"रोम-नगरम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
चित्रम्:Map of comune of Rome (province of Rome, region Lazio, Italy).svg|thumb|left|रोम्साम... नवीनं पृष्ठं निर्मितमस्ति
 
(लघु) added Category:विदेशाः using HotCat
पङ्क्तिः ४: पङ्क्तिः ४:
[[File:Roma Plan.jpg|thumb|प्राचीनरोम्नगरम्]]
[[File:Roma Plan.jpg|thumb|प्राचीनरोम्नगरम्]]
रोम्नगरस्य इतिहासः द्विसहस्रवर्षात् पूर्वमिति श्रूयते । क्रि पू ७५३ तमे वर्षे इदं नगरं संस्थापितम् । युरोप्खण्डस्य प्राचीनतमं नगरं वर्तते इदम् । प्राचीने इतिहासे इदं नगरं रोम्साम्राज्यस्य राजधानी इति निर्दिष्टमस्ति । पाश्चिमात्यसभ्यतायाः जन्मभूमिः अस्ति इदं नगरम् । १८७१ तमे वर्षे रोम्नगरम् इटलीदेशस्य राजधानी जाता । १९४६ तमे वर्षे 'इटालियन् रिपुब्लिक्' इत्येतस्य राजधानी जाता ।
रोम्नगरस्य इतिहासः द्विसहस्रवर्षात् पूर्वमिति श्रूयते । क्रि पू ७५३ तमे वर्षे इदं नगरं संस्थापितम् । युरोप्खण्डस्य प्राचीनतमं नगरं वर्तते इदम् । प्राचीने इतिहासे इदं नगरं रोम्साम्राज्यस्य राजधानी इति निर्दिष्टमस्ति । पाश्चिमात्यसभ्यतायाः जन्मभूमिः अस्ति इदं नगरम् । १८७१ तमे वर्षे रोम्नगरम् इटलीदेशस्य राजधानी जाता । १९४६ तमे वर्षे 'इटालियन् रिपुब्लिक्' इत्येतस्य राजधानी जाता ।

[[वर्गः:विदेशाः]]

०५:५०, २४ मे २०१३ इत्यस्य संस्करणं

रोम्साम्राज्ये रोम्नगरम्

रोम् इटलीदेशस्य किञ्चन प्रसिद्धं नगरम् । रोम्नगरं इटलिदेशस्य राजधानी । अस्य विस्तीर्णं १,२८५.३ चतुरस्रकिलोमीटर्मितम् । जनसङ्ख्या २,८०,००० । देशस्य अत्यधिकजनसङ्ख्यायुतः प्रदेशः विद्यते अयम् । प्राचीनकविभिः लेखकैश्च रोम्नगरं 'सनातननगरी' इति निर्दिष्टं वर्तते ।

प्राचीनरोम्नगरम्

रोम्नगरस्य इतिहासः द्विसहस्रवर्षात् पूर्वमिति श्रूयते । क्रि पू ७५३ तमे वर्षे इदं नगरं संस्थापितम् । युरोप्खण्डस्य प्राचीनतमं नगरं वर्तते इदम् । प्राचीने इतिहासे इदं नगरं रोम्साम्राज्यस्य राजधानी इति निर्दिष्टमस्ति । पाश्चिमात्यसभ्यतायाः जन्मभूमिः अस्ति इदं नगरम् । १८७१ तमे वर्षे रोम्नगरम् इटलीदेशस्य राजधानी जाता । १९४६ तमे वर्षे 'इटालियन् रिपुब्लिक्' इत्येतस्य राजधानी जाता ।

"https://sa.wikipedia.org/w/index.php?title=रोम-नगरम्&oldid=239040" इत्यस्माद् प्रतिप्राप्तम्