"मूलकपत्रम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Robot: Removing szl,zh,pl,eu,qu,es,hu,to,br,el,pnb,nl,sv,ar,kaa,pt,eo,is,yi,su,ru,sr,tr,fi,uk,sco,hr,az,tl,nv,csb,kk,da,zh-min-nan,wa,ko,he,be,fr,ks,lv,it,gl,ps,de,id,ja,ml,vi,sc,simple,scn,hsb,hi,ht,sk,ro,no,ca,co,la,sl,cs,mr,fa,bg,te,ur,lt (stro...
(लघु) removed Category:शाकाहारः using HotCat
पङ्क्तिः ९: पङ्क्तिः ९:
* [http://biodiversitylibrary.org/name/Raphanus_sativus Discovered Bibliography ''(Raphanus sativus)'' in the Biodiversity Heritage Library]
* [http://biodiversitylibrary.org/name/Raphanus_sativus Discovered Bibliography ''(Raphanus sativus)'' in the Biodiversity Heritage Library]
[[वर्गः:शाकानि]]
[[वर्गः:शाकानि]]
[[वर्गः:शाकाहारः]]
[[ne:मुला]]
[[ne:मुला]]

१०:५८, २४ मे २०१३ इत्यस्य संस्करणं

मूलकसस्यानि

इदं मूलकपत्रम् अपि भारते वर्धमानं किञ्चित् सस्यविशेषम् । इदं मूलकपत्रम् अपि सस्यजन्यः आहारपदार्थः एव । एतत् मूलकम् आङ्लभाषायां Radish इति उच्यते । अनेन पर्णेन रोटिका, व्यञ्जनं, क्वथितं चापि निर्मातुं शक्यते ।


बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=मूलकपत्रम्&oldid=239152" इत्यस्माद् प्रतिप्राप्तम्