति । प्रायः २००० वर्षेभ्यः अत्र ग्रन्थाः, साहित्यानि च तमिळ्भाषया लिख्यमानाः सन्ति । एषः प्रदेशः बहुविधप्राकृतिकवस्तूनां, हैन्दवदेवालयानां, द्रविडसंस्कारस्य च उत्पत्तिस्थानं भवति । एतस्मिन् स्थाने पर्वताः,सुन्दरसमुद्र्तीराः, बहुमतानाम् देवालयाः , ८ युनेस्को स्थलानि(वर्ल्ड् हेरिटेज् सैट्स्) च सन्ति ।
एतस्य राज्यस्य प्रमुखा नदी [[कावेरी]]। सा [[कर्णाटकम्|कर्णाटकस्य]] [[कोडगुमण्डलम्|कोडगुमण्डलस्य]] [[तलकावेरी]]नामकात् स्थानात् उद्भूय तमिळ्नाडुराज्ये प्रवहति । वैगै,ताम्रबरणी, पालारु,तेन्पेण्णै,पोरुणै इत्यादय: अनेका: नद्य: अत्र प्रवहन्ति । [[चेन्नै]] एतस्य प्रान्तस्य राजधानी अस्ति । एतत् नगरं [[१९९६]] तमवर्षात् पूर्वं मदरास् इति अह्वयन्ति स्म । [[१९९६]] तमे वर्षे सर्वकारेण “चेन्नै” इति नाम दत्तम् । तमिळ्नाडु क्रि.श. ५०० वर्षेभ्यः तमिळ्जनानां भूमिः अस्ति । प्रायः [[२०००]] वर्षेभ्यः अत्र ग्रन्थाः, साहित्यानि च तमिळ्भाषया लिख्यमानाः सन्ति । एषः प्रदेशः बहुविधप्राकृतिकवस्तूनां, हैन्दवदेवालयानां, द्रविडसंस्कारस्य च उत्पत्तिस्थानं भवति । एतस्मिन् स्थाने पर्वताः,सुन्दरसमुद्र्तीराः, बहुमतानाम् देवालयाः , ८ युनेस्को स्थलानि(वर्ल्ड् हेरिटेज् सैट्स्) च सन्ति ।

== कालावस्था ==
== कालावस्था ==
तमिळ्नाडुराज्यं प्रायः वर्षाकालवृष्टिम् आश्रित्यैव अस्ति । तस्मिन् काले वृष्ट्यभावे जलसमस्या अनुभूयते तत्रत्यैः । सप्टम्बरमासात् डिसम्बर् मासपर्यन्तम् अत्र वर्षाकालः भवति । जनवरीमासत: जूनमासपर्यन्तं शुष्कवातावरणं भवति ।
तमिळ्नाडुराज्यं प्रायः वर्षाकालवृष्टिम् आश्रित्यैव अस्ति । तस्मिन् काले वृष्ट्यभावे जलसमस्या अनुभूयते तत्रत्यैः । सप्टम्बरमासात् डिसम्बर् मासपर्यन्तम् अत्र वर्षाकालः भवति । जनवरीमासत: जूनमासपर्यन्तं शुष्कवातावरणं भवति ।

== पूर्वचरितम् ==
== पूर्वचरितम् ==
तमिळ्नाडुराज्यस्य चरितरस्य कालः पूर्वचरितकालादारभ्य अस्ति । अस्मिन् प्रान्ते दीर्घकालीना, निरन्तरासंस्कृतिः अस्ति इति पुरातत्त्वावशेष-विभागस्य(आर्कियालजिकल् डिपार्ट्मेन्ट्) निरूपणानि सन्ति । तानि तिरुनेल्वेलीनगरात् २५ किलोमीटर् दूरे विद्यमाने आदिच्चनल्लूर् इत्यस्मात् प्रदेशात् प्राप्तानि । तत्र१६९ मनुष्यकपालानि मृत्पात्राणि ,अस्थीनि, विविधधान्यानि इत्यदीनि वस्तूनि च प्राप्तवन्तः । तानि ३८०० वर्षपूर्वतां निरूपयन्ति । तत्र तमिळ्ब्ब्राह्मिलिपिः प्रयुक्ता दृश्यते। आदिच्चनल्लूर् प्रदेशे इतोऽपि संशोधनानि करणीयानि इत्यतः तत् पुरातत्त्वावशेष-विभाग स्थानम् इति उद्घोषितवन्तः सन्ति । भौगोलिकशास्त्रनिपुणा: ६५ मिलियन् वर्षपूर्वतनडैनोसार् मृगस्य अण्डान् [[अरियलूर् मण्डलम्|अरियलूर् मण्डले]] आविष्कृतवन्तः सन्ति ।
तमिळ्नाडुराज्यस्य चरितरस्य कालः पूर्वचरितकालादारभ्य अस्ति । अस्मिन् प्रान्ते दीर्घकालीना, निरन्तरासंस्कृतिः अस्ति इति पुरातत्त्वावशेषविभागस्य(आर्कियालजिकल् डिपार्ट्मेन्ट्) निरूपणानि सन्ति । तानि तिरुनेल्वेलीनगरात् २५ किलोमीटर् दूरे विद्यमाने आदिच्चनल्लूर् इत्यस्मात् प्रदेशात् प्राप्तानि । तत्र१६९ मनुष्यकपालानि मृत्पात्राणि ,अस्थीनि, विविधधान्यानि इत्यदीनि वस्तूनि च प्राप्तवन्तः । तानि ३८०० वर्षपूर्वतां निरूपयन्ति । तत्र तमिळ्ब्ब्राह्मिलिपिः प्रयुक्ता दृश्यते । आदिच्चनल्लूर् प्रदेशे इतोऽपि संशोधनानि करणीयानि इत्यतः तत् पुरातत्त्वावशेषविभागस्थानम् इति उद्घोषितवन्तः सन्ति । भौगोलिकशास्त्रनिपुणा: ६५ मिलियन् वर्षपूर्वतनडैनोसार् मृगस्य अण्डान् [[अरियलूर् मण्डलम्|अरियलूर् मण्डले]] आविष्कृतवन्तः सन्ति ।

== मध्यकालः(६००-१३००) ==
== मध्यकालः(६००-१३००) ==
सङ्घकाले [[चोळाः|चोळानाम्]] आधिक्यम् आसीत् । तथापि ते कानिचन शतकानि यावत् न आसन् । [[पाण्ड्याः|पाण्ड्यानां]] ,[[पल्लवाः|पल्लवानां]] च मध्ये विद्यमानायाः स्पर्धायाः काले एव चोळानां शासनम् आरब्धम् । चोळाः महाशक्तिमन्तः आसन् । तेषां शक्तेः ह्राससमये [[पाण्ड्या:]] पुनरुत्थानं प्राप्तवन्त: । एषः कालः हिन्दुमन्दिराणां, साहित्यानां च निर्माणस्य अत्युत्तमः कालः आसीत् ।
सङ्घकाले [[चोळाः|चोळानाम्]] आधिक्यम् आसीत् । तथापि ते कानिचन शतकानि यावत् न आसन् । [[पाण्ड्याः|पाण्ड्यानां]] ,[[पल्लवाः|पल्लवानां]] च मध्ये विद्यमानायाः स्पर्धायाः काले एव चोळानां शासनम् आरब्धम् । चोळाः महाशक्तिमन्तः आसन् । तेषां शक्तेः ह्राससमये [[पाण्ड्या:]] पुनरुत्थानं प्राप्तवन्त: । एषः कालः हिन्दुमन्दिराणां, साहित्यानां च निर्माणस्य अत्युत्तमः कालः आसीत् । [[चेराः]] सङ्घकालात् पूर्वं दक्षिणतमिळ्नाडुप्रदेशस्य शासनं क्रुतवन्तः । कोयम्बत्तूर् ,करूर् ,सेलम् ,इत्यादीनि स्थलानि,इदानीन्तनकेरले विद्यमानाः केचन भागा: च चेरानाम् अधीने आसन् । चेरानां राजधानी पश्चिमे विद्यमानं वाञ्चिमुत्तूर् आसीत् । ते धान्यानां ,गजदन्तानां , मौक्तिकानां , रत्नानां वाणिज्यं कुर्वन्ति स्म । [[ईजिप्तदेशः]] , [[ग्रीस]] , [[श्रीलङ्का]] , [[फ्रोनीसिया]] , [[अरेबिया]] , [[मेसफोटोमिया]] , [[पर्शिया]] इत्यादिभिः पौराणिकसाम्राज्यैः सह तेषां वाणिज्यसम्पर्कः आसीत् ।
[[कलभराः|कलभराणाम्]] आक्रमणेन तमिळ्वंशीयानां त्रयाणाम् अपि शासनस्य क्षयः अभवत् । [[कलभराः]] सङ्घकालस्य तृतीयशतकात् षष्टशतकपर्यन्तं शासनं कृतवन्तः । एषः कालः तमिळ्चरिते अधमकालः अथवा अन्धकारकालः इति कथ्यते । ते षष्टशतके पाण्ड्यैः , पल्लवैश्च पराजिताः अभवन् । कलभराणां काले तमिळ्भूमौ जैनमतस्य विकासः जातः । तस्य बोधनार्थम् “नालडियार्” नामकः कश्चन ग्रन्थ: रचित: । सः ग्रन्थः ४० अध्यायेषु ४०० श्लोकैः जैनतत्वानि बोधयति । ’वेण्पा’ इत्येकस्मिन् छन्दसि रचितः अस्ति । नालडियार् इन्द्रियनिग्रहं , सरलजीवनं , त्यागचिन्तनं च बोधयति । यतः कलभराः हैन्दवानां , बौद्धानाञ्च रक्षणं कृतवन्त: । केचन कलभराणाम् हिन्दुत्वविरोधताम् कल्पयन्ति । तत्र शङ्का वर्तते । पल्लवानाम् अभ्युदयः चतुर्थशतकात् अष्टमशतकपर्यन्तम् महेन्द्रवर्मणः , तस्य पुत्रस्य मामल्लनरसिंहवर्मणः , तस्य पुत्रस्य बोधिधर्मस्य च काले द्रष्टुं शक्नुमः । [[पल्लवा:]] दक्षिणभारते [[काञ्चिपुरम्|काञ्चीपुरनगरं]] राजधानीं कृत्वा विस्तृतप्रदेशस्य शासनं कृतवन्तः । पल्लवानां कालः द्रविडभवननिर्माणकलायाः श्रेष्ठः कालः आसीत् । [[चेन्नै]]नगरस्थ [[महाबलिपुरम्|महाबलिपुरे]] नरसिंहवर्मणा निर्मितं मन्दिरम् अस्ति । तत् युनेस्को स्थलम् (युनेस्को वर्ल्ड् हेरिटेज् सैट्) अस्ति । दशमशतके चोळैः पल्लवाः पराजिता: । त्रयोदशशतके पाण्ड्याः चोळान् जितवन्तः । पाण्ड्यानां राजधानी आसीत् [[मधुरै]] । तत् दक्षिणभारते समुद्रतटात् दूरे आसीत् । तथापि तेषां वाणिज्यसम्पर्क: विशालः आसीत् । तेषां वाणिज्यसम्पर्क: समुद्रतटस्थ साम्राजा श्रीविजयेन सह , रोमसाम्राज्येन सह च आसीत् । त्रयोदशशतके मार्कोपोलेन उल्लिखितं यत् पाण्ड्याः बहु धनिका: आसन् , पाण्ड्यसाम्राज्यं महत् धनिकसाम्राज्यम् आसीत् इति । मधुरै नगरस्थं मीनाक्षीमन्दिरं , तिरुनेल्वेलीनगरस्थं नेल्लैयप्पर् मन्दिरं च पाण्ड्यानां भवननिर्माणकलाया: उदाहरणम् । पाण्ड्यानां वाणिज्यसाहित्यक्षेत्रयोः नैपुण्यम् आसीत् । ते मौक्तिकस्य वाणिज्यं [[भारतम्|भारत]]- [[श्रीलङ्का|श्रीलङ्घयोः]] मध्ये उपस्थापितवन्तः। तानि मौक्तिकानि श्रेष्ठानि सुप्रसिद्धानि च आसन् तस्मिन् काले ।
[[चेराः]] सङ्घकालात् पूर्वं दक्षिणतमिळ्नाडुप्रदेशस्य शासनं क्रुतवन्तः । कोयम्बत्तूर् ,करूर् ,सेलम् ,इत्यादीनि स्थलानि,इदानीन्तनकेरले विद्यमानाः केचन भागा: च चेरानाम् अधीने आसन् । चेरानां राजधानी पश्चिमे विद्यमानं वाञ्चिमुत्तूर् आसीत् । ते धान्यानां ,गजदन्तानां , मौक्तिकानां , रत्नानां वाणिज्यं कुर्वन्ति स्म । [[ईजिप्तदेशः]] ,[[ग्रीस]] ,[[श्रीलङ्घा]] ,[[फ्रोनीसिया]] ,[[अरेबिया]] ,[[मेसफोटोमिया]] , [[पर्शिया]] इत्यादिभिः पौराणिकसाम्राज्यैः सह तेषां वाणिज्यसम्पर्कः आसीत् ।

[[कलभराः|कलभराणाम्]] आक्रमणेन तमिळ्वंशीयानां त्रयाणाम् अपि शासनस्य क्षयः अभवत् । [[कलभराः]] सङ्घकालस्य तृतीयशतकात् षष्टशतकपर्यन्तं शासनं कृतवन्तः । एषः कालः तमिळ्चरिते अधमकालः अथवा अन्धकारकालः इति कथ्यते । ते षष्टशतके पाण्ड्यैः , पल्लवैश्च पराजिताः अभवन् ।
कलभराणां काले तमिळ्भूमौ जैनमतस्य विकासः जातः । तस्य बोधनार्थम् “नालडियार्” नामकः कश्चन ग्रन्थ: रचित: । सः ग्रन्थः ४० अध्यायेषु ४०० श्लोकैः जैनतत्वानि बोधयति । ’वेण्पा’ इत्येकस्मिन् छन्दसि रचितः अस्ति । नालडियार् इन्द्रियनिग्रहं ,सरलजीवनं ,त्यागचिन्तनं च बोधयति । यतः कलभराः हैन्दवानां ,बौद्धानाञ्च रक्षणं कृतवन्त: । केचन कलभराणाम् हिन्दुत्वविरोधताम् कल्पयन्ति । तत्र शङ्का वर्तते ।
पल्लवानाम् अभ्युदयः चतुर्थशतकात् अष्टमशतकपर्यन्तम् महेन्द्रवर्मणः , तस्य पुत्रस्य मामल्लनरसिंहवर्मणः , तस्य पुत्रस्य बोधिधर्मस्य च काले द्रष्टुं शक्नुमः । [[पल्लवा:]] दक्षिणभारते काञ्चीपुरनगरं राजधानीं कृत्वा विस्तृतप्रदेशस्य शासनं कृतवन्तः । पल्लवानां कालः द्रविडभवननिर्माणकलायाः श्रेष्ठः कालः आसीत् । चेन्नैनगरस्थ [[महाबलिपुरम्|महाबलिपुरे]] नरसिंहवर्मणा निर्मितं मन्दिरम् अस्ति । तत् युनेस्को स्थलम् (युनेस्को वर्ल्ड् हेरिटेज् सैट्) अस्ति ।
दशमशतके चोळैः पल्लवाः पराजिता: । त्रयोदशशतके पाण्ड्याः चोळान् जितवन्तः । पाण्ड्यानां राजधानी आसीत् [[मधुरै]] । तत् दक्षिणभारते समुद्रतटात् दूरे आसीत् । तथापि तेषां वाणिज्यसम्पर्क: विशालः आसीत् । तेषां वाणिज्यसम्पर्क: समुद्रतटस्थ साम्राजा श्रीविजयेन सह , रोमसाम्राज्येन सह च आसीत् । त्रयोदशशतके मार्कोपोलेन उल्लिखितं यत् पाण्ड्याः बहु धनिका: आसन् , पाण्ड्यसाम्राज्यं महत् धनिकसाम्राज्यम् आसीत् इति । मधुरै नगरस्थं मीनाक्षीमन्दिरं , तिरुनेल्वेलीनगरस्थं नेल्लैयप्पर् मन्दिरं च पाण्ड्यानां भवननिर्माणकलाया: उदाहरणम् । पाण्ड्यानां वाणिज्यसाहित्यक्षेत्रयोः नैपुण्यम् आसीत् । ते मौक्तिकस्य वाणिज्यं भारत- श्रीलङ्घयोः मध्ये उपस्थापितवन्तः। तानि मौक्तिकानि श्रेष्ठानि सुप्रसिद्धानि च आसन् तस्मिन् काले ।
== [[चोळवंशः|चोळसाम्राज्यम्]] ==
== [[चोळवंशः|चोळसाम्राज्यम्]] ==
नवमशतकानन्तरं द्वितीयः चोळः आसीत् चक्रवर्तिः आदित्यः । अस्य पुत्रः परान्तकचोळः । परान्तकचोळ: [[आन्ध्रप्रदेशः|आन्ध्रप्रदेशस्य]] कांश्चन भागान् , [[कर्णाटकम्|कर्णाटकस्य]] भागान् च जित्वा स्वसाम्राज्यस्य विस्तारं कृतवान् आसीत् । राजराजचोळस्य , राजेन्द्र्चोळस्य च काले चोळवंशीया: दक्षिण-एशियायाम् उल्लेखार्हां शक्तिं प्राप्तवन्त: । चोळचक्रवर्ति: अतिदूरस्थबङ्गालपर्यन्तं स्वसाम्राज्यस्य विस्तारं कृतवन्तः आसन् । ३,६००,०००वर्गकिलोमीटर् परिमितस्थलानि तस्याधीने आसन् । [[राजराजचोळः]] दक्षिणभारतद्वीपगर्भं ,श्रीलङ्कां च जितवान् । ततोऽपि अधिकः प्रदेशः राजेन्द्रचोळस्यवशे आसीत् । [[बर्मा]](अधुना मियान्मर्) तः [[वियट्नाम्|वियट्नां]] ,दक्षिणपूर्व-एशियायाम् [[अण्डमान् निकोबार् द्वीपाः]] , [[लक्षद्वीप:]] , [[सुमात्रा]],माल्या,पेगु द्वीपा: च तस्याधीने आसन् । स: बङ्गागालदेशस्य महाराजस्य महिपालस्य पराजयम् कारितवान् । तस्य स्मारकरूपेण [[गङ्गैकोण्डचोळपुरम्]] नाम नूतनां राजधानीं सृष्टवान् । तस्याः समीपे मेलकडम्बूर् इत्यस्मिन् प्रदेशे मन्दिरमपि निर्मितवान् । तदेव अधुना " कर्कोविल् " इत्युच्यते । चोळानाम् मन्दिरनिर्माणकलायाः समुदाहरणम् अस्ति तञ्जावूर् [[बृहदीश्वरमन्दिरम्]] । तत् युनेस्को संरक्षितस्थलेषु अन्यतमम् । एतस्य गोपुरस्य छाया भूमौ न पतति । गोपुरस्य शिखरे विद्यमाना शिला अपि अखण्डा अस्ति । [[तिरुवण्णामलै]] नगरस्थम् अण्णामलैयार् मन्दिरं , चिदम्बरं नगरस्थं नटराजमन्दिरं च चोळनिर्मितेषु मन्दिरेषु सुप्रसिद्धे । राजराजचोळस्य, राजेन्द्रचोळस्य च कालः तमिळ्नाडुराज्यस्य सुवर्णकालः आसीत् । तयोः काले चोळसाम्राज्यं दक्षिणभारते शक्तियुक्तम् आसीत् । चोळानां क्षयकाल: १२३० तः १२८० पर्यन्तम् आसीत् । तदनन्तरं पुन: पाण्ड्यानाम् अभ्युदय: अभवत् मारवर्मा सुन्दरपाण्ड्यकाले, तस्यानुजः जातवर्मा पाण्ड्यकाले च । किन्तु तदा पाण्ड्यानां शासनम् अल्पकालं यावत् एव आसीत् । तदनन्तरम् १३१६ तमे वर्षे अल्लाविद्दीन् खिल्जेः सेना तस्य सेनधिपतेः मालिक् काफरस्य नेतृत्वे आक्रान्तवन्तः । मुसल्मान् जनानां शासनम् अपि अल्पकालिकम् एव आसीत् ।
नवमशतकानन्तरं द्वितीयः चोळः आसीत् चक्रवर्तिः आदित्यः । अस्य पुत्रः परान्तकचोळः । परान्तकचोळ: [[आन्ध्रप्रदेशः|आन्ध्रप्रदेशस्य]] कांश्चन भागान् , [[कर्णाटकम्|कर्णाटकस्य]] भागान् च जित्वा स्वसाम्राज्यस्य विस्तारं कृतवान् आसीत् । राजराजचोळस्य , राजेन्द्र्चोळस्य च काले चोळवंशीया: दक्षिण-एशियायाम् उल्लेखार्हां शक्तिं प्राप्तवन्त: । चोळचक्रवर्ति: अतिदूरस्थबङ्गालपर्यन्तं स्वसाम्राज्यस्य विस्तारं कृतवन्तः आसन् । ३,६००,०००वर्गकिलोमीटर् परिमितस्थलानि तस्याधीने आसन् । [[राजराजचोळः]] दक्षिणभारतद्वीपगर्भं , [[श्रीलङ्का|श्रीलङ्कां]] च जितवान् । ततोऽपि अधिकः प्रदेशः राजेन्द्रचोळस्यवशे आसीत् । [[बर्मा]](अधुना मियान्मर्) तः [[वियट्नाम्|वियट्नां]] ,दक्षिणपूर्व-एशियायाम् [[अण्डमान् निकोबार् द्वीपाः]] , [[लक्षद्वीप:]] , [[सुमात्रा]],माल्या,पेगु द्वीपा: च तस्याधीने आसन् । स: [[बाङ्ग्लादेशः|बङ्गागालदेशस्य]] महाराजस्य महिपालस्य पराजयम् कारितवान् । तस्य स्मारकरूपेण [[गङ्गैकोण्डचोळपुरम्]] नाम नूतनां राजधानीं सृष्टवान् । तस्याः समीपे मेलकडम्बूर् इत्यस्मिन् प्रदेशे मन्दिरमपि निर्मितवान् । तदेव अधुना " कर्कोविल् " इत्युच्यते । चोळानाम् मन्दिरनिर्माणकलायाः समुदाहरणम् अस्ति तञ्जावूर् [[बृहदीश्वरमन्दिरम्]] । तत् युनेस्को संरक्षितस्थलेषु अन्यतमम् । एतस्य गोपुरस्य छाया भूमौ न पतति । गोपुरस्य शिखरे विद्यमाना शिला अपि अखण्डा अस्ति । [[तिरुवण्णामलै]] नगरस्थम् अण्णामलैयार् मन्दिरं , चिदम्बरं नगरस्थं नटराजमन्दिरं च चोळनिर्मितेषु मन्दिरेषु सुप्रसिद्धे । राजराजचोळस्य, राजेन्द्रचोळस्य च कालः तमिळ्नाडुराज्यस्य सुवर्णकालः आसीत् । तयोः काले चोळसाम्राज्यं दक्षिणभारते शक्तियुक्तम् आसीत् । चोळानां क्षयकाल: १२३० तः १२८० पर्यन्तम् आसीत् । तदनन्तरं पुन: पाण्ड्यानाम् अभ्युदय: अभवत् मारवर्मा सुन्दरपाण्ड्यकाले, तस्यानुजः जातवर्मा पाण्ड्यकाले च । किन्तु तदा पाण्ड्यानां शासनम् अल्पकालं यावत् एव आसीत् । तदनन्तरम् [[१३१६]] तमे वर्षे अल्लाविद्दीन् खिल्जेः सेना तस्य सेनधिपतेः मालिक् काफरस्य नेतृत्वे आक्रान्तवन्तः । मुसल्मान् जनानां शासनम् अपि अल्पकालिकम् एव आसीत् ।


== विजयनगरीयाणाम्,नायकानां च कालः(१३३६-१६४६) ==
== विजयनगरीयाणाम्,नायकानां च कालः(१३३६-१६४६) ==
यवनानाम् आक्रमणेन हिन्दुविजयनगरसाम्राज्यस्य संवर्धने निरोधः जात: । तस्मात् समग्रतमिळ्प्रदेशस्य ह्रासकालः आसीत् । १३७० तमवर्षतः यदा [[ताळीकोटे]]युद्धे पराजयः अभवत् तावत् पर्यन्तं तन्नाम १५६५ तमवर्षपर्यन्तं प्रायः शतकद्वयं यावत् नष्टदिशि एव आसीत् । युद्धे पराजयानन्तरं बहूनां राज्ञां नियन्त्रणं विजयनगरीयाणां हस्तात् गतम् । मधुरै नायकाः , तञ्जावूरनायकाः च विजयनगरसाम्राज्यस्य सम्पर्कं निवारितवन्तः । तदनन्तरम् तौ द्वौ अपि आत्मानं स्वतन्त्रौ इति उद्घोषितवन्तौ । नायकाः पूर्वम् विजयनगरीयैः एव निर्वहणार्थं विभिन्नप्रदेशेषु नियुक्ताः आसन् । परन्तु विजयनगरीयाणां पराजयकाले ते स्वातन्त्र्यम् उद्घुष्टवन्तः । तमिळ्नाडुराज्ये १७ शतके मधुरैनायकाः ,तञ्जावूरुनायकाः च प्रधानाः आसन् । ते मधुरैमीनाक्षीमन्दिरसदृशपौराणिकमन्दिराणां पुनर्निर्माणं कृतवन्तः ।
यवनानाम् आक्रमणेन हिन्दुविजयनगरसाम्राज्यस्य संवर्धने निरोधः जात: । तस्मात् समग्रतमिळ्प्रदेशस्य ह्रासकालः आसीत् । [[१३७०]] तमवर्षतः यदा [[ताळीकोटे]]युद्धे पराजयः अभवत् तावत् पर्यन्तं तन्नाम [[१५६५]] तमवर्षपर्यन्तं प्रायः शतकद्वयं यावत् नष्टदिशि एव आसीत् । युद्धे पराजयानन्तरं बहूनां राज्ञां नियन्त्रणं विजयनगरीयाणां हस्तात् गतम् । मधुरै नायकाः , तञ्जावूरनायकाः च विजयनगरसाम्राज्यस्य सम्पर्कं निवारितवन्तः । तदनन्तरम् तौ द्वौ अपि आत्मानं स्वतन्त्रौ इति उद्घोषितवन्तौ । नायकाः पूर्वम् विजयनगरीयैः एव निर्वहणार्थं विभिन्नप्रदेशेषु नियुक्ताः आसन् । परन्तु विजयनगरीयाणां पराजयकाले ते स्वातन्त्र्यम् उद्घुष्टवन्तः । तमिळ्नाडुराज्ये १७ शतके मधुरैनायकाः ,तञ्जावूरुनायकाः च प्रधानाः आसन् । ते मधुरैमीनाक्षीमन्दिरसदृशपौराणिकमन्दिराणां पुनर्निर्माणं कृतवन्तः ।

== नवाबानां,निजामानां कालः(१६९२-१८०१) ==
== नवाबानां,निजामानां कालः(१६९२-१८०१) ==
१८शताब्देः आरम्भकाले तमिळ्नाडुराज्यस्य पूर्वदिशि विद्यमानाः केचन भागा: हैदराबाद् निजामस्य , कर्णाटकनवाबस्य अधीने अभवन् । वालाजा आङ्लेयानाम् आश्रयेन , चान्दसहिब् फ़्रेञ्चजनानाम् आश्रयेन च स्थितवन्तौ । १८शतकस्य आरम्भे तमिळ्नाडुराज्यस्य पश्चिमभागा: [[हैदरालिः|हैदराले:]] तस्य पुत्रस्य [[टिप्पुसुल्तान्|टिप्पुसुल्तानस्य]] च अधीने आगता: । विशिष्य तयोः आङ्लो-मैसूरु युद्धानन्तरम् ।
१८शताब्देः आरम्भकाले तमिळ्नाडुराज्यस्य पूर्वदिशि विद्यमानाः केचन भागा: हैदराबाद् निजामस्य , कर्णाटकनवाबस्य अधीने अभवन् । वालाजा आङ्लेयानाम् आश्रयेन , चान्दसहिब् फ़्रेञ्चजनानाम् आश्रयेन च स्थितवन्तौ । १८शतकस्य आरम्भे तमिळ्नाडुराज्यस्य पश्चिमभागा: [[हैदरालिः|हैदराले:]] तस्य पुत्रस्य [[टिप्पुसुल्तान्|टिप्पुसुल्तानस्य]] च अधीने आगता: । विशिष्य तयोः आङ्लो-मैसूरु युद्धानन्तरम् ।

== युरोपीयाणां शासनम्(१८०१-१९४७) ==
== युरोपीयाणां शासनम्(१८०१-१९४७) ==
१६०९तमे वर्षे डच्जनाः पुलिकाट् पर्यन्तं साम्राज्यस्य विस्तरणं प्राप्तवन्तः (यदा दानिश् जनाः तरङ्गम्पाडिपर्यन्तं विस्तीर्णतां प्रप्तवन्तः तदा )। १६३९तमेवर्षे आङ्लेया: ब्रिटिष् ईस्ट् इण्डिया संस्थायाः अधीने सन्तः स्वसीमाम् पुलिकाट् प्रदेशस्य दक्षिणभाग(इदानीन्तनचेन्नै)पर्यन्तं विस्तरणं कृतवन्त: । १८ शतकस्य अन्ते आङ्ग्लेयाः भारते पाण्डिचेर्यां फ़्रेन्चजनैः सह सङ्ग्रामं कृत्वा तेषां प्राबल्यस्य दमनं कृतवन्तः । ईस्ट् इण्डिया संस्थया यदा पोलिगार्युद्धे जयः प्राप्तः तदा दक्षिणभारतस्य अधिकाः भागाः तेषाम् अधीना: अभवन् । तस्य “मद्रस् प्रेसिडेन्सी” इति अपि नाम दत्तवन्तः । अवशिष्टभागा: पुदुकोट्टै “प्रिन्स्लि स्टेट्” इति अभवत् ।
[[१६०९]]तमे वर्षे डच्जनाः पुलिकाट् पर्यन्तं साम्राज्यस्य विस्तरणं प्राप्तवन्तः (यदा दानिश् जनाः तरङ्गम्पाडिपर्यन्तं विस्तीर्णतां प्रप्तवन्तः तदा )। [[१६३९]]तमेवर्षे आङ्लेया: ब्रिटिष् ईस्ट् इण्डिया संस्थायाः अधीने सन्तः स्वसीमाम् पुलिकाट् प्रदेशस्य दक्षिणभाग(इदानीन्तनचेन्नै)पर्यन्तं विस्तरणं कृतवन्त: । १८ शतकस्य अन्ते आङ्ग्लेयाः भारते पाण्डिचेर्यां फ़्रेन्चजनैः सह सङ्ग्रामं कृत्वा तेषां प्राबल्यस्य दमनं कृतवन्तः । ईस्ट् इण्डिया संस्थया यदा पोलिगार्युद्धे जयः प्राप्तः तदा दक्षिणभारतस्य अधिकाः भागाः तेषाम् अधीना: अभवन् । तस्य “मद्रस् प्रेसिडेन्सी” इति अपि नाम दत्तवन्तः । अवशिष्टभागा: पुदुकोट्टै “प्रिन्स्लि स्टेट्” इति अभवत् ।

== स्वतन्त्रभारते तमिळ्नाडु ==
== स्वतन्त्रभारते तमिळ्नाडु ==
१९४७तमे वर्षे भारतस्य स्वतन्त्र्यप्राप्तेः अनन्तरं “मद्रास् प्रेसिडेन्सी” “मद्रास् स्टेट्” अभवत् । तस्मिन् समुद्रतीरस्थः [[आन्ध्रप्रदेशः]] , [[ओरिस्सा]]याः [[गञ्जां मण्डलम्]] [[कर्णाटकम्|कर्णाटके]] [[दक्षिणकन्नडमण्डलम्|दक्षिणकन्नडमण्डलपर्यन्तं , [[केरळम्|केरळस्य]] केचन भागा: च अन्तर्भूता: आसन् । १९६९ तमे वर्षे भारतस्य भाषानुसारविभजनसमये “मद्रास् स्टेट् “ इति नाम “तमिळ्नाडु” इति परिवर्तितम्। तस्यार्थ: तमिळ्देश: इति ।
[[१९४७]]तमे वर्षे [[भारतम्|भारतस्य]] स्वतन्त्र्यप्राप्तेः अनन्तरं “मद्रास् प्रेसिडेन्सी” “मद्रास् स्टेट्” अभवत् । तस्मिन् समुद्रतीरस्थः [[आन्ध्रप्रदेशः]] , [[ओरिस्सा]]याः [[गञ्जां मण्डलम्]] [[कर्णाटकम्|कर्णाटके]] [[दक्षिणकन्नडमण्डलम्|दक्षिणकन्नडमण्डलपर्यन्तं , [[केरळम्|केरळस्य]] केचन भागा: च अन्तर्भूता: आसन् । [[१९६९]] तमे वर्षे [[भारतम्|भारतस्य]] भाषानुसारविभजनसमये “मद्रास् स्टेट् “ इति नाम “तमिळ्नाडु” इति परिवर्तितम्। तस्यार्थ: तमिळ्देश: इति ।

== शासनं , निर्वहणञ्च ==
== शासनं , निर्वहणञ्च ==
गवर्नर् व्यवस्थानुगुणः अध्यक्ष: अस्ति । मुख्यमन्त्री शासनस्य मन्त्रीणां च अध्यक्षरूपेण भवति । मद्रास् उच्च न्यायालयस्य प्रधानन्यायादीश: एव न्यायसम्बद्धव्यवहारेषु अध्यक्ष: भवति। इदानीं गवर्नर् , मुख्यमन्त्री , न्यायाधीशश्च क्रमेण कोणीजेटि रोसैया , [[जे.जयललिता]] , एम्.आय्.इक्बाल् । निर्वहणदृष्ट्या एष: प्रान्त: ३२ मण्डलैः विभक्तः अस्ति । तस्मिन् १० महानगराणि , १२५ नगराणि , ५२९ नगरपञ्चायतस्थलानि ,१२५२४ ग्रामपञ्जायतस्थलानि च सन्ति । [[चेन्नै]] (पूर्वं मद्रास्) प्रान्तस्य राजधानी अस्ति । तत् भारते चतुर्थं बृहत् महानगरम् अस्ति । एतस्मिन् प्रान्ते ३९लोकसभास्थानानि, २३४ विधानसभास्थानानि च वर्तन्ते ।
गवर्नर् व्यवस्थानुगुणः अध्यक्ष: अस्ति । मुख्यमन्त्री शासनस्य मन्त्रीणां च अध्यक्षरूपेण भवति । मद्रास् उच्च न्यायालयस्य प्रधानन्यायादीश: एव न्यायसम्बद्धव्यवहारेषु अध्यक्ष: भवति । इदानीं गवर्नर् , मुख्यमन्त्री , न्यायाधीशश्च क्रमेण कोणीजेटि रोसैया , [[जे.जयललिता]] , एम्.आय्.इक्बाल् । निर्वहणदृष्ट्या एष: प्रान्त: ३२ मण्डलैः विभक्तः अस्ति । तस्मिन् १० महानगराणि , १२५ नगराणि , ५२९ नगरपञ्चायतस्थलानि ,१२५२४ ग्रामपञ्जायतस्थलानि च सन्ति । [[चेन्नै]] (पूर्वं मद्रास्) प्रान्तस्य राजधानी अस्ति । तत् [[भारतम्|भारते]] चतुर्थं बृहत् महानगरम् अस्ति । एतस्मिन् प्रान्ते ३९लोकसभास्थानानि, २३४ विधानसभास्थानानि च वर्तन्ते । [[भारतम्|भारतस्य]] अन्यप्रान्तेषु यथा पञ्जवर्षाणि शासनकाल: तथैव अत्रापि । अधुना ए.आय्.ए.डि.एम्.के. पक्षस्य शासनम् प्रचलति । ते [[२०११]] तमे वर्षे अधिकारं प्राप्तवन्त: । तेषाम् ३३ मन्त्रिण: मुख्यमन्त्रिण्याः जे.जयललिताया: नेतृत्वे शासनं कुर्वन्त: सन्ति । विधानसभा( सट्टसभा)मेलनानि चेन्नैनगरे सेण्ट् जार्ज् दुर्गे प्रचलन्ति । पूर्वम् अत्र चतुर्वारं राष्ट्रपतिशासनम् आसीत् । प्रथमतया [[१९७६]] वर्षत: [[१९७७]] पर्यन्तम् ,[[१९८०]]तमे वर्षे अल्पकालम् , [[१९८८]] वर्षात् [[१९८९]] वर्षपर्यन्तम् , अन्ते [[१९९१]] तमे वर्षे च ।
स्थानीयनिर्वहणं(राजस्वनिर्वहणम्) , संवर्धननिर्वहणम् इति द्विधा विभक्तं भवति । तमिळ्नाडुराजस्वनिर्वहणे राजस्वविभागा: , उपमण्डलानि च अन्तर्भवन्ति । निर्वहणविभाग: मण्डलानुसारेण विभक्तम् अस्ति । प्रत्येकं मण्डलम् उपमण्डलैः विभक्तम् । सर्वेषु अपि उपमण्डलेषु केचन राजस्वग्रामा: भवन्ति । तहसिल्दार् नामकः प्रमुख: एतेषाम् उपमण्डलानां प्रधानः अध्यक्ष: भवति । संवर्धननिर्वहणे ग्रामीणनिर्वहणार्थं पञ्चायतविभाग: भवति । पञ्चायत्विभागस्य अधीने द्वित्रा: पञ्चायत् ग्रामा: भवन्ति । नगरस्थलेषु स्थलस्य विस्तृतिम् अनुसृत्य महानगरसंस्थया वा नगरीयसम्स्थया वा ग्रामपञ्चायत् वभागेण वा निर्वहणम् क्रियते । तमिल्नाडु प्रान्ते १० महानगराणि सन्ति।तानि- चेन्नै,मदुरै,कोयम्बत्तूर्,तिरुच्चिराप्पल्ली,सेलम्,वेलूर्,तिरुनेल्वेली,ईरोड्,तिरुप्पूर्,तूत्तुकुडी । तमिल्नाडु शासका: ई-शासने अग्रेसरा: सन्ति । प्रभूतसर्वकार लेखा: (भू क्रयणस्य पञ्चीकरणपत्रादयः) सङ्गणकीकृतानि । सर्वकारकार्यालयेषु नगरस्थ स्थानीय कार्यालयाः,सर्वनगर,महानगर कार्याणि,राजस्वनिधेः सङ्ग्रहणम् इत्यादीनाम् व्यवहारः सङ्गणकद्वारा एव प्रचलति । अस्मिन् प्रान्ते न्यायपरिपालनमपि सुष्टु एव प्रचलति । अत्रत्य आरक्षकविभागस्य वयः १४० वर्षाणि । भारते प्रान्त आरक्षकेषु विस्त्रुतिम् अनुसृत्य पञ्चमम् स्थानम् अस्ति । देशे अत्यधिक आरक्षिका: अपि अत्रैव सन्ति । [[२००३]] तमस्य वर्षस्य व्रुत्तानुसारम् ६६८ जनेभ्य: एकः इति रीत्या आरक्षकाः सन्ति अस्मिन् प्रान्ते । एतत् [[भारतम्|भारतस्य]] ७१७ जनेभ्यः एक: इत्यस्यापेक्षया अधिकम् ।
भारतस्य अन्यप्रान्तेषु यथा पञ्जवर्षाणि शासनकाल: तथैव अत्रापि । अधुना ए.आय्.ए.डि.एम्.के. पक्षस्य शासनम् प्रचलति । ते २०११ तमे वर्षे अधिकारं प्राप्तवन्त: । तेषाम् ३३ मन्त्रिण: मुख्यमन्त्रिण्याः जे.जयललिताया: नेतृत्वे शासनं कुर्वन्त: सन्ति । विधानसभा( सट्टसभा)मेलनानि चेन्नैनगरे सेण्ट् जार्ज् दुर्गे प्रचलन्ति । पूर्वम् अत्र चतुर्वारं राष्ट्रपतिशासनम् आसीत् । प्रथमतया १९७६ वर्षत: १९७७ पर्यन्तम् ,१९८०तमे वर्षे अल्पकालम् , १९८८ वर्षात् १९८९ वर्षपर्यन्तम् , अन्ते १९९१ तमे वर्षे च ।
स्थानीयनिर्वहणं(राजस्वनिर्वहणम्) , संवर्धननिर्वहणम् इति द्विधा विभक्तं भवति । तमिळ्नाडुराजस्वनिर्वहणे राजस्वविभागा: , उपमण्डलानि च अन्तर्भवन्ति । निर्वहणविभाग: मण्डलानुसारेण विभक्तम् अस्ति । प्रत्येकं मण्डलम् उपमण्डलैः विभक्तम् । सर्वेषु अपि उपमण्डलेषु केचन राजस्वग्रामा: भवन्ति । तहसिल्दार् नामकः प्रमुख: एतेषाम् उपमण्डलानां प्रधानः अध्यक्ष: भवति ।
संवर्धननिर्वहणे ग्रामीणनिर्वहणार्थं पञ्चायतविभाग: भवति । पञ्चायत्विभागस्य अधीने द्वित्रा: पञ्चायत् ग्रामा: भवन्ति । नगरस्थलेषु स्थलस्य विस्तृतिम् अनुसृत्य महानगरसंस्थया वा नगरीयसम्स्थया वा ग्रामपञ्चायत् वभागेण वा निर्वहणम् क्रियते । तमिल्नाडु प्रान्ते १० महानगराणि सन्ति।तानि- चेन्नै,मदुरै,कोयम्बत्तूर्,तिरुच्चिराप्पल्ली,सेलम्,वेलूर्,तिरुनेल्वेली,ईरोड्,तिरुप्पूर्,तूत्तुकुडी ।
तमिल्नाडु शासका: ई-शासने अग्रेसरा: सन्ति । प्रभूतसर्वकार लेखा: (भू क्रयणस्य पञ्चीकरणपत्रादयः) सङ्गणकीकृतानि । सर्वकारकार्यालयेषु नगरस्थ स्थानीय कार्यालयाः,सर्वनगर,महानगर कार्याणि,राजस्वनिधेः सङ्ग्रहणम् इत्यादीनाम् व्यवहारः सङ्गणकद्वारा एव प्रचलति ।
अस्मिन् प्रान्ते न्यायपरिपालनमपि सुष्टु एव प्रचलति । अत्रत्य आरक्षकविभागस्य वयः १४० वर्षाणि । भारते प्रान्त आरक्षकेषु विस्त्रुतिम् अनुसृत्य पञ्चमम् स्थानम् अस्ति । देशे अत्यधिक आरक्षिका: अपि अत्रैव सन्ति । २००३ तमस्य वर्षस्य व्रुत्तानुसारम् ६६८ जनेभ्य: एकः इति रीत्या आरक्षकाः सन्ति अस्मिन् प्रान्ते । एतत् भारतस्य ७१७ जनेभ्यः एक: इत्यस्यापेक्षया अधिकम् ।


== राजनीति क्षेत्रम् ==
== राजनीति क्षेत्रम् ==
स्वातन्त्र्यप्राप्तेः पूर्वम् तमिल्नाडु आङ्ग्लेयानाम् शासने आसीत् । तदानीम् अखिलभारत काङ्गरेस् पक्षः एव सर्वत्रापि प्रधानतया आसीत् । प्रादेशिकपक्षाणाम् आधिक्यम् अपि १९१६ पर्यन्तम् आसीत् । तस्मिन्नेव वर्षे तमिल्नाडु प्रान्ते “द्रविडपक्षः” इति अधुना यत् उच्यते तस्य पूर्वभूमिका रूपेण “सौत् इन्डियन् वेल् फ़ेर् अस्सोसियेश्न्” नाम्ना आरब्धा । ते अनन्तरम् जस्टिस् पक्षः इति आहूताः । अनन्तरकाले ते एव पुन: औपचरिकतया “सौत् इन्डियन् लिबेरल् फ़ेडरेशन्”(दक्षिणभरत स्वातन्त्र्य सम्स्था) इति नाम स्वीकृतवन्तः । अखिलभारत काङ्ग्रेस् पक्षीयाः अखण्डभारतम्,सम्पूर्णभारतस्य स्वातन्त्र्यप्राप्तिश्च इति घोषितवन्त: इति कारणेन ते जेयम् प्राप्तवन्तः । स्वातन्त्र्य आन्दोलनसमये मुत्तुरामलिङ्गत्तेवर् ,के.कामराज् ,सुब्रह्मण्यभारती (स्वस्य कविता शक्त्या स्वतन्त्राय जनान् प्रेरितवान्) ,सुब्रह्मण्यशिवा , व.उ.चिदम्बरम् पिल्लै ,तिरुप्पूर् कुमरन् ,राजगोपालाचार्या(राजाजी) ,सत्यमूर्तिः इत्यादयाः नेताराः आसन् । पेरियार् ई.वे.रमस्वामि जस्टिस् पक्षस्य लक्ष्यमार्गम् परिवर्तितवान् । तस्य नेतृत्वे जस्टिस् पक्षस्य वर्धनम् सम्यक् अभवत् । १९४४ तमे वर्षे जस्टिस्पक्षः इत्यस्य “ द्राविडर्कळगम् “ इति नामपरिवर्तनम् कृतवान् ई.वे.रामस्वामि । ते द्राविडनाडु (द्रविडदेशः) नाम्ना पृथक् स्वतन्त्रप्रान्तम् प्रार्थितवन्त: । कालान्तरे पक्षस्य नायकद्वयोरभ्यन्तरे (ई.वे.रा--अण्णातुरै) अभिप्रायभेदकारणेन पक्षस्य विच्छेदः अभवत् । अण्णातुरै द्राविडर्कळगम् त्यक्त्वा “द्राविडमुन्नेट्रकळगम् “ इति एकम् नूतनम् पक्षम् आरब्धवान् । द्र.मु.क पक्ष: १९५६ तमे वर्षे राजनीतिक्षेत्रे तीव्रतया प्रवेष्टुम् निश्चितवन्तः ।
स्वातन्त्र्यप्राप्तेः पूर्वम् तमिल्नाडु आङ्ग्लेयानाम् शासने आसीत् । तदानीम् अखिलभारत काङ्गरेस् पक्षः एव सर्वत्रापि प्रधानतया आसीत् । प्रादेशिकपक्षाणाम् आधिक्यम् अपि [[१९१६]] पर्यन्तम् आसीत् । तस्मिन्नेव वर्षे तमिल्नाडु प्रान्ते “द्रविडपक्षः” इति अधुना यत् उच्यते तस्य पूर्वभूमिका रूपेण “सौत् इन्डियन् वेल् फ़ेर् अस्सोसियेश्न्” नाम्ना आरब्धा । ते अनन्तरम् जस्टिस् पक्षः इति आहूताः । अनन्तरकाले ते एव पुन: औपचरिकतया “सौत् इन्डियन् लिबेरल् फ़ेडरेशन्”(दक्षिणभरत स्वातन्त्र्य सम्स्था) इति नाम स्वीकृतवन्तः । अखिलभारत काङ्ग्रेस् पक्षीयाः अखण्डभारतम्,सम्पूर्णभारतस्य स्वातन्त्र्यप्राप्तिश्च इति घोषितवन्त: इति कारणेन ते जेयम् प्राप्तवन्तः । स्वातन्त्र्य आन्दोलनसमये मुत्तुरामलिङ्गत्तेवर् ,के.कामराज् ,सुब्रह्मण्यभारती (स्वस्य कविता शक्त्या स्वतन्त्राय जनान् प्रेरितवान्) ,सुब्रह्मण्यशिवा , व.उ.चिदम्बरम् पिल्लै ,तिरुप्पूर् कुमरन् ,राजगोपालाचार्या(राजाजी) ,सत्यमूर्तिः इत्यादयाः नेताराः आसन् । पेरियार् ई.वे.रमस्वामि जस्टिस् पक्षस्य लक्ष्यमार्गम् परिवर्तितवान् । तस्य नेतृत्वे जस्टिस् पक्षस्य वर्धनम् सम्यक् अभवत् । [[१९४४]] तमे वर्षे जस्टिस्पक्षः इत्यस्य “ द्राविडर्कळगम् “ इति नामपरिवर्तनम् कृतवान् ई.वे.रामस्वामि । ते द्राविडनाडु (द्रविडदेशः) नाम्ना पृथक् स्वतन्त्रप्रान्तम् प्रार्थितवन्त: । कालान्तरे पक्षस्य नायकद्वयोरभ्यन्तरे (ई.वे.रा--अण्णातुरै) अभिप्रायभेदकारणेन पक्षस्य विच्छेदः अभवत् । अण्णातुरै द्राविडर्कळगम् त्यक्त्वा “द्राविडमुन्नेट्रकळगम् “ इति एकम् नूतनम् पक्षम् आरब्धवान् । द्र.मु.क पक्ष: १९५६ तमे वर्षे राजनीतिक्षेत्रे तीव्रतया प्रवेष्टुम् निश्चितवन्तः ।
१९ शताब्दौ पाश्चात्यपण्डिता: द्रविडभाषाः प्रभूततया दक्षिणभारते व्यवहारे सन्ति इति , उत्तरभारते इन्दो-आर्य भाषाणाम् प्रभावः अस्ति इति आविष्कृतवन्तः । ते भारतीयान् द्रविडाः ,आर्याः इति विभज्य तयोरभ्यन्तरे स्पर्धाम् कारितवन्त: । एतस्याम् स्पर्धायाम् कृष्णत्वचयुक्ताः द्रविडाः पृथक् कृता: । एतेन जनानाम् मनस्सु प्रादेशिकानुसार भेदभावः आरूढः । अतः भारतस्य भाषानुसार प्रान्तनिर्माणावसरे द्रविडा: भारतदेशात् प्रुथक् भूत्वा द्रविडेभ्यः पृथक् देश: आवश्यकः इति आदेशितवन्त: । १९६० तमे वर्षे द्र.मु.क पक्षस्य शीघ्रवर्धनम् ,श्क्तिप्राप्तिश्च अभवत् । तस्य कारणम् आसीत् हिन्दीविरुद्धभावना तत् सम्बन्धितम् कलहाश्च । द्र.मु.क.पक्ष: १९६७ तमे वर्षे निर्वाचने अखिलभारतकाङ्ग्रेस्पक्षम् जितवन्त: । काङ्ग्रस्पक्षस्य द्रुढग्राहणम् तमिल्नाडु मध्ये तदानीम् समाप्तम् । सी.एन्.अण्णातुरै द्र्.मु.क पक्षस्य प्रथम मुख्यमन्त्री अभवत् ।
१९ शताब्दौ पाश्चात्यपण्डिता: द्रविडभाषाः प्रभूततया दक्षिणभारते व्यवहारे सन्ति इति , उत्तरभारते इन्दो-आर्य भाषाणाम् प्रभावः अस्ति इति आविष्कृतवन्तः । ते भारतीयान् द्रविडाः ,आर्याः इति विभज्य तयोरभ्यन्तरे स्पर्धाम् कारितवन्त: । एतस्याम् स्पर्धायाम् कृष्णत्वचयुक्ताः द्रविडाः पृथक् कृता: । एतेन जनानाम् मनस्सु प्रादेशिकानुसार भेदभावः आरूढः । अतः [[भारतम्|भारतस्य]] भाषानुसार प्रान्तनिर्माणावसरे द्रविडा: भारतदेशात् प्रुथक् भूत्वा द्रविडेभ्यः पृथक् देश: आवश्यकः इति आदेशितवन्त: । [[१९६०]] तमे वर्षे द्र.मु.क पक्षस्य शीघ्रवर्धनम् ,श्क्तिप्राप्तिश्च अभवत् । तस्य कारणम् आसीत् हिन्दीविरुद्धभावना तत् सम्बन्धितम् कलहाश्च । द्र.मु.क.पक्ष: [[१९६७]] तमे वर्षे निर्वाचने अखिलभारतकाङ्ग्रेस्पक्षम् जितवन्त: । काङ्ग्रस्पक्षस्य द्रुढग्राहणम् तमिल्नाडु मध्ये तदानीम् समाप्तम् । सी.एन्.अण्णातुरै द्र्.मु.क पक्षस्य प्रथम मुख्यमन्त्री अभवत् ।
अण्णातुरै महोदयस्य मरणानन्तरम् १९६९ तमे वर्षे पक्षस्य नायकत्वम्, मुख्यमन्त्री पदवीञ्च मुत्तुवेल् करुणानिधि: आप्तवान् । शीघ्रमेव करुणानिधे: नेत्रुत्वेन सह स्पर्धी कर्तुम् एम्.जी.रामचन्द्रः आगतः। १९७२ तमे वर्षे सः द्र.मु.क पक्षात् प्रुथक् गत्वा “ अखिल भारतीयअण्णाद्राविडमुन्नेट्र्कळ्गम् “नाम नूतनम् पक्षम् आरब्धवान् । एम्.जी.रामचन्द्रः १९७७ तः१९८७ पर्यन्तम् मुख्यमन्त्री आसीत् । तस्य मरणानन्तरम् अ.भा.अ.द्र.मु.क पक्ष: जानकीरामचन्द्रस्य नेत्रुत्वे, जे.जेयललिताया: नेत्रुत्वे इति द्विधा विभक्तः । तेन कारणेन १९८९ तमे वर्षे निर्वाचने अ.भा.अ.द्र.मु.क पक्षस्य पराजेय: अभवत् । अनन्तरकाले जे.जेयललिताया: वशमेव पूर्णपक्षः अपि आगतः । सा सम्युक्तपक्षस्य कार्यदर्शी रूपेण चिता । अद्य पर्यन्तम् सा एव तस्य पक्षस्य कार्यदर्शी अस्ति । द्र्.मु.क पक्षे, अ.भा.अ.द्र.मु.क.पक्षे अपि विच्छेदाः बहुधा अभवन् । तथापि एतयोर्मध्ये एक: एव तमिल्नाडु राज्यस्य शासनम् करोति ।
अण्णातुरै महोदयस्य मरणानन्तरम् [[१९६९]] तमे वर्षे पक्षस्य नायकत्वम्, मुख्यमन्त्री पदवीञ्च मुत्तुवेल् करुणानिधि: आप्तवान् । शीघ्रमेव करुणानिधे: नेत्रुत्वेन सह स्पर्धी कर्तुम् एम्.जी.रामचन्द्रः आगतः। [[१९७२]] तमे वर्षे सः द्र.मु.क पक्षात् प्रुथक् गत्वा “ अखिल भारतीयअण्णाद्राविडमुन्नेट्र्कळ्गम् “नाम नूतनम् पक्षम् आरब्धवान् । एम्.जी.रामचन्द्रः [[१९७७]] तः[[१९८७]] पर्यन्तम् मुख्यमन्त्री आसीत् । तस्य मरणानन्तरम् अ.भा.अ.द्र.मु.क पक्ष: जानकीरामचन्द्रस्य नेत्रुत्वे, जे.जेयललिताया: नेत्रुत्वे इति द्विधा विभक्तः । तेन कारणेन [[१९८९]] तमे वर्षे निर्वाचने अ.भा.अ.द्र.मु.क पक्षस्य पराजेय: अभवत् । अनन्तरकाले जे.जेयललिताया: वशमेव पूर्णपक्षः अपि आगतः । सा सम्युक्तपक्षस्य कार्यदर्शी रूपेण चिता । अद्य पर्यन्तम् सा एव तस्य पक्षस्य कार्यदर्शी अस्ति । द्र्.मु.क पक्षे, अ.भा.अ.द्र.मु.क.पक्षे अपि विच्छेदाः बहुधा अभवन् । तथापि एतयोर्मध्ये एक: एव तमिल्नाडु राज्यस्य शासनम् करोति ।

== मण्डलानि -३० ==
== मण्डलानि -३० ==
* [[चेन्नै]]
* [[चेन्नै]]
पङ्क्तिः ७२: पङ्क्तिः १५६:


== इतिहासः ==
== इतिहासः ==
तमीळुनाडुराज्ये पूर्वं चोळाराजाः प्रशासनं कृतवन्तः । तेषा राजधानी [[तञ्जावूरु]] आसीत् । अनन्तरम् पल्लववंशीयानां प्रशासनम् आसीत् । तेषां राजधानी काञ्चिपुरम् आसीत् । पाण्डयराजाः मधुरैनगरं राजधानीं कृत्वा शासकाः अभवन् ।
तमीळुनाडुराज्ये पूर्वं [[चोळवंशः|चोळाराजाः]] प्रशासनं कृतवन्तः । तेषा राजधानी [[तञ्जावूरु]] आसीत् । अनन्तरम् पल्लववंशीयानां प्रशासनम् आसीत् । तेषां राजधानी काञ्चिपुरम् आसीत् । पाण्डयराजाः मधुरैनगरं राजधानीं कृत्वा शासकाः अभवन् ।
तमिलुनाडुराज्यस्य राजधानी ‘चेन्नै’ अस्ति । राज्ये युगादिः, पोङ्गल् ,दीपावली इत्यादिपर्वाणि विशिष्टानि भवन्ति।
तमिलुनाडुराज्यस्य राजधानी ‘[[चेन्नै]]’ अस्ति । राज्ये युगादिः, [[पोङ्गल्]] , [[दीपावलिः]] इत्यादिपर्वाणि विशिष्टानि भवन्ति।

== नद्यः ==
== नद्यः ==
[[ताम्रपर्णी]], [[कावेरी]], [[मणिकर्णिका]], भवानी, अमृता, वेगै
[[ताम्रपर्णी]], [[कावेरी]], [[मणिकर्णिका]], भवानी, अमृता, वेगै

१०:३८, १४ मे २०१३ इत्यस्य संस्करणं

तमिळनाडुराज्यम्
—  State  —

'मुद्रा'
ध्येयवाक्यम्: Truth alone Triumphs
राज्यगीतम्: Invocation to Tamil Mother
भारतस्य भूपटे तमिळनाडुराज्यम् राज्यस्य स्थानम्
भारतस्य भूपटे तमिळनाडुराज्यम्
तमिळनाडुराज्यस्य भूपटःराज्यस्य स्थानम्
तमिळनाडुराज्यस्य भूपटः
Coordinates: १३°०५′उत्तरदिक् ८०°१६′पूर्वदिक् / 13.09°उत्तरदिक् 80.27°पूर्वदिक् / १३.०९; ८०.२७निर्देशाङ्कः : १३°०५′उत्तरदिक् ८०°१६′पूर्वदिक् / 13.09°उत्तरदिक् 80.27°पूर्वदिक् / १३.०९; ८०.२७
Country  India
Established 26 January 1950
Capital Chennai
Largest city Chennai
Districts 32 total
सर्वकारः
 • Governor कोनिजेति रोसया
 • Chief Minister जयललिता (AIADMK)
 • Legislature Unicameral (234 seats)
 • Chief Justice M. Yusuf Eqbal
विस्तीर्णता
 • संहतिः १,३०,०५८ km
क्षेत्रविस्तारः 11th
जनसङ्ख्या (2011)
 • संहतिः ७२,१३८,९५८
 • रैङ्क् 7th
IST (UTC+05:30)
ऐ एस् ओ ३१६६ कोड् IN-TN
HDI increase 0.570 (medium)
HDI rank 6th (2011)
Literacy 80.3% (2011 census)
Official language Tamil
जालस्थानम् tn.gov.in
Established in 1773; Madras State was formed in 1950 and renamed as Tamil Nadu on 14 January 1969


तमिळनाडुराज्यम् (Tamil Nadu) (तमिऴ्: தமிழ்நாடு) भारतस्‍य दक्षिणभागे विद्यमानं राज्यम् अस्‍ति । भारतदेशे सुप्रसिद्धं तमिळुनाडुराज्यं विस्तारदृष्ट्या जनसङ्ख्यादृष्ट्या च एकादशे स्थाने अस्ति । सहस्रकिलोमीटरविस्तृतः सागरतीरप्रदेशः अस्ति । बङ्गालोपसागरतीरे, दक्षिणभागे हिन्दुमहासागरतीरे च अनेकानि देवस्थानानि तीर्थक्षेत्राणि च सन्ति । पश्चिमे अरब्बीसमुद्रः अस्ति । कावेरीनदीतीरे च अनेकदेवस्थानानि पुण्यक्षेत्राणि च सन्ति । तमिळ्नाडुराज्यं देवालयानां राज्यम् इति च कथयन्ति । प्राचीनशौल्या अत्र पूजाराधनोत्सवादयः प्रचलन्ति । जनाः प्रतिदिनं देवालयम् आगच्छन्ति । इति तु सर्वसाधारणः विषयः । परम्परया अत्र जीवनपद्धतिः यथापूर्वमेव अस्ति । द्राविडसंस्कृतिः अत्र दृष्टिगोचरा भवति । मुख्यतया तमिळ्भाषया संवादं कुर्वन्ति । क्वचित् पूजासु अपि तमिळुभाषायाः प्रयोगं कुर्वन्ति। तमिळ् मुख्यभाषा अस्ति ।

भौगोलिकस्थितिः

तमिळुनाडु भारतद्वीपगर्भस्य दक्षिणकोट्याम् अस्ति । उत्तरे कर्णाटकम् आन्ध्रप्रदेशः च स्तः । पश्चिमे केरलम् अस्ति । तमिळ्नाडुराज्यस्य पूर्वदिशि पाण्डीचेरी अथवा पुदुचेरी अस्ति । एतस्य प्रान्तस्य दक्षिणे हिन्दुमहासागरः अस्ति । तत्रैव श्रीलङ्काद्वीपः अपि अस्ति । भारते तमिळ्नाडुराज्यस्य तस्य विस्तारानुसारम् एकादशं स्थानम् अस्ति । जनसङ्ख्यानुगुणं सप्तमं स्थानम् अस्ति । एतत् भारतस्य जनसङ्ख्यायाः ६% भवति । वाणिज्यक्षेत्रे एतस्य प्रान्तस्य भागः१०.५६% भवति । एतस्य राज्यस्य प्रमुखा नदी कावेरी। सा कर्णाटकस्य कोडगुमण्डलस्य तलकावेरीनामकात् स्थानात् उद्भूय तमिळ्नाडुराज्ये प्रवहति । वैगै,ताम्रबरणी, पालारु,तेन्पेण्णै,पोरुणै इत्यादय: अनेका: नद्य: अत्र प्रवहन्ति । चेन्नै एतस्य प्रान्तस्य राजधानी अस्ति । एतत् नगरं १९९६ तमवर्षात् पूर्वं मदरास् इति अह्वयन्ति स्म । १९९६ तमे वर्षे सर्वकारेण “चेन्नै” इति नाम दत्तम् । तमिळ्नाडु क्रि.श. ५०० वर्षेभ्यः तमिळ्जनानां भूमिः अस्ति । प्रायः २००० वर्षेभ्यः अत्र ग्रन्थाः, साहित्यानि च तमिळ्भाषया लिख्यमानाः सन्ति । एषः प्रदेशः बहुविधप्राकृतिकवस्तूनां, हैन्दवदेवालयानां, द्रविडसंस्कारस्य च उत्पत्तिस्थानं भवति । एतस्मिन् स्थाने पर्वताः,सुन्दरसमुद्र्तीराः, बहुमतानाम् देवालयाः , ८ युनेस्को स्थलानि(वर्ल्ड् हेरिटेज् सैट्स्) च सन्ति ।

कालावस्था

तमिळ्नाडुराज्यं प्रायः वर्षाकालवृष्टिम् आश्रित्यैव अस्ति । तस्मिन् काले वृष्ट्यभावे जलसमस्या अनुभूयते तत्रत्यैः । सप्टम्बरमासात् डिसम्बर् मासपर्यन्तम् अत्र वर्षाकालः भवति । जनवरीमासत: जूनमासपर्यन्तं शुष्कवातावरणं भवति ।

पूर्वचरितम्

तमिळ्नाडुराज्यस्य चरितरस्य कालः पूर्वचरितकालादारभ्य अस्ति । अस्मिन् प्रान्ते दीर्घकालीना, निरन्तरासंस्कृतिः अस्ति इति पुरातत्त्वावशेषविभागस्य(आर्कियालजिकल् डिपार्ट्मेन्ट्) निरूपणानि सन्ति । तानि तिरुनेल्वेलीनगरात् २५ किलोमीटर् दूरे विद्यमाने आदिच्चनल्लूर् इत्यस्मात् प्रदेशात् प्राप्तानि । तत्र१६९ मनुष्यकपालानि मृत्पात्राणि ,अस्थीनि, विविधधान्यानि इत्यदीनि वस्तूनि च प्राप्तवन्तः । तानि ३८०० वर्षपूर्वतां निरूपयन्ति । तत्र तमिळ्ब्ब्राह्मिलिपिः प्रयुक्ता दृश्यते । आदिच्चनल्लूर् प्रदेशे इतोऽपि संशोधनानि करणीयानि इत्यतः तत् पुरातत्त्वावशेषविभागस्थानम् इति उद्घोषितवन्तः सन्ति । भौगोलिकशास्त्रनिपुणा: ६५ मिलियन् वर्षपूर्वतनडैनोसार् मृगस्य अण्डान् अरियलूर् मण्डले आविष्कृतवन्तः सन्ति ।

मध्यकालः(६००-१३००)

सङ्घकाले चोळानाम् आधिक्यम् आसीत् । तथापि ते कानिचन शतकानि यावत् न आसन् । पाण्ड्यानां ,पल्लवानां च मध्ये विद्यमानायाः स्पर्धायाः काले एव चोळानां शासनम् आरब्धम् । चोळाः महाशक्तिमन्तः आसन् । तेषां शक्तेः ह्राससमये पाण्ड्या: पुनरुत्थानं प्राप्तवन्त: । एषः कालः हिन्दुमन्दिराणां, साहित्यानां च निर्माणस्य अत्युत्तमः कालः आसीत् । चेराः सङ्घकालात् पूर्वं दक्षिणतमिळ्नाडुप्रदेशस्य शासनं क्रुतवन्तः । कोयम्बत्तूर् ,करूर् ,सेलम् ,इत्यादीनि स्थलानि,इदानीन्तनकेरले विद्यमानाः केचन भागा: च चेरानाम् अधीने आसन् । चेरानां राजधानी पश्चिमे विद्यमानं वाञ्चिमुत्तूर् आसीत् । ते धान्यानां ,गजदन्तानां , मौक्तिकानां , रत्नानां वाणिज्यं कुर्वन्ति स्म । ईजिप्तदेशः , ग्रीस , श्रीलङ्का , फ्रोनीसिया , अरेबिया , मेसफोटोमिया , पर्शिया इत्यादिभिः पौराणिकसाम्राज्यैः सह तेषां वाणिज्यसम्पर्कः आसीत् । कलभराणाम् आक्रमणेन तमिळ्वंशीयानां त्रयाणाम् अपि शासनस्य क्षयः अभवत् । कलभराः सङ्घकालस्य तृतीयशतकात् षष्टशतकपर्यन्तं शासनं कृतवन्तः । एषः कालः तमिळ्चरिते अधमकालः अथवा अन्धकारकालः इति कथ्यते । ते षष्टशतके पाण्ड्यैः , पल्लवैश्च पराजिताः अभवन् । कलभराणां काले तमिळ्भूमौ जैनमतस्य विकासः जातः । तस्य बोधनार्थम् “नालडियार्” नामकः कश्चन ग्रन्थ: रचित: । सः ग्रन्थः ४० अध्यायेषु ४०० श्लोकैः जैनतत्वानि बोधयति । ’वेण्पा’ इत्येकस्मिन् छन्दसि रचितः अस्ति । नालडियार् इन्द्रियनिग्रहं , सरलजीवनं , त्यागचिन्तनं च बोधयति । यतः कलभराः हैन्दवानां , बौद्धानाञ्च रक्षणं कृतवन्त: । केचन कलभराणाम् हिन्दुत्वविरोधताम् कल्पयन्ति । तत्र शङ्का वर्तते । पल्लवानाम् अभ्युदयः चतुर्थशतकात् अष्टमशतकपर्यन्तम् महेन्द्रवर्मणः , तस्य पुत्रस्य मामल्लनरसिंहवर्मणः , तस्य पुत्रस्य बोधिधर्मस्य च काले द्रष्टुं शक्नुमः । पल्लवा: दक्षिणभारते काञ्चीपुरनगरं राजधानीं कृत्वा विस्तृतप्रदेशस्य शासनं कृतवन्तः । पल्लवानां कालः द्रविडभवननिर्माणकलायाः श्रेष्ठः कालः आसीत् । चेन्नैनगरस्थ महाबलिपुरे नरसिंहवर्मणा निर्मितं मन्दिरम् अस्ति । तत् युनेस्को स्थलम् (युनेस्को वर्ल्ड् हेरिटेज् सैट्) अस्ति । दशमशतके चोळैः पल्लवाः पराजिता: । त्रयोदशशतके पाण्ड्याः चोळान् जितवन्तः । पाण्ड्यानां राजधानी आसीत् मधुरै । तत् दक्षिणभारते समुद्रतटात् दूरे आसीत् । तथापि तेषां वाणिज्यसम्पर्क: विशालः आसीत् । तेषां वाणिज्यसम्पर्क: समुद्रतटस्थ साम्राजा श्रीविजयेन सह , रोमसाम्राज्येन सह च आसीत् । त्रयोदशशतके मार्कोपोलेन उल्लिखितं यत् पाण्ड्याः बहु धनिका: आसन् , पाण्ड्यसाम्राज्यं महत् धनिकसाम्राज्यम् आसीत् इति । मधुरै नगरस्थं मीनाक्षीमन्दिरं , तिरुनेल्वेलीनगरस्थं नेल्लैयप्पर् मन्दिरं च पाण्ड्यानां भवननिर्माणकलाया: उदाहरणम् । पाण्ड्यानां वाणिज्यसाहित्यक्षेत्रयोः नैपुण्यम् आसीत् । ते मौक्तिकस्य वाणिज्यं भारत- श्रीलङ्घयोः मध्ये उपस्थापितवन्तः। तानि मौक्तिकानि श्रेष्ठानि सुप्रसिद्धानि च आसन् तस्मिन् काले ।

चोळसाम्राज्यम्

नवमशतकानन्तरं द्वितीयः चोळः आसीत् चक्रवर्तिः आदित्यः । अस्य पुत्रः परान्तकचोळः । परान्तकचोळ: आन्ध्रप्रदेशस्य कांश्चन भागान् , कर्णाटकस्य भागान् च जित्वा स्वसाम्राज्यस्य विस्तारं कृतवान् आसीत् । राजराजचोळस्य , राजेन्द्र्चोळस्य च काले चोळवंशीया: दक्षिण-एशियायाम् उल्लेखार्हां शक्तिं प्राप्तवन्त: । चोळचक्रवर्ति: अतिदूरस्थबङ्गालपर्यन्तं स्वसाम्राज्यस्य विस्तारं कृतवन्तः आसन् । ३,६००,०००वर्गकिलोमीटर् परिमितस्थलानि तस्याधीने आसन् । राजराजचोळः दक्षिणभारतद्वीपगर्भं , श्रीलङ्कां च जितवान् । ततोऽपि अधिकः प्रदेशः राजेन्द्रचोळस्यवशे आसीत् । बर्मा(अधुना मियान्मर्) तः वियट्नां ,दक्षिणपूर्व-एशियायाम् अण्डमान् निकोबार् द्वीपाः , लक्षद्वीप: , सुमात्रा,माल्या,पेगु द्वीपा: च तस्याधीने आसन् । स: बङ्गागालदेशस्य महाराजस्य महिपालस्य पराजयम् कारितवान् । तस्य स्मारकरूपेण गङ्गैकोण्डचोळपुरम् नाम नूतनां राजधानीं सृष्टवान् । तस्याः समीपे मेलकडम्बूर् इत्यस्मिन् प्रदेशे मन्दिरमपि निर्मितवान् । तदेव अधुना " कर्कोविल् " इत्युच्यते । चोळानाम् मन्दिरनिर्माणकलायाः समुदाहरणम् अस्ति तञ्जावूर् बृहदीश्वरमन्दिरम् । तत् युनेस्को संरक्षितस्थलेषु अन्यतमम् । एतस्य गोपुरस्य छाया भूमौ न पतति । गोपुरस्य शिखरे विद्यमाना शिला अपि अखण्डा अस्ति । तिरुवण्णामलै नगरस्थम् अण्णामलैयार् मन्दिरं , चिदम्बरं नगरस्थं नटराजमन्दिरं च चोळनिर्मितेषु मन्दिरेषु सुप्रसिद्धे । राजराजचोळस्य, राजेन्द्रचोळस्य च कालः तमिळ्नाडुराज्यस्य सुवर्णकालः आसीत् । तयोः काले चोळसाम्राज्यं दक्षिणभारते शक्तियुक्तम् आसीत् । चोळानां क्षयकाल: १२३० तः १२८० पर्यन्तम् आसीत् । तदनन्तरं पुन: पाण्ड्यानाम् अभ्युदय: अभवत् मारवर्मा सुन्दरपाण्ड्यकाले, तस्यानुजः जातवर्मा पाण्ड्यकाले च । किन्तु तदा पाण्ड्यानां शासनम् अल्पकालं यावत् एव आसीत् । तदनन्तरम् १३१६ तमे वर्षे अल्लाविद्दीन् खिल्जेः सेना तस्य सेनधिपतेः मालिक् काफरस्य नेतृत्वे आक्रान्तवन्तः । मुसल्मान् जनानां शासनम् अपि अल्पकालिकम् एव आसीत् ।

विजयनगरीयाणाम्,नायकानां च कालः(१३३६-१६४६)

यवनानाम् आक्रमणेन हिन्दुविजयनगरसाम्राज्यस्य संवर्धने निरोधः जात: । तस्मात् समग्रतमिळ्प्रदेशस्य ह्रासकालः आसीत् । १३७० तमवर्षतः यदा ताळीकोटेयुद्धे पराजयः अभवत् तावत् पर्यन्तं तन्नाम १५६५ तमवर्षपर्यन्तं प्रायः शतकद्वयं यावत् नष्टदिशि एव आसीत् । युद्धे पराजयानन्तरं बहूनां राज्ञां नियन्त्रणं विजयनगरीयाणां हस्तात् गतम् । मधुरै नायकाः , तञ्जावूरनायकाः च विजयनगरसाम्राज्यस्य सम्पर्कं निवारितवन्तः । तदनन्तरम् तौ द्वौ अपि आत्मानं स्वतन्त्रौ इति उद्घोषितवन्तौ । नायकाः पूर्वम् विजयनगरीयैः एव निर्वहणार्थं विभिन्नप्रदेशेषु नियुक्ताः आसन् । परन्तु विजयनगरीयाणां पराजयकाले ते स्वातन्त्र्यम् उद्घुष्टवन्तः । तमिळ्नाडुराज्ये १७ शतके मधुरैनायकाः ,तञ्जावूरुनायकाः च प्रधानाः आसन् । ते मधुरैमीनाक्षीमन्दिरसदृशपौराणिकमन्दिराणां पुनर्निर्माणं कृतवन्तः ।

नवाबानां,निजामानां कालः(१६९२-१८०१)

१८शताब्देः आरम्भकाले तमिळ्नाडुराज्यस्य पूर्वदिशि विद्यमानाः केचन भागा: हैदराबाद् निजामस्य , कर्णाटकनवाबस्य अधीने अभवन् । वालाजा आङ्लेयानाम् आश्रयेन , चान्दसहिब् फ़्रेञ्चजनानाम् आश्रयेन च स्थितवन्तौ । १८शतकस्य आरम्भे तमिळ्नाडुराज्यस्य पश्चिमभागा: हैदराले: तस्य पुत्रस्य टिप्पुसुल्तानस्य च अधीने आगता: । विशिष्य तयोः आङ्लो-मैसूरु युद्धानन्तरम् ।

युरोपीयाणां शासनम्(१८०१-१९४७)

१६०९तमे वर्षे डच्जनाः पुलिकाट् पर्यन्तं साम्राज्यस्य विस्तरणं प्राप्तवन्तः (यदा दानिश् जनाः तरङ्गम्पाडिपर्यन्तं विस्तीर्णतां प्रप्तवन्तः तदा )। १६३९तमेवर्षे आङ्लेया: ब्रिटिष् ईस्ट् इण्डिया संस्थायाः अधीने सन्तः स्वसीमाम् पुलिकाट् प्रदेशस्य दक्षिणभाग(इदानीन्तनचेन्नै)पर्यन्तं विस्तरणं कृतवन्त: । १८ शतकस्य अन्ते आङ्ग्लेयाः भारते पाण्डिचेर्यां फ़्रेन्चजनैः सह सङ्ग्रामं कृत्वा तेषां प्राबल्यस्य दमनं कृतवन्तः । ईस्ट् इण्डिया संस्थया यदा पोलिगार्युद्धे जयः प्राप्तः तदा दक्षिणभारतस्य अधिकाः भागाः तेषाम् अधीना: अभवन् । तस्य “मद्रस् प्रेसिडेन्सी” इति अपि नाम दत्तवन्तः । अवशिष्टभागा: पुदुकोट्टै “प्रिन्स्लि स्टेट्” इति अभवत् ।

स्वतन्त्रभारते तमिळ्नाडु

१९४७तमे वर्षे भारतस्य स्वतन्त्र्यप्राप्तेः अनन्तरं “मद्रास् प्रेसिडेन्सी” “मद्रास् स्टेट्” अभवत् । तस्मिन् समुद्रतीरस्थः आन्ध्रप्रदेशः , ओरिस्सायाः गञ्जां मण्डलम् कर्णाटके [[दक्षिणकन्नडमण्डलम्|दक्षिणकन्नडमण्डलपर्यन्तं , केरळस्य केचन भागा: च अन्तर्भूता: आसन् । १९६९ तमे वर्षे भारतस्य भाषानुसारविभजनसमये “मद्रास् स्टेट् “ इति नाम “तमिळ्नाडु” इति परिवर्तितम्। तस्यार्थ: तमिळ्देश: इति ।

शासनं , निर्वहणञ्च

गवर्नर् व्यवस्थानुगुणः अध्यक्ष: अस्ति । मुख्यमन्त्री शासनस्य मन्त्रीणां च अध्यक्षरूपेण भवति । मद्रास् उच्च न्यायालयस्य प्रधानन्यायादीश: एव न्यायसम्बद्धव्यवहारेषु अध्यक्ष: भवति । इदानीं गवर्नर् , मुख्यमन्त्री , न्यायाधीशश्च क्रमेण कोणीजेटि रोसैया , जे.जयललिता , एम्.आय्.इक्बाल् । निर्वहणदृष्ट्या एष: प्रान्त: ३२ मण्डलैः विभक्तः अस्ति । तस्मिन् १० महानगराणि , १२५ नगराणि , ५२९ नगरपञ्चायतस्थलानि ,१२५२४ ग्रामपञ्जायतस्थलानि च सन्ति । चेन्नै (पूर्वं मद्रास्) प्रान्तस्य राजधानी अस्ति । तत् भारते चतुर्थं बृहत् महानगरम् अस्ति । एतस्मिन् प्रान्ते ३९लोकसभास्थानानि, २३४ विधानसभास्थानानि च वर्तन्ते । भारतस्य अन्यप्रान्तेषु यथा पञ्जवर्षाणि शासनकाल: तथैव अत्रापि । अधुना ए.आय्.ए.डि.एम्.के. पक्षस्य शासनम् प्रचलति । ते २०११ तमे वर्षे अधिकारं प्राप्तवन्त: । तेषाम् ३३ मन्त्रिण: मुख्यमन्त्रिण्याः जे.जयललिताया: नेतृत्वे शासनं कुर्वन्त: सन्ति । विधानसभा( सट्टसभा)मेलनानि चेन्नैनगरे सेण्ट् जार्ज् दुर्गे प्रचलन्ति । पूर्वम् अत्र चतुर्वारं राष्ट्रपतिशासनम् आसीत् । प्रथमतया १९७६ वर्षत: १९७७ पर्यन्तम् ,१९८०तमे वर्षे अल्पकालम् , १९८८ वर्षात् १९८९ वर्षपर्यन्तम् , अन्ते १९९१ तमे वर्षे च । स्थानीयनिर्वहणं(राजस्वनिर्वहणम्) , संवर्धननिर्वहणम् इति द्विधा विभक्तं भवति । तमिळ्नाडुराजस्वनिर्वहणे राजस्वविभागा: , उपमण्डलानि च अन्तर्भवन्ति । निर्वहणविभाग: मण्डलानुसारेण विभक्तम् अस्ति । प्रत्येकं मण्डलम् उपमण्डलैः विभक्तम् । सर्वेषु अपि उपमण्डलेषु केचन राजस्वग्रामा: भवन्ति । तहसिल्दार् नामकः प्रमुख: एतेषाम् उपमण्डलानां प्रधानः अध्यक्ष: भवति । संवर्धननिर्वहणे ग्रामीणनिर्वहणार्थं पञ्चायतविभाग: भवति । पञ्चायत्विभागस्य अधीने द्वित्रा: पञ्चायत् ग्रामा: भवन्ति । नगरस्थलेषु स्थलस्य विस्तृतिम् अनुसृत्य महानगरसंस्थया वा नगरीयसम्स्थया वा ग्रामपञ्चायत् वभागेण वा निर्वहणम् क्रियते । तमिल्नाडु प्रान्ते १० महानगराणि सन्ति।तानि- चेन्नै,मदुरै,कोयम्बत्तूर्,तिरुच्चिराप्पल्ली,सेलम्,वेलूर्,तिरुनेल्वेली,ईरोड्,तिरुप्पूर्,तूत्तुकुडी । तमिल्नाडु शासका: ई-शासने अग्रेसरा: सन्ति । प्रभूतसर्वकार लेखा: (भू क्रयणस्य पञ्चीकरणपत्रादयः) सङ्गणकीकृतानि । सर्वकारकार्यालयेषु नगरस्थ स्थानीय कार्यालयाः,सर्वनगर,महानगर कार्याणि,राजस्वनिधेः सङ्ग्रहणम् इत्यादीनाम् व्यवहारः सङ्गणकद्वारा एव प्रचलति । अस्मिन् प्रान्ते न्यायपरिपालनमपि सुष्टु एव प्रचलति । अत्रत्य आरक्षकविभागस्य वयः १४० वर्षाणि । भारते प्रान्त आरक्षकेषु विस्त्रुतिम् अनुसृत्य पञ्चमम् स्थानम् अस्ति । देशे अत्यधिक आरक्षिका: अपि अत्रैव सन्ति । २००३ तमस्य वर्षस्य व्रुत्तानुसारम् ६६८ जनेभ्य: एकः इति रीत्या आरक्षकाः सन्ति अस्मिन् प्रान्ते । एतत् भारतस्य ७१७ जनेभ्यः एक: इत्यस्यापेक्षया अधिकम् ।

राजनीति क्षेत्रम्

स्वातन्त्र्यप्राप्तेः पूर्वम् तमिल्नाडु आङ्ग्लेयानाम् शासने आसीत् । तदानीम् अखिलभारत काङ्गरेस् पक्षः एव सर्वत्रापि प्रधानतया आसीत् । प्रादेशिकपक्षाणाम् आधिक्यम् अपि १९१६ पर्यन्तम् आसीत् । तस्मिन्नेव वर्षे तमिल्नाडु प्रान्ते “द्रविडपक्षः” इति अधुना यत् उच्यते तस्य पूर्वभूमिका रूपेण “सौत् इन्डियन् वेल् फ़ेर् अस्सोसियेश्न्” नाम्ना आरब्धा । ते अनन्तरम् जस्टिस् पक्षः इति आहूताः । अनन्तरकाले ते एव पुन: औपचरिकतया “सौत् इन्डियन् लिबेरल् फ़ेडरेशन्”(दक्षिणभरत स्वातन्त्र्य सम्स्था) इति नाम स्वीकृतवन्तः । अखिलभारत काङ्ग्रेस् पक्षीयाः अखण्डभारतम्,सम्पूर्णभारतस्य स्वातन्त्र्यप्राप्तिश्च इति घोषितवन्त: इति कारणेन ते जेयम् प्राप्तवन्तः । स्वातन्त्र्य आन्दोलनसमये मुत्तुरामलिङ्गत्तेवर् ,के.कामराज् ,सुब्रह्मण्यभारती (स्वस्य कविता शक्त्या स्वतन्त्राय जनान् प्रेरितवान्) ,सुब्रह्मण्यशिवा , व.उ.चिदम्बरम् पिल्लै ,तिरुप्पूर् कुमरन् ,राजगोपालाचार्या(राजाजी) ,सत्यमूर्तिः इत्यादयाः नेताराः आसन् । पेरियार् ई.वे.रमस्वामि जस्टिस् पक्षस्य लक्ष्यमार्गम् परिवर्तितवान् । तस्य नेतृत्वे जस्टिस् पक्षस्य वर्धनम् सम्यक् अभवत् । १९४४ तमे वर्षे जस्टिस्पक्षः इत्यस्य “ द्राविडर्कळगम् “ इति नामपरिवर्तनम् कृतवान् ई.वे.रामस्वामि । ते द्राविडनाडु (द्रविडदेशः) नाम्ना पृथक् स्वतन्त्रप्रान्तम् प्रार्थितवन्त: । कालान्तरे पक्षस्य नायकद्वयोरभ्यन्तरे (ई.वे.रा--अण्णातुरै) अभिप्रायभेदकारणेन पक्षस्य विच्छेदः अभवत् । अण्णातुरै द्राविडर्कळगम् त्यक्त्वा “द्राविडमुन्नेट्रकळगम् “ इति एकम् नूतनम् पक्षम् आरब्धवान् । द्र.मु.क पक्ष: १९५६ तमे वर्षे राजनीतिक्षेत्रे तीव्रतया प्रवेष्टुम् निश्चितवन्तः । १९ शताब्दौ पाश्चात्यपण्डिता: द्रविडभाषाः प्रभूततया दक्षिणभारते व्यवहारे सन्ति इति , उत्तरभारते इन्दो-आर्य भाषाणाम् प्रभावः अस्ति इति आविष्कृतवन्तः । ते भारतीयान् द्रविडाः ,आर्याः इति विभज्य तयोरभ्यन्तरे स्पर्धाम् कारितवन्त: । एतस्याम् स्पर्धायाम् कृष्णत्वचयुक्ताः द्रविडाः पृथक् कृता: । एतेन जनानाम् मनस्सु प्रादेशिकानुसार भेदभावः आरूढः । अतः भारतस्य भाषानुसार प्रान्तनिर्माणावसरे द्रविडा: भारतदेशात् प्रुथक् भूत्वा द्रविडेभ्यः पृथक् देश: आवश्यकः इति आदेशितवन्त: । १९६० तमे वर्षे द्र.मु.क पक्षस्य शीघ्रवर्धनम् ,श्क्तिप्राप्तिश्च अभवत् । तस्य कारणम् आसीत् हिन्दीविरुद्धभावना तत् सम्बन्धितम् कलहाश्च । द्र.मु.क.पक्ष: १९६७ तमे वर्षे निर्वाचने अखिलभारतकाङ्ग्रेस्पक्षम् जितवन्त: । काङ्ग्रस्पक्षस्य द्रुढग्राहणम् तमिल्नाडु मध्ये तदानीम् समाप्तम् । सी.एन्.अण्णातुरै द्र्.मु.क पक्षस्य प्रथम मुख्यमन्त्री अभवत् । अण्णातुरै महोदयस्य मरणानन्तरम् १९६९ तमे वर्षे पक्षस्य नायकत्वम्, मुख्यमन्त्री पदवीञ्च मुत्तुवेल् करुणानिधि: आप्तवान् । शीघ्रमेव करुणानिधे: नेत्रुत्वेन सह स्पर्धी कर्तुम् एम्.जी.रामचन्द्रः आगतः। १९७२ तमे वर्षे सः द्र.मु.क पक्षात् प्रुथक् गत्वा “ अखिल भारतीयअण्णाद्राविडमुन्नेट्र्कळ्गम् “नाम नूतनम् पक्षम् आरब्धवान् । एम्.जी.रामचन्द्रः १९७७ तः१९८७ पर्यन्तम् मुख्यमन्त्री आसीत् । तस्य मरणानन्तरम् अ.भा.अ.द्र.मु.क पक्ष: जानकीरामचन्द्रस्य नेत्रुत्वे, जे.जेयललिताया: नेत्रुत्वे इति द्विधा विभक्तः । तेन कारणेन १९८९ तमे वर्षे निर्वाचने अ.भा.अ.द्र.मु.क पक्षस्य पराजेय: अभवत् । अनन्तरकाले जे.जेयललिताया: वशमेव पूर्णपक्षः अपि आगतः । सा सम्युक्तपक्षस्य कार्यदर्शी रूपेण चिता । अद्य पर्यन्तम् सा एव तस्य पक्षस्य कार्यदर्शी अस्ति । द्र्.मु.क पक्षे, अ.भा.अ.द्र.मु.क.पक्षे अपि विच्छेदाः बहुधा अभवन् । तथापि एतयोर्मध्ये एक: एव तमिल्नाडु राज्यस्य शासनम् करोति ।

मण्डलानि -३०

इतिहासः

तमीळुनाडुराज्ये पूर्वं चोळाराजाः प्रशासनं कृतवन्तः । तेषा राजधानी तञ्जावूरु आसीत् । अनन्तरम् पल्लववंशीयानां प्रशासनम् आसीत् । तेषां राजधानी काञ्चिपुरम् आसीत् । पाण्डयराजाः मधुरैनगरं राजधानीं कृत्वा शासकाः अभवन् । तमिलुनाडुराज्यस्य राजधानी ‘चेन्नै’ अस्ति । राज्ये युगादिः, पोङ्गल् , दीपावलिः इत्यादिपर्वाणि विशिष्टानि भवन्ति।

नद्यः

ताम्रपर्णी, कावेरी, मणिकर्णिका, भवानी, अमृता, वेगै

सम्‍बन्‍धितविषया:

External links

"https://sa.wikipedia.org/w/index.php?title=तमिळनाडुराज्यम्&oldid=238032" इत्यस्माद् प्रतिप्राप्तम्